WhatsApp Icon
Hundi Icon

Others

durgaa saptasati

(tai.braa.~2.~8.~8.~1) ahamasmi prathamajaa rtasya |
poorvao daevaebhyo amrtasya naabhi: |
yo maa dadaati sa idaeva maaఽఽvaa”: |
ahamannamannamadantamadmi |
poorvamagnaerapi dahatyanna”m |
yattau haaఽఽsaatae ahamuttaraeshu |
vyaattamasya pasava: sujambha”m |
pasyanti dheeraa: pracharanti paakaa”: |
jahaa”myanyam na jahaamyanyam |
ahamannao vasamichcharaami || ~1

samaanamarthao paryaemi bhu~njat |
ko maamannao manushyo dayaeta |
paraakae annao nihitam loka aetat |
visvai”rdaevaih pitrbhirguptamanna”m |
yadadyatae lupyatae yatparopyatae” |
satatamee saa tanoormae babhoova |
mahaantau charoo sakrddugdhaena paprau |
divao cha prsni prthiveem cha saakam |
tatsao‍pibanto na minanti vaedhasa: |
naitadbhooyo bhavati no kaneeyah || ~2

annao praanamannamapaanamaahuh |
annao mrtyum tamu jeevaatumaahuh |
annabrahmaano jarasao vadanti |
annamaahuh prajananam prajaanaa”m |
moghamannao vindatae aprachaetaah |
satyam braveemi vadha itsa tasya |
naaryamanao pushyati no sakhaayam |
kaevalaagho bhavati kaevalaadee |
aham maeghah stanayanvarshannasmi |
maama౑dantyahamadmyanyaan || ~3

[** ahagm sadamrto bhavaami |
madaadityaa adhi sarvae tapanti | **]

Read More

Keerthana

aa no” bhadraah kratavo yantu visvatoఽdabdhaaso apareetaasa udbhida: |
daevaa no yathaa sadamid^ vrdhae asannapraa”yuvo rakshitaaro” divaedivae ||
~0~1 daevaanaa”o bhadraa sumatirrjooyataam daevaanaa”o raatirabhi no ni vartataam^ |
daevaanaa”o sakhyamupa saedimaa vayam daevaa na aayu: pratirantu jeevasae ||
~0~2 taanpoorvayaa nividaa” hoomahae vayam bhaga”o mitramaditio dakshamasridham^” |
aryamanao varunao somamasvinaa sarasvatee nah subhagaa mayaskarat^ ||
~0~3 tanno vaato” mayobhuvaa”tu bhaeshajam tanmaataa prthivee tatpitaa dyauh |
tad^ graavaa”nah somasuto” mayobhuvastadasvinaa srnutam dhishnyaa yuvam^ ||
~0~4 tameesaa”nao jagatastasthushaspati”o dhiyamjinvamavasae hoomahae vayam^ |
pooshaa no yathaa vaedasaamasadvrdhae rakshitaa paayuradabdhah svastayae” ||
~0~5 svasti na indro” vrddhasravaah svasti na: pooshaa visvavae”daah |
svasti nastaarkshyo arishtanaemih svasti no brhaspatirdadhaatu ||
~0~6 prshadasvaa maruta: prsnimaatarah subhaoyaavaa”no vidathae”shu jagmayah |
agnijihvaa manava: soorachakshaso visvae” no daevaa avasaa gamanniha ||
~0~7 bhadram karnae”bhih srnuyaama daevaa bhadram pasyaemaakshabhiryajatraah |
sthiraira~mgai”stushtuvaamsastanoobhirvyasaema daevahitao yadaayu: ||
~0~8 sataminnu sarado anti daevaa yatraa” naschakraa jarasam” tanoonaa”m^ |
putraaso yatra pitaro bhava”nti maa no” madhyaa ree”rishataayurganto”: ||
~0~9 aditirdyauraditirantarikshamaditirmaataa sa pitaa sa putrah |
visvae” daevaa aditi: pa~ncha janaa aditirjaatamaditirjanitvam^ || ~1~0 om saanti: saanti: saanti: ||

Read More

Srimad Bhagavad Geeta

(r.vae.~1.~1~8~7.~1) pitum nu stosham maho dharmaanao tavisheem^ | yasya trito vyojasaa vrtram viparvamardayat^ || ~1 ||

svaado pito madho pito vayam tvaa vavrmahae | asmaakamavitaa bhava || ~2 ||

upa nah pitavaa chara sivah sivaabhirootibhi: | mayobhuradvishaenyah sakhaa susaevo advayaah || ~3 ||

tava tyae pito rasaa rajaaosyanu vishthitaah | divi vaataa iva sritaah || ~4 ||

tava tyae pito dadatastava svaadishtha tae pito | pra svaadmaano rasaanaam tuvigreevaa ivaeratae || ~5 ||

tvae pito mahaanaao daevaanaao mano hitam^ | akaari chaaru kaetunaa tavaahimavasaavadheet^ || ~6 ||

yadado pito ajaganvivasva parvataanaam^ | atraa chinno madho pitoఽrao bhakshaaya gamyaah || ~7 ||

yadapaamoshadheenaam pariosamaarisaamahae | vaataapae peeva idbhava || ~8 ||

yattae soma gavaasiro yavaasiro bhajaamahae | vaataapae peeva idbhava || ~9 ||

karambha oshadhae bhava peevo vrkka udaarathih | vaataapae peeva idbhava || ~1~0 ||

tam tvaa vayam pito vachobhirgaavo na havyaa sushoodima | daevaebhyastvaa sadhamaadamasmabhyao tvaa sadhamaadam^ || ~1~1 ||

Read More

upanishadah

(r.vae.1.1.1) agnimeelae purohitam yajnasyadaevamrtvijam | hotaaram ratnadhaatamam || 1
agnih poorvaebhirrshibhireedyo nootanairuta | sa daevaa|n aeha vakshati || 2
agninaarayimasnavatposhamaeva divaedivae | yasasao veeravattamam || 3
agnae yam yajnamadhvaram visvata: paribhoorasi| sa iddaevaeshugachchati || 4
agnirhotaakavikratuh satyaschitrasravastamah | daevo daevaebhiraa gamat || 5
yadamga daasushae tvamagnaebhadram karishyasi| tavaettatsatyamamgirah || 6
upatvaagnae divaedivae doshaavastardhiyaa vayam | namo bharanta aemasi || 7
raajantamadhvaraanaao gopaamrtasya deedivim | vardhamaanao svae damae|| 8
sa na: pitaevasoonavaeఽgnaesoopaayano bhava | sachasvaa nah svastayae|| 9

Read More

Veda suktamulu

(r.vae.~1.~1.~1) agnimeelae purohitam yaj~nasya daevamrtvijam^ | hotaaram ratnadhaatamam^ ||

~1 agnih poorvaebhirrshibhireedyo nootanairuta | sa daevaa|n^ aeha vakshati ||

~2 agninaa rayimasnavatposhamaeva divaedivae | yasasao veeravattamam^ ||

~3 agnae yam yaj~namadhvaram visvata: paribhoorasi | sa iddaevaeshu gachchati ||

~4 agnirhotaa kavikratuh satyaschitrasravastamah | daevo daevaebhiraa gamat^ ||

~5 yada~mga daasushae tvamagnae bhadram karishyasi | tavaettatsatyama~mgirah ||

~6 upa tvaagnae divaedivae doshaavastardhiyaa vayam^ | namo bharanta aemasi ||

~7 raajantamadhvaraanaao gopaamrtasya deedivim^ | vardhamaanao svae damae ||

~8 sa na: pitaeva soonavaeఽgnae soopaayano bhava | sachasvaa nah svastayae || ~9

Read More

naaraayana

(tai.aa.~1.~0.~0) om bhadram karnaebhih srnuyaama daevaah |
bhadram pasyaemaakshabhiryajatraah |
sthiraira~mgai”stushtuvaag^msastanoobhi: |
vyasaema daevahitao yadaayu: |
svasti na indro vrddhasravaah |
svasti na: pooshaa visvavaedaah |
svasti nastaarkshyo arishtanaemih |
svasti no brhaspatirdadhaatu || om saanti: saanti: saanti: ||

~1-~0-~0 om bhadram karnaebhih srnuyaama daevaah |
bhadram pasyaemaakshabhiryajatraah |
sthiraira~mgai”stushtuvaag^msastanoobhi: |
vyasaema daevahitao yadaayu: |
svasti na indro vrddhasravaah |
svasti na: pooshaa visvavaedaah |
svasti nastaarkshyo arishtanaemih |
svasti no brhaspatirdadhaatu |
aapamaapaamapah sarvaa”: |
asmaadasmaaditoఽmuta: || ~1 ||

~1-~1-~1 agnirvaayuscha sooryascha |
saha saocharaskararddhiyaa |
vaayvasvaa rasmipatayah | maree”chyaatmaano adruhah |
daeveerbhuvanasoovareeh | putravatvaaya mae suta | mahaanaamneermahaamaanaah | mahaso mahasassva: |
daeveeh parjanyasoovareeh | putravatvaaya mae suta || ~2 ||

~1-~1-~2 apaasnyushnimapaa raksha: | apaasnyushnimapaaragham^ | apaa”ghraamapa chaavartim^” |
apadaeveerito hita | vajrao daeveerajeetaagscha | bhuvanam daevasoovareeh | aadityaanaditim daeveem^ | yoninordhvamudeeshata |
sivaanassantamaa bhavantu | divyaa aapa oshadhayah | sumrdeekaa sarasvati | maa tae vyoma saodrsi || ~3 ||

~1-~1-~3 smrti: pratyakshamaitihyam^ | anumaanaschatushtayam^ |
aetairaadityamandalam^ | sarvairaeva vidhaasyatae | sooryo mareechimaadattae |
sarvasmaadbhuvanaadadhi | tasyaah paakavisaeshaena | smrtam kaalavisaeshanam^ |
nadeeva prabhavaatkaachit^ | akshayyaatsyandatae yathaa || ~4 ||

~1-~2-~1 taannadyoఽbhisamaayanti | sorussatee na nivartatae |
aevannaanaasamutthaanaah | kaalaassaovatsaragg^ sritaah | anusascha mahasascha | sarvae samavayantritam^ |
sataissarvaissamaavishtah | oorussanna nivartatae | adhisamvatsaram vidyaat^ |
tadaeva lakshanae || ~5 ||

~1-~2-~2 anubhischa mahadbhischa | samaaroodhah pradrsyatae |
samvatsarah pratyakshaena | naadhisatvah pradrsyatae | pataro viklidhah pi~mgah |
aetadvarunalakshanam^ | yatraitadupadrsyatae | sahasrao tatra neeyatae | aekag^mhi siro naanaa mukhae |
krtsnam tadrtulakshanam^ || ~6 ||

~1-~2-~3 ubhayatassaptaendriyaani | jalpitao tvaeva dihyatae |
suklakrshnae samvatsarasya | dakshinavaamayoh paarsvayoh |

tasyaishaa bhavati | sukram tae anyadyajatam tae anyat^ |
vishuroopae ahanee dyaurivaasi | visvaa hi maayaa avasi svadhaavah |
bhadraa tae pooshanniha raatirastviti | naatra bhuvanam^ | na pooshaa | na pasav^h |
naadityassamvatsara aeva pratyakshaena priyatamam vidyaat^ |
aetadvai samvatsarasya priyatamag^m roopam^ | yoఽsya mahaanartha utpatsyamaano bhavati |
idam punyam kurushvaeti | tamaaharanam dadyaat^ || ~7 ||

~1-~2-~4 saakaojaanaag^o saptathamaahuraekajam^ |
shadudyamaa rshayo daevajaa iti | taeshaamishtaani vihitaani dhaamasah |
sthaatrae raejantae vikrtaani roopasah | ko nu maryaa amithitah |
sakhaa sakhaayamabraveet^ | jahaako asmadeeshatae | yastityaaja sakhividag^msakhaayam^ |
na tasya vaachyapi bhaago asti | yadeeg^msrnotyaeti || ~8 ||

~1-~3-~1 na hi pravaeda sukrtasya panthaamiti | rturrtunaa nudyamaanah |
vinanaadaabhidhaavah | shashtischa trig^msakaa valgaah |
suklakrshnau cha shaashtikau | saaraagavastrairjaradakshah |
vasanto vasubhissaha | sovatsarasya savituh |
praishyakrtprathamah smrtah | amoonaadayutaetyanyaan^ || ~9 ||

~1-~3-~2 amoogschaiti parirakshatah |
aetaa vaachah prayujyantae | yatraitadupadrsyatae |
aetadaeva vijaaneeyaat^ | pramaano kaalaparyayae |
visaeshanam tu vakshyaamah | rtoonaatannibodhata |
suklavaasaa rudraganah | greeshmaenaaఽvartatae saha |
nijahan^ prthiveegam sarvaam || ~1~0 ||

~1-~3-~3 jyotishaaఽpratikhyaena sah |
visvaroopaani vaasaag^msi |
aadityaanaatannibodhata |
samvatsareenakarmaphalam^ |
varshaabhirdadataag^msaha |
aduhkho duhkhachakshuriva |
tadmaa peeta iva drsyatae |

seetaenaa”vyathayanniva
rurudaksha iva drsyatae
hlaadayatae” jvalataschaiva
saamyataschaasya chakshushee
yaa vai prajaa bhraggsyantae
samvatsaraattaa bhraggsyantae
yaa: pratitishthanti
samvatsarae taah pratitishthanti
varshaabhya ityarthah || ~1~1 ||

~1-~3-~4 akshidu:khotthitasyaiva
viprasannae kaneenikae
aa~mktae chaadganam naasti
rbhoonaa”o tannibodhata
kanakaabhaani vaasaagyoఽsi
ahataani nibhodata
annamasneeta mrjmeeta
aham vo jeevanapradah
aetaa vaachah prayujyantae
saradyatropadrsyatae || ~1~2 ||

~1-~4-~1 abhidhoonvantoఽbhighnanta iva
vaatavanto marudganaah
amuto jaetumishumukhamiva
sannaddhaassaha dadrsae ha
apadhvastairvastivarnairiva
visikhaasa: kapardinah
akruddhasya yotsyamaanasya
kruddhasyaeva lohinee
haemataschakshushee vidyaat^
akshnayo”: kshipanoriva || ~1~3 ||

~1-~4-~2 durbhiksham daevalokaeshu
manoonaamudakam grhae
aetaa vaachah pravadanteeh
vaidyuto yaanti saisireeh
taa agnih pavamaanaa anvai”kshata
iha jeevikaamaparipasyan^
tasyaishaa bhavati
ihaehavassvatapasah
marutassooryatvachah
sarma saprathaa aavrnae || ~1~4 ||

~1-~5-~1 tasyaendro vamriroopaena
dhanurjyaamachchinathsvayam^
tadindradhanurityajyam^
abhravarnaeshu chakshatae
aetadaeva samyorbaarhaspatyasya
aetadrudrasya dhanuh
rudrasya tvaeva dhanuraartnih
sira utpipaesha
sa pravargyoఽbhavat^
tasmaadyassapravargyaena yaj~naena yajatae
rudrasya sa sira: pratidadhaati
nainag^఑ rudra aaruko bhavati
ya aevam vaeda || ~1~6 ||

~1-~5-~2 atyoordhvaakshoఽtiraschaat^ | sisirah pradrsyatae | naiva roopam na vaasaag^osi |
na chakshu: pratidrsyatae | anyonyao tu na higg^ sraatah |
satastaddaevalakshanam^ | lohitoఽkshni saaraseershnih | sooryasyodayanam prati |
tvam karoshinya~njalikaam^ | tvao karoshi nijaanukaam^ || ~1~7 ||

~1-~6-~1 nijaanukaa mae”nya~njalikaa | amee vaachamupaasataamiti | tasmai sarva rtavo namantae |
maryaadaakaratvaatprapurodhaam^ | braahmana aapnoti | ya aevam vaeda |
sa khalu samvatsara aetaissaenaaneebhissaha |
indraaya sarvaankaamaanbhivahati | sa drapsah | tasyaishaa bhavati || ~1~8 ||

~1-~6-~2 avadrapso ag^osumateematishthat^ |
iyaanah krshno dasabhi: sahasrai”: |
aavartamindra: sachyaa dhamantam^ | upasnuhi tam nrmanaamathadraamiti |
aetayaivaendrah salaavrkyaa saha |
asuraanparivrschati | prthivyag^oh sumatee | taamanvavasthitah samvatsaro divam cha |
naivam vidushaaఽఽchaaryaa”ntaevaasinau |
anyonyasmai” druhyaataam^ | yo druhyati | bhrasyatae svargaallokaat^ |
ityrtumandalaani | sooryamandalaa”nyaakhyaayikaah | ata oordhvag^m sanirvachanaah || ~1~9 ||

~1-~6-~3 aarogo bhraajah patara: pata~mgah |
svarnaro jyotisheemaan^ vibhaasah | tae asmai sarvae divamaatapanti |
oorjam duhaanaa anapasphuranta iti |
kasyapoఽshtamah | sa mahaamaerum na jahaati | tasyaishaa bhavati |
yattae silpao kasyapa rochanaavvat^ |
indriyaavvatpushkalam chitrabhaanu | yasmintsooryaa arpitaassapta saakam^ || ~2~0 ||

~1-~7-~1 tasminraajaanamadhivisrayaemamiti | tae asmai sarvae kasyapaajjyotirlabhantae | taansomah kasyapaadadhinirddhamati | bhrastaakarmakrdivaivam^ |
praano jeevaaneendriyajeevaani | sapta seershanyaah praanaah | sooryaa ityaachaaryaah | apasyamahamaetaantsapta soo”ryaaniti |
pa~nchakarno vaatsyaayanah | saptakarnascha plaakshih || ~2~1 ||

~1-~7-~2 [~1~6*~3~3] aanusravika aeva nau kasyapa iti | ubhau vaedayitae | na hi saekumiva mahaamaerum gantum^ |
apasyamahamaetatsooryamandalam parivartamaanam^ | gaargyah praanatraatah | gachchanta mahaamaerum^ | aekao chaajahatam^ | bhraajapatarapata~mgaa nihanae |
tishthannaatapanti | tasmaadiha taptritapaah || ~2~2 ||

~1-~7-~3 amutraetarae | tasmaadihaataptritapaah | taeshaamaeshaa bhavati | sapta sooryaa divamanupravishtaah | taananvaeti pathibhirdakshinaavaan^ |
tae asmai sarvae ghrtamaatapanti | oorjam duhaanaa anapasphuranta iti | saptartvijassooryaa ityaachaaryaah |
taeshaamaeshaa bhavati | sapta diso naanaasooryaa|| ~2~3 ||

~1-~7-~4 sapta hotaara rtvija:
daevaa aadityaa yae sapta
taebhissomaabheerakshana iti
tadapyaamnaayah
digbhraajah rtoo”n^ karoti
aetayaivaavrtaa sahasrasooryataayaa iti vaisampaayanah
tasyaishaa bhavati
yaddyaava indra tae satag^msatam bhoomee”:
uta syuh
natvaa vajrinsahasrag^o sooryaa”: || ~2~4 ||

~1-~7-~5 anunajaatamashta rodasee iti
naanaali~mgatvaadrtoonaam naanaasooryatvam^
ashtau tu vyavasitaa iti
sooryamandalaanyashtaata oordhvam^
taeshaamaeshaa bhavati
chitram daevaanaamudagaadaneekam^
chakshurmitrasya varunasyaagnaeh
aapraa dyaavaaprthivee antariksham^
soorya aatmaa jagatastasthushaschaeti || ~2~5 ||

~1-~7-~6 kvaedamabhrannivisatae
kvaayag^o samvatsaro mithah
kvaahah kvaeyandaeva raatree
kva maasaa rtava: sritaah
ardhamaasaa muhoortaah
nimaeshaastutibhissaha
kvaemaa aapo nivisantae
yadeeto yaanti samprati
kaalaa apsu nivisantae
aapassooryae samaahitaah || ~2~6 ||

~1-~8-~1 abhraa”nyapah prapadyantae | vidyutsooryae samaahitaa | anavarnae imae bhoomee | iyam chaasau cha rodasee | kiggsvidatraantaraa bhootam^ | yaenaemae vidhrtae ubhae | vishnunaa vidhrtae bhoomee | iti vatsasya vaedanaa | iraavatee dhaenumatee hi bhootam^ | sooyavasinee manushae dasasyae” || ~2~7 ||

~1-~8-~2 vyashtabhnaadrodasee vishnavaetae | daadhartha prthiveemabhito mayookhai”: | kim tadvishnorbalamaahuh | kaa deepti: kim paraayanam^ | aeko yaddhaarayaddaevah | raejatee rodasee ubhae | vaataadvishnorbalamaahuh | aksharaa”ddeeptiruchyatae | tripadaaddhaarayaddaevah | yadvishnoraekamuttamam^ || ~2~8 ||

~1-~8-~3 agnayo vaayavaschaiva | aetadasya paraayanam^ | prchchaami tvaa param mrtyum^ | avamao madhyama~nchatum^ | loka~ncha punyapaapaanaam^ | aetatprchchaami samprati | amumaahuh param mrtyum^ | pavamaanam tu madhyamam^ | agniraevaavamo mrtyuh | chandramaa”schaturuchyatae || ~2~9 ||

~1-~8-~4 anaabhogaah param mrtyum^ | paapaassaoyanti sarvadaa | aabhogaastvaeva samyanti | yatra punyakrto janaah | tato madhyamamaayanti | chatumagnim cha samprati | prchchaami tvaa paapakrtah | yatra yaatayatae yamah | tvam nastadbrahman^ praboohi | yadi vae”tthaaఽsato grhaan^ || ~3~0 ||

~1-~8-~5 kasyapaaduditaassooryaah | paapaannirghnanti sarvadaa | rodasyorantardaesaeshu | tatra nyasyantae vaasavaih | taeఽsareeraah prapadyantae | yathaaఽpunyasya karmanah | apaa”nyapaadakaesaasah | tatra taeఽyonijaa janaah | mrtvaa punarmrtyumaapadyantae | adyamaanaassvakarmabhih || ~3~1 ||

~1-~8-~6 aasaatikaah krimaya iva | tatah pooyantae vaasavaih | apaitam mrtyum jayati | ya aevam vaeda | sa khalvaivao vidbraahmanah | deerghasruttamo bhavati | kasyapasyaatithissiddhagamanassiddhaagamanah | tasyaishaa bhavati | aa yasmi”nthsapta vaasavaah | rohanti poorvyaa ruha: || ~3~2 ||

~1-~8-~7 rshirha deerghasruttamah | indrasya gharmo atithiriti | kasyapah pasyako bhavati | yatsarvam paripasyateeti saukshmyaat^ | athaagnaerashtapurushasya | tasyaishaa bhavati | agnae naya supathaa raayae asmaan^ | visvaani daeva vayunaani vidvaan^ | yuyodhyasmajjuhuraanamaena: | bhooyishthaantae nama uktim vidhaemaeti || ~3~3 ||

~1-~8-~8 agnischa jaatavaedaascha | sahojaa ajiraaprabhuh |
vaisvaanaro naryaapaascha | pa~mktiraadhaascha saptamah visarpaevaaఽshtamoఽgneenaam^ |
aetaeఽshtau vasavah kshitaa iti | yathartvaevaagnaerarchirvarnavisaeshaah |
neelaarchischa peetakaa”rchischaeti | atha vaayoraekaadasapurushasyaikaadasastreekasya |
prabhraajamaanaa vyavadaataah || ~3~4 ||

~1-~9-~1 yaascha vaasukivaidyutaah | rajataah parushaah syaamaah |
kapilaa atilohitaah | oordhvaa avapatantaascha |
vaidyuta ityaekaadasa | nainam vaidyuto hinasti |
ya aevam vaeda | sa hovaacha vyaasah paaraasaryah | vidyudvadhamaevaaham mrtyumai”chchamiti |
na tvakaamag^m hanti || ~3~5 ||

~1-~9-~2 ya aevam vaeda | atha gandharvaganaah | svaanabhraat^ |
a~mghaarirbambhaarih | hastassuhastah | krsaanurvisvaavasuh |
moordhanvaanthsoo”ryavarchaah | krtirityaekaadasa gandharvaganaah | daevaascha mahaadaevaah |
rasmayascha daevaa garagirah || ~3~6 ||

~1-~9-~3 nainam garo hinasti | ya aevam vaeda | gaureemimaaya salilaani takshatee |
aekapadee dvipadee saa chatushpadee | ashtaapadee navapadee babhoovushee” |
sahasraaksharaa paramae vyomanniti | vaacho visaeshanam^ |
atha nigadavyaakhyaataah | taananukramishyaamah |
varaahavassavatapasah || ~3~7 ||

~1-~9-~4 vidyunmahaso dhoopayah | svaapayo grhamaedhaa”schaetyaetae |
yae chaemaeఽsimividvishah | parjanyaassapta prthiveemabhivarshanti |
vrshtibhiriti | aetayaiva vibhaktivipareetaah |
saptabhirvaatairudeeritaah | amoomllokaanabhivarshanti |
taeshaamaeshaa bhavati | samaanamaetadudakam^ || ~3~8 ||

~1-~9-~5 uchchaityavachaahabhih | bhoomio parjanyaa jinvanti | divam jinvantyagnaya iti |
yadaksharam bhootakrtam^ | visvae daevaa upaasatae |
maharshimasya goptaaram^” | jamadagnimakurvata | jamadagniraapyaayatae |
chandobhischaturuttaraih | raaj~nassomasya trptaasa: || ~3~9 ||

~1-~9-~6 brahmanaa veeryaavataa | sivaa na: pradiso disa: |
tachchaoyoraavrneemahae | gaatum yaj~naaya |
gaatum yaj~napatayae | daivee”svastirastu nah |
svastirmaanushaebhyah | oordhvam jigaatu bhaeshajam^ |
sanno astu dvipadae” | sam^ chatushpadae |
somapaa ~3 asomapaa ~3 iti nigadavyaakhyaataah || ~4~0 ||

~1-~9-~7 sahasravrdiyam bhoomih | param vyoma sahasravrt^ |
asvinaa bhujyoo naasatyaa | visvasya jagataspatee |
jaayaa bhoomih patirvyoma | mithunantaa aturyathuh |
putro brhaspatee rudrah | saramaa iti streepumam^ |
sukram vaamanyadyajatam vaamanyat^ | vishuroopae ahanee dyauriva sthah || ~4~1 ||

~1-~1~0-~1 visvaa hi maayaa avathah svadhaavantau | bhadraa vaa”o pooshanaaviha raatirastu |
vaasaa”tyau chitrau jagato nidhaanau” | dyaavaabhoomee charatha: sag^o sakhaayau |
taavasvinaa raasabhaa”svaa havao mae | subhaspatee aagatag^o sooryayaa saha |
tyugroha bhujyumasvinodamaeghae | rayinna kaschinmamrvaam ~2 avaahaah |
tamoohathurnaubhiraa”tmanvateebhih | antarikshaprudbhirapodakaabhih || ~4~2 ||

~1-~1~0-~2 tisrah kshapastrirahaaఽtivrajadbhih | naasatyaa bhujyumoohathuh pata~mgaih |
samudrasya dhanvannaardrasya paarae | tribheerathai”ssatapadbhi: shadasvai: | savitaarao vitanvantam^ |
anubadhnaati saambarah | aapapoorushambaraschaiva |
savitaaఽraepaso bhavat^ | tyag^m sutrptam viditvaiva | bahusoma giram vasee || ~4~3 ||

~1-~1~0-~3 anvaeti tugro vakriyaantam^ | aayasooyaantsomatrpsushu |
sa samgraamastamo”dyoఽtyotah | vaacho gaah pipaati tat^ |
sa tadgobhisstvaa”ఽtyaetyanyae |
rakshasaaఽnanvitaascha yae | anvaeti parivrtyaaఽstah |
aevamaetau stho asvinaa | tae aetae dyu:prthivyoh |
aharahargarbhandadhaathae || ~4~4 ||

~1-~1~0-~4 tayoraetau vatsaavahoraatrae | prthivyaa aha: |
divo raatri: | taa avisrshthau | dampatee aeva bhavatah |
tayoraetau vatsau | agnischaadityascha |
raatraervatsah | svaeta aadityah | ahnoఽgnih || ~4~5 ||

~1-~1~0-~5 taamro arunah | taa avisrshtau |
dampatee aeva bhavatah | tayoraetau vatsau |
vrtrascha vaidyutascha | agnaervrtrah | vaidyuta aadityasya |
taa avisrshtau | dampatee aeva bhavatah | tayoraetau vatsau || ~4~6 ||

~1-~1~0-~6 ushmaa cha neehaarascha | vrtrasyoshmaa |
vaidyutasya neehaarah | tau taavaeva pratipadyaetae |
saeyag^m raatree garbhinee putraena samvasati | tasyaa vaa aetadulbanam^” | yadraatrau rasmaya: |
yathaa gorgarbhinyaa ulbanam^” | aevamaetasyaa ulbanam^” |
prajayishnuh prajayaa cha pasubhischa bhavati | ya aevam vaeda |
aetamudyantamapiyantam chaeti | aadityah punyasya vatsah |
atha pavitraa~mgirasah || ~4~7 ||

~1-~1~0-~7 pavitravanta: parivaajamaasatae | pitaishaa”o pratno abhirakshati vratam^ |
mahassamudram varunastirodadhae | dheeraa ichchaekurdharunaeshvaarabham^” |
pavitram tae vitatao brahmanaspatae” | prabhurgaatraani paryaeshi visvata: | ataptatanoorna tadaamo asnutae |
srtaasa idvahantastatsamaasata | brahmaa daevaanaa”m^ | asatassadyae tatakshuh || ~4~8 ||

~1-~1~1-~1 rshayassaptaatrischa yat^ | sarvaeఽtrayo agastyascha |
nakshatraissamkrtoఽvasan^ | atha savitu: syaavaasvasyaaఽvartikaamasya |
amee ya rkshaa nihitaasa uchchaa |
naktao dadrsrae kuhaachiddivaeyuh | adabdhaani varunasya vrataani |
vichaakasachchandramaa nakshatramaeti | tatsaviturvarae”nyam^ |
bhargo daevasya dheemahi || ~4~9 ||

~1-~1~1-~2 dhiyo yo na: prachodayaa”t^ | tatsaviturvrneemahae |
vayandaevasya bhojanam^ | sraeshthag^osarvadhaatamam^ |
turao bhagasya dheemahi | apaagoohata savitaa trbheen^ |
sarvaa”ndivo andhasah | naktanyaanyabhavandrsae | asthyasthnaa sambhavishyaamah |
naama naamaiva naama mae” || ~5~0 ||

~1-~1~1-~3 napugmsakao pumaag^‍mstryasmi |
sthaavaroఽsmyatha ja~mgamah | yajaeఽyakshi yashtaahae cha |
mayaa bhootaanyayakshata | pasavo mama bhootaani |
anoobandhyoఽsmyaham vibhuh | striyassateeh |
taa u mae pug^‍msa aahuh | pasyadakshanvaannavichaetadandhah |
kaviryah putrassa imaa chikaeta || ~5~1 ||

~1-~1~1-~4 yastaa vijaanaathsavituh pitaa sat^ | andho manimavindat^ |
tamana~mguliraavayat^ | agreevah pratyamu~nchat^ | tamajihvaa asaschata |
oordhvamoolamavaakchaakham^ | vrksham yo vaeda samprati |
na sa jaatu jana: sraddadhyaat^ | mrtyurmaa maarayaaditih |
hasitagm rudita~mgeetam^ || ~5~2 ||

~1-~1~1-~5 veenaapanavalaasitam^ | mrta~njeevam cha yatkiochit^ |
a~mgaani snaeva viddhi tat^ | atrshyagg^strshya dhyaayat^ |
asmaajjaataa mae mithoo charan^ | putro nirrtyaa vaidaehah |
achaetaa yascha chaetanah | sa tam manimavindat^ |
soఽna~mguliraavayat^ | soఽgreevah pratyamu~nchat^

Read More

Valmiki Ramayanam

hiranyasr~mgao varunao prapadyae teertham mae daehi yaachitah |
yanmayaa bhuktamasaadhoonaam paapaebhyascha pratigrahah |
yanmae manasaa vaachaa karmanaa vaa dushkrtao krtam |
tanna imdro varuno brhaspati: savitaa cha punantu puna: punah ||

namoఽgnayae”ఽpsumatae nama indraaya namo varunaaya namo vaarunyai namoఽdbhyah ||

yadapaam krooram yadamaedhyam yadasaantam tadapagachchataat^ |
atyaasanaadatee-paanaa-dya౒chcha ugraatpratigrahaa”t^ |
tanno varuno raajaa paaninaa” hyavamarsatu |
soఽhamapaapo virajo nirmukto muktakilbisha: |
naakasya prshtha-maaruhya gachchaed^ brahmasalokataam |
yaschaapsu varunassa punaatvghamarshanah |
imam mae gamgae yamunae sarasvati sutudri-stomag^o sachataa parushniyaa |
asikniyaa marudvrdhae vitastayaaఽఽrjeekeeyae srnuhyaa sushomayaa |

rtam cha satyam chaabhee”ddhaa-ttapasoఽdhyajaayata |
tato raatrirajaayata tata-ssamudro arnavah ||
samudraadarnavaa dadhi samvathsaro ajaayata |
ahoraatraani vidadhadvisvasya mishato vasee |
sooryaachandramasau dhaataa ya౑thaa poorvamakalpayat^ |
divao cha prthiveem chaantariksha-matho suva: |
yatprthivyaag^m raja: svamaantarikshae virodasee |
imaagg^m stadaapo va౑runah punaatvghamarshanah |
punantu vasa౑vah punaatu varunah punaatvghamarshanah |
aesha bhootasya madhyae bhuvanasya goptaa |
aesha punyakrtaam lokaanaesha mrtyor^ hiranmayam^” |
dyaavaaprthivyor^ hiranmayagg^o sagg^m sritagg^o suva: ||
san^-suva-ssag^msisaadhi |
aardro jvalati jyotirahamasmi |
jyotirjvalati brahmaahamasmi |
yoఽhamasmi brahmaahamasmi |
ahamasmi brahmaahamasmi |
ahamaevaaham maam juhomi svaahaa” |
akaaryakaaryavakeerneestaeno bhroonahaa gurutalpagah |
varuno”ఽpaamaghamarshana-stasmaa”t^ paapaat^ pramuchyatae |
rajobhoomi-stvaamaag^m rodayasva pravadanti dheeraa” |
aakraa”nthsamudrah prathamae vidharma~njanayan^ prajaa bhuvanasya raajaa” |
vrshaa pavitrae adhisaano avyae brhatsomo vaavrdhae suvaana indu: ||

Read More