WhatsApp Icon
Hundi Icon
blog_img

     

    (tai.aa.~1.~0.~0) om bhadram karnaebhih srnuyaama daevaah |
    bhadram pasyaemaakshabhiryajatraah |
    sthiraira~mgai”stushtuvaag^msastanoobhi: |
    vyasaema daevahitao yadaayu: |
    svasti na indro vrddhasravaah |
    svasti na: pooshaa visvavaedaah |
    svasti nastaarkshyo arishtanaemih |
    svasti no brhaspatirdadhaatu || om saanti: saanti: saanti: ||

    ~1-~0-~0 om bhadram karnaebhih srnuyaama daevaah |
    bhadram pasyaemaakshabhiryajatraah |
    sthiraira~mgai”stushtuvaag^msastanoobhi: |
    vyasaema daevahitao yadaayu: |
    svasti na indro vrddhasravaah |
    svasti na: pooshaa visvavaedaah |
    svasti nastaarkshyo arishtanaemih |
    svasti no brhaspatirdadhaatu |
    aapamaapaamapah sarvaa”: |
    asmaadasmaaditoఽmuta: || ~1 ||

    ~1-~1-~1 agnirvaayuscha sooryascha |
    saha saocharaskararddhiyaa |
    vaayvasvaa rasmipatayah | maree”chyaatmaano adruhah |
    daeveerbhuvanasoovareeh | putravatvaaya mae suta | mahaanaamneermahaamaanaah | mahaso mahasassva: |
    daeveeh parjanyasoovareeh | putravatvaaya mae suta || ~2 ||

    ~1-~1-~2 apaasnyushnimapaa raksha: | apaasnyushnimapaaragham^ | apaa”ghraamapa chaavartim^” |
    apadaeveerito hita | vajrao daeveerajeetaagscha | bhuvanam daevasoovareeh | aadityaanaditim daeveem^ | yoninordhvamudeeshata |
    sivaanassantamaa bhavantu | divyaa aapa oshadhayah | sumrdeekaa sarasvati | maa tae vyoma saodrsi || ~3 ||

    ~1-~1-~3 smrti: pratyakshamaitihyam^ | anumaanaschatushtayam^ |
    aetairaadityamandalam^ | sarvairaeva vidhaasyatae | sooryo mareechimaadattae |
    sarvasmaadbhuvanaadadhi | tasyaah paakavisaeshaena | smrtam kaalavisaeshanam^ |
    nadeeva prabhavaatkaachit^ | akshayyaatsyandatae yathaa || ~4 ||

    ~1-~2-~1 taannadyoఽbhisamaayanti | sorussatee na nivartatae |
    aevannaanaasamutthaanaah | kaalaassaovatsaragg^ sritaah | anusascha mahasascha | sarvae samavayantritam^ |
    sataissarvaissamaavishtah | oorussanna nivartatae | adhisamvatsaram vidyaat^ |
    tadaeva lakshanae || ~5 ||

    ~1-~2-~2 anubhischa mahadbhischa | samaaroodhah pradrsyatae |
    samvatsarah pratyakshaena | naadhisatvah pradrsyatae | pataro viklidhah pi~mgah |
    aetadvarunalakshanam^ | yatraitadupadrsyatae | sahasrao tatra neeyatae | aekag^mhi siro naanaa mukhae |
    krtsnam tadrtulakshanam^ || ~6 ||

    ~1-~2-~3 ubhayatassaptaendriyaani | jalpitao tvaeva dihyatae |
    suklakrshnae samvatsarasya | dakshinavaamayoh paarsvayoh |

    tasyaishaa bhavati | sukram tae anyadyajatam tae anyat^ |
    vishuroopae ahanee dyaurivaasi | visvaa hi maayaa avasi svadhaavah |
    bhadraa tae pooshanniha raatirastviti | naatra bhuvanam^ | na pooshaa | na pasav^h |
    naadityassamvatsara aeva pratyakshaena priyatamam vidyaat^ |
    aetadvai samvatsarasya priyatamag^m roopam^ | yoఽsya mahaanartha utpatsyamaano bhavati |
    idam punyam kurushvaeti | tamaaharanam dadyaat^ || ~7 ||

    ~1-~2-~4 saakaojaanaag^o saptathamaahuraekajam^ |
    shadudyamaa rshayo daevajaa iti | taeshaamishtaani vihitaani dhaamasah |
    sthaatrae raejantae vikrtaani roopasah | ko nu maryaa amithitah |
    sakhaa sakhaayamabraveet^ | jahaako asmadeeshatae | yastityaaja sakhividag^msakhaayam^ |
    na tasya vaachyapi bhaago asti | yadeeg^msrnotyaeti || ~8 ||

    ~1-~3-~1 na hi pravaeda sukrtasya panthaamiti | rturrtunaa nudyamaanah |
    vinanaadaabhidhaavah | shashtischa trig^msakaa valgaah |
    suklakrshnau cha shaashtikau | saaraagavastrairjaradakshah |
    vasanto vasubhissaha | sovatsarasya savituh |
    praishyakrtprathamah smrtah | amoonaadayutaetyanyaan^ || ~9 ||

    ~1-~3-~2 amoogschaiti parirakshatah |
    aetaa vaachah prayujyantae | yatraitadupadrsyatae |
    aetadaeva vijaaneeyaat^ | pramaano kaalaparyayae |
    visaeshanam tu vakshyaamah | rtoonaatannibodhata |
    suklavaasaa rudraganah | greeshmaenaaఽvartatae saha |
    nijahan^ prthiveegam sarvaam || ~1~0 ||

    ~1-~3-~3 jyotishaaఽpratikhyaena sah |
    visvaroopaani vaasaag^msi |
    aadityaanaatannibodhata |
    samvatsareenakarmaphalam^ |
    varshaabhirdadataag^msaha |
    aduhkho duhkhachakshuriva |
    tadmaa peeta iva drsyatae |

    seetaenaa”vyathayanniva
    rurudaksha iva drsyatae
    hlaadayatae” jvalataschaiva
    saamyataschaasya chakshushee
    yaa vai prajaa bhraggsyantae
    samvatsaraattaa bhraggsyantae
    yaa: pratitishthanti
    samvatsarae taah pratitishthanti
    varshaabhya ityarthah || ~1~1 ||

    ~1-~3-~4 akshidu:khotthitasyaiva
    viprasannae kaneenikae
    aa~mktae chaadganam naasti
    rbhoonaa”o tannibodhata
    kanakaabhaani vaasaagyoఽsi
    ahataani nibhodata
    annamasneeta mrjmeeta
    aham vo jeevanapradah
    aetaa vaachah prayujyantae
    saradyatropadrsyatae || ~1~2 ||

    ~1-~4-~1 abhidhoonvantoఽbhighnanta iva
    vaatavanto marudganaah
    amuto jaetumishumukhamiva
    sannaddhaassaha dadrsae ha
    apadhvastairvastivarnairiva
    visikhaasa: kapardinah
    akruddhasya yotsyamaanasya
    kruddhasyaeva lohinee
    haemataschakshushee vidyaat^
    akshnayo”: kshipanoriva || ~1~3 ||

    ~1-~4-~2 durbhiksham daevalokaeshu
    manoonaamudakam grhae
    aetaa vaachah pravadanteeh
    vaidyuto yaanti saisireeh
    taa agnih pavamaanaa anvai”kshata
    iha jeevikaamaparipasyan^
    tasyaishaa bhavati
    ihaehavassvatapasah
    marutassooryatvachah
    sarma saprathaa aavrnae || ~1~4 ||

    ~1-~5-~1 tasyaendro vamriroopaena
    dhanurjyaamachchinathsvayam^
    tadindradhanurityajyam^
    abhravarnaeshu chakshatae
    aetadaeva samyorbaarhaspatyasya
    aetadrudrasya dhanuh
    rudrasya tvaeva dhanuraartnih
    sira utpipaesha
    sa pravargyoఽbhavat^
    tasmaadyassapravargyaena yaj~naena yajatae
    rudrasya sa sira: pratidadhaati
    nainag^఑ rudra aaruko bhavati
    ya aevam vaeda || ~1~6 ||

    ~1-~5-~2 atyoordhvaakshoఽtiraschaat^ | sisirah pradrsyatae | naiva roopam na vaasaag^osi |
    na chakshu: pratidrsyatae | anyonyao tu na higg^ sraatah |
    satastaddaevalakshanam^ | lohitoఽkshni saaraseershnih | sooryasyodayanam prati |
    tvam karoshinya~njalikaam^ | tvao karoshi nijaanukaam^ || ~1~7 ||

    ~1-~6-~1 nijaanukaa mae”nya~njalikaa | amee vaachamupaasataamiti | tasmai sarva rtavo namantae |
    maryaadaakaratvaatprapurodhaam^ | braahmana aapnoti | ya aevam vaeda |
    sa khalu samvatsara aetaissaenaaneebhissaha |
    indraaya sarvaankaamaanbhivahati | sa drapsah | tasyaishaa bhavati || ~1~8 ||

    ~1-~6-~2 avadrapso ag^osumateematishthat^ |
    iyaanah krshno dasabhi: sahasrai”: |
    aavartamindra: sachyaa dhamantam^ | upasnuhi tam nrmanaamathadraamiti |
    aetayaivaendrah salaavrkyaa saha |
    asuraanparivrschati | prthivyag^oh sumatee | taamanvavasthitah samvatsaro divam cha |
    naivam vidushaaఽఽchaaryaa”ntaevaasinau |
    anyonyasmai” druhyaataam^ | yo druhyati | bhrasyatae svargaallokaat^ |
    ityrtumandalaani | sooryamandalaa”nyaakhyaayikaah | ata oordhvag^m sanirvachanaah || ~1~9 ||

    ~1-~6-~3 aarogo bhraajah patara: pata~mgah |
    svarnaro jyotisheemaan^ vibhaasah | tae asmai sarvae divamaatapanti |
    oorjam duhaanaa anapasphuranta iti |
    kasyapoఽshtamah | sa mahaamaerum na jahaati | tasyaishaa bhavati |
    yattae silpao kasyapa rochanaavvat^ |
    indriyaavvatpushkalam chitrabhaanu | yasmintsooryaa arpitaassapta saakam^ || ~2~0 ||

    ~1-~7-~1 tasminraajaanamadhivisrayaemamiti | tae asmai sarvae kasyapaajjyotirlabhantae | taansomah kasyapaadadhinirddhamati | bhrastaakarmakrdivaivam^ |
    praano jeevaaneendriyajeevaani | sapta seershanyaah praanaah | sooryaa ityaachaaryaah | apasyamahamaetaantsapta soo”ryaaniti |
    pa~nchakarno vaatsyaayanah | saptakarnascha plaakshih || ~2~1 ||

    ~1-~7-~2 [~1~6*~3~3] aanusravika aeva nau kasyapa iti | ubhau vaedayitae | na hi saekumiva mahaamaerum gantum^ |
    apasyamahamaetatsooryamandalam parivartamaanam^ | gaargyah praanatraatah | gachchanta mahaamaerum^ | aekao chaajahatam^ | bhraajapatarapata~mgaa nihanae |
    tishthannaatapanti | tasmaadiha taptritapaah || ~2~2 ||

    ~1-~7-~3 amutraetarae | tasmaadihaataptritapaah | taeshaamaeshaa bhavati | sapta sooryaa divamanupravishtaah | taananvaeti pathibhirdakshinaavaan^ |
    tae asmai sarvae ghrtamaatapanti | oorjam duhaanaa anapasphuranta iti | saptartvijassooryaa ityaachaaryaah |
    taeshaamaeshaa bhavati | sapta diso naanaasooryaa|| ~2~3 ||

    ~1-~7-~4 sapta hotaara rtvija:
    daevaa aadityaa yae sapta
    taebhissomaabheerakshana iti
    tadapyaamnaayah
    digbhraajah rtoo”n^ karoti
    aetayaivaavrtaa sahasrasooryataayaa iti vaisampaayanah
    tasyaishaa bhavati
    yaddyaava indra tae satag^msatam bhoomee”:
    uta syuh
    natvaa vajrinsahasrag^o sooryaa”: || ~2~4 ||

    ~1-~7-~5 anunajaatamashta rodasee iti
    naanaali~mgatvaadrtoonaam naanaasooryatvam^
    ashtau tu vyavasitaa iti
    sooryamandalaanyashtaata oordhvam^
    taeshaamaeshaa bhavati
    chitram daevaanaamudagaadaneekam^
    chakshurmitrasya varunasyaagnaeh
    aapraa dyaavaaprthivee antariksham^
    soorya aatmaa jagatastasthushaschaeti || ~2~5 ||

    ~1-~7-~6 kvaedamabhrannivisatae
    kvaayag^o samvatsaro mithah
    kvaahah kvaeyandaeva raatree
    kva maasaa rtava: sritaah
    ardhamaasaa muhoortaah
    nimaeshaastutibhissaha
    kvaemaa aapo nivisantae
    yadeeto yaanti samprati
    kaalaa apsu nivisantae
    aapassooryae samaahitaah || ~2~6 ||

    ~1-~8-~1 abhraa”nyapah prapadyantae | vidyutsooryae samaahitaa | anavarnae imae bhoomee | iyam chaasau cha rodasee | kiggsvidatraantaraa bhootam^ | yaenaemae vidhrtae ubhae | vishnunaa vidhrtae bhoomee | iti vatsasya vaedanaa | iraavatee dhaenumatee hi bhootam^ | sooyavasinee manushae dasasyae” || ~2~7 ||

    ~1-~8-~2 vyashtabhnaadrodasee vishnavaetae | daadhartha prthiveemabhito mayookhai”: | kim tadvishnorbalamaahuh | kaa deepti: kim paraayanam^ | aeko yaddhaarayaddaevah | raejatee rodasee ubhae | vaataadvishnorbalamaahuh | aksharaa”ddeeptiruchyatae | tripadaaddhaarayaddaevah | yadvishnoraekamuttamam^ || ~2~8 ||

    ~1-~8-~3 agnayo vaayavaschaiva | aetadasya paraayanam^ | prchchaami tvaa param mrtyum^ | avamao madhyama~nchatum^ | loka~ncha punyapaapaanaam^ | aetatprchchaami samprati | amumaahuh param mrtyum^ | pavamaanam tu madhyamam^ | agniraevaavamo mrtyuh | chandramaa”schaturuchyatae || ~2~9 ||

    ~1-~8-~4 anaabhogaah param mrtyum^ | paapaassaoyanti sarvadaa | aabhogaastvaeva samyanti | yatra punyakrto janaah | tato madhyamamaayanti | chatumagnim cha samprati | prchchaami tvaa paapakrtah | yatra yaatayatae yamah | tvam nastadbrahman^ praboohi | yadi vae”tthaaఽsato grhaan^ || ~3~0 ||

    ~1-~8-~5 kasyapaaduditaassooryaah | paapaannirghnanti sarvadaa | rodasyorantardaesaeshu | tatra nyasyantae vaasavaih | taeఽsareeraah prapadyantae | yathaaఽpunyasya karmanah | apaa”nyapaadakaesaasah | tatra taeఽyonijaa janaah | mrtvaa punarmrtyumaapadyantae | adyamaanaassvakarmabhih || ~3~1 ||

    ~1-~8-~6 aasaatikaah krimaya iva | tatah pooyantae vaasavaih | apaitam mrtyum jayati | ya aevam vaeda | sa khalvaivao vidbraahmanah | deerghasruttamo bhavati | kasyapasyaatithissiddhagamanassiddhaagamanah | tasyaishaa bhavati | aa yasmi”nthsapta vaasavaah | rohanti poorvyaa ruha: || ~3~2 ||

    ~1-~8-~7 rshirha deerghasruttamah | indrasya gharmo atithiriti | kasyapah pasyako bhavati | yatsarvam paripasyateeti saukshmyaat^ | athaagnaerashtapurushasya | tasyaishaa bhavati | agnae naya supathaa raayae asmaan^ | visvaani daeva vayunaani vidvaan^ | yuyodhyasmajjuhuraanamaena: | bhooyishthaantae nama uktim vidhaemaeti || ~3~3 ||

    ~1-~8-~8 agnischa jaatavaedaascha | sahojaa ajiraaprabhuh |
    vaisvaanaro naryaapaascha | pa~mktiraadhaascha saptamah visarpaevaaఽshtamoఽgneenaam^ |
    aetaeఽshtau vasavah kshitaa iti | yathartvaevaagnaerarchirvarnavisaeshaah |
    neelaarchischa peetakaa”rchischaeti | atha vaayoraekaadasapurushasyaikaadasastreekasya |
    prabhraajamaanaa vyavadaataah || ~3~4 ||

    ~1-~9-~1 yaascha vaasukivaidyutaah | rajataah parushaah syaamaah |
    kapilaa atilohitaah | oordhvaa avapatantaascha |
    vaidyuta ityaekaadasa | nainam vaidyuto hinasti |
    ya aevam vaeda | sa hovaacha vyaasah paaraasaryah | vidyudvadhamaevaaham mrtyumai”chchamiti |
    na tvakaamag^m hanti || ~3~5 ||

    ~1-~9-~2 ya aevam vaeda | atha gandharvaganaah | svaanabhraat^ |
    a~mghaarirbambhaarih | hastassuhastah | krsaanurvisvaavasuh |
    moordhanvaanthsoo”ryavarchaah | krtirityaekaadasa gandharvaganaah | daevaascha mahaadaevaah |
    rasmayascha daevaa garagirah || ~3~6 ||

    ~1-~9-~3 nainam garo hinasti | ya aevam vaeda | gaureemimaaya salilaani takshatee |
    aekapadee dvipadee saa chatushpadee | ashtaapadee navapadee babhoovushee” |
    sahasraaksharaa paramae vyomanniti | vaacho visaeshanam^ |
    atha nigadavyaakhyaataah | taananukramishyaamah |
    varaahavassavatapasah || ~3~7 ||

    ~1-~9-~4 vidyunmahaso dhoopayah | svaapayo grhamaedhaa”schaetyaetae |
    yae chaemaeఽsimividvishah | parjanyaassapta prthiveemabhivarshanti |
    vrshtibhiriti | aetayaiva vibhaktivipareetaah |
    saptabhirvaatairudeeritaah | amoomllokaanabhivarshanti |
    taeshaamaeshaa bhavati | samaanamaetadudakam^ || ~3~8 ||

    ~1-~9-~5 uchchaityavachaahabhih | bhoomio parjanyaa jinvanti | divam jinvantyagnaya iti |
    yadaksharam bhootakrtam^ | visvae daevaa upaasatae |
    maharshimasya goptaaram^” | jamadagnimakurvata | jamadagniraapyaayatae |
    chandobhischaturuttaraih | raaj~nassomasya trptaasa: || ~3~9 ||

    ~1-~9-~6 brahmanaa veeryaavataa | sivaa na: pradiso disa: |
    tachchaoyoraavrneemahae | gaatum yaj~naaya |
    gaatum yaj~napatayae | daivee”svastirastu nah |
    svastirmaanushaebhyah | oordhvam jigaatu bhaeshajam^ |
    sanno astu dvipadae” | sam^ chatushpadae |
    somapaa ~3 asomapaa ~3 iti nigadavyaakhyaataah || ~4~0 ||

    ~1-~9-~7 sahasravrdiyam bhoomih | param vyoma sahasravrt^ |
    asvinaa bhujyoo naasatyaa | visvasya jagataspatee |
    jaayaa bhoomih patirvyoma | mithunantaa aturyathuh |
    putro brhaspatee rudrah | saramaa iti streepumam^ |
    sukram vaamanyadyajatam vaamanyat^ | vishuroopae ahanee dyauriva sthah || ~4~1 ||

    ~1-~1~0-~1 visvaa hi maayaa avathah svadhaavantau | bhadraa vaa”o pooshanaaviha raatirastu |
    vaasaa”tyau chitrau jagato nidhaanau” | dyaavaabhoomee charatha: sag^o sakhaayau |
    taavasvinaa raasabhaa”svaa havao mae | subhaspatee aagatag^o sooryayaa saha |
    tyugroha bhujyumasvinodamaeghae | rayinna kaschinmamrvaam ~2 avaahaah |
    tamoohathurnaubhiraa”tmanvateebhih | antarikshaprudbhirapodakaabhih || ~4~2 ||

    ~1-~1~0-~2 tisrah kshapastrirahaaఽtivrajadbhih | naasatyaa bhujyumoohathuh pata~mgaih |
    samudrasya dhanvannaardrasya paarae | tribheerathai”ssatapadbhi: shadasvai: | savitaarao vitanvantam^ |
    anubadhnaati saambarah | aapapoorushambaraschaiva |
    savitaaఽraepaso bhavat^ | tyag^m sutrptam viditvaiva | bahusoma giram vasee || ~4~3 ||

    ~1-~1~0-~3 anvaeti tugro vakriyaantam^ | aayasooyaantsomatrpsushu |
    sa samgraamastamo”dyoఽtyotah | vaacho gaah pipaati tat^ |
    sa tadgobhisstvaa”ఽtyaetyanyae |
    rakshasaaఽnanvitaascha yae | anvaeti parivrtyaaఽstah |
    aevamaetau stho asvinaa | tae aetae dyu:prthivyoh |
    aharahargarbhandadhaathae || ~4~4 ||

    ~1-~1~0-~4 tayoraetau vatsaavahoraatrae | prthivyaa aha: |
    divo raatri: | taa avisrshthau | dampatee aeva bhavatah |
    tayoraetau vatsau | agnischaadityascha |
    raatraervatsah | svaeta aadityah | ahnoఽgnih || ~4~5 ||

    ~1-~1~0-~5 taamro arunah | taa avisrshtau |
    dampatee aeva bhavatah | tayoraetau vatsau |
    vrtrascha vaidyutascha | agnaervrtrah | vaidyuta aadityasya |
    taa avisrshtau | dampatee aeva bhavatah | tayoraetau vatsau || ~4~6 ||

    ~1-~1~0-~6 ushmaa cha neehaarascha | vrtrasyoshmaa |
    vaidyutasya neehaarah | tau taavaeva pratipadyaetae |
    saeyag^m raatree garbhinee putraena samvasati | tasyaa vaa aetadulbanam^” | yadraatrau rasmaya: |
    yathaa gorgarbhinyaa ulbanam^” | aevamaetasyaa ulbanam^” |
    prajayishnuh prajayaa cha pasubhischa bhavati | ya aevam vaeda |
    aetamudyantamapiyantam chaeti | aadityah punyasya vatsah |
    atha pavitraa~mgirasah || ~4~7 ||

    ~1-~1~0-~7 pavitravanta: parivaajamaasatae | pitaishaa”o pratno abhirakshati vratam^ |
    mahassamudram varunastirodadhae | dheeraa ichchaekurdharunaeshvaarabham^” |
    pavitram tae vitatao brahmanaspatae” | prabhurgaatraani paryaeshi visvata: | ataptatanoorna tadaamo asnutae |
    srtaasa idvahantastatsamaasata | brahmaa daevaanaa”m^ | asatassadyae tatakshuh || ~4~8 ||

    ~1-~1~1-~1 rshayassaptaatrischa yat^ | sarvaeఽtrayo agastyascha |
    nakshatraissamkrtoఽvasan^ | atha savitu: syaavaasvasyaaఽvartikaamasya |
    amee ya rkshaa nihitaasa uchchaa |
    naktao dadrsrae kuhaachiddivaeyuh | adabdhaani varunasya vrataani |
    vichaakasachchandramaa nakshatramaeti | tatsaviturvarae”nyam^ |
    bhargo daevasya dheemahi || ~4~9 ||

    ~1-~1~1-~2 dhiyo yo na: prachodayaa”t^ | tatsaviturvrneemahae |
    vayandaevasya bhojanam^ | sraeshthag^osarvadhaatamam^ |
    turao bhagasya dheemahi | apaagoohata savitaa trbheen^ |
    sarvaa”ndivo andhasah | naktanyaanyabhavandrsae | asthyasthnaa sambhavishyaamah |
    naama naamaiva naama mae” || ~5~0 ||

    ~1-~1~1-~3 napugmsakao pumaag^‍mstryasmi |
    sthaavaroఽsmyatha ja~mgamah | yajaeఽyakshi yashtaahae cha |
    mayaa bhootaanyayakshata | pasavo mama bhootaani |
    anoobandhyoఽsmyaham vibhuh | striyassateeh |
    taa u mae pug^‍msa aahuh | pasyadakshanvaannavichaetadandhah |
    kaviryah putrassa imaa chikaeta || ~5~1 ||

    ~1-~1~1-~4 yastaa vijaanaathsavituh pitaa sat^ | andho manimavindat^ |
    tamana~mguliraavayat^ | agreevah pratyamu~nchat^ | tamajihvaa asaschata |
    oordhvamoolamavaakchaakham^ | vrksham yo vaeda samprati |
    na sa jaatu jana: sraddadhyaat^ | mrtyurmaa maarayaaditih |
    hasitagm rudita~mgeetam^ || ~5~2 ||

    ~1-~1~1-~5 veenaapanavalaasitam^ | mrta~njeevam cha yatkiochit^ |
    a~mgaani snaeva viddhi tat^ | atrshyagg^strshya dhyaayat^ |
    asmaajjaataa mae mithoo charan^ | putro nirrtyaa vaidaehah |
    achaetaa yascha chaetanah | sa tam manimavindat^ |
    soఽna~mguliraavayat^ | soఽgreevah pratyamu~nchat^