WhatsApp Icon
Hundi Icon

Shri vemkatesvara ashtottarasatanaama stotram

 

dhyaanam |
sree vemkataachalaadheesam sriyaadhyaasitavakshasam |
sritachetanamamdaaram sreenivaasamaham bhaje ||

munaya oochuh |
soota sarvaarthatattvaj~na sarvavedaamtapaaraga |
yena chaaraadhitah sadyah sreemadvemkatanaayakah || ~1 ||

bhavatyabheeshtasarvaarthapradastadbroohi no mune |
iti prshtastadaa sooto dhyaatvaa svaatmani tat kshanaat ||
uvaacha munisaardoolaan srooyataamiti vai munih || ~2 ||

sreesoota uvaacha |
asti kimchinmahadgopyam bhagavatpreetikaarakam |
puraa seshena kathitam kapilaaya mahaatmane || ~3 ||

naamnaamashtasatam punyam pavitram paapanaasanam |
aadaaya hemapadmaani svarnadeesambhavaani cha || ~4 ||

brahmaa tu poorvamabhyarchya sreemadvemkatanaayakam |
ashtottarasatairdivyairnaamabhirmunipoojitaih || ~5 ||

svaabheeshtam labdhavaan brahmaa sarvalokapitaamahah |
bhavadbhirapi padmaischa samarchyastaischa naamabhih || ~6 ||

teshaam seshanagaadheesamaanasollaasakaarinaam |
naamnaamashtasatam vakshye vemkataadrinivaasinah || ~7 ||

aayuraarogyadam pumsaam dhanadhaanyasukhapradam |
j~naanapradam viseshena mahadaisvaryakaarakam || ~8 ||

archayennaamabhirdivyaih vemkatesapadaamkitaih |
naamnaamashtasatasyaasya rshirbrahmaa prakeertitah || ~9 ||

chandoఽnushtuptathaa devo vemkatesa udaahrtah |
neelagoksheerasambhooto beejamityuchyate budhaih || ~1~0 ||

sreenivaasastathaa saktirhrdayam vemkataadhipah |
viniyogastathaaఽbheeshtasiddhyarthe cha nigadyate || ~1~1 ||

(stotram)
om namo vemkatesaaya seshaadrinilayaaya cha |
vrshadrggocharaayaaఽtha vishnave satatam namah || ~1~2 ||

sadamjanagireesaaya vrshaadripataye namah |
meruputragireesaaya sarahsvaamitateejushe || ~1~3 ||

kumaaraakalpasevyaaya vajridrgvishayaaya cha |
suvarchalaasutanyastasainaapatyabharaaya cha || ~1~4 ||

raamaaya padmanaabhaaya sadaavaayustutaaya cha |
tyaktavaikumthalokaaya girikumjavihaarine || ~1~5 ||

harichandanagotremdrasvaamine satatam namah |
samkharaajanyanetraabjavishayaaya namo namah || ~1~6 ||

vasooparicharatraatre krishnaaya satatam namah |
abdhikanyaaparishvaktavakshase vemkataaya cha || ~1~7 ||

sanakaadimahaayogipoojitaaya namo namah |
devajitpramukhaanamtadaityasamghapranaasine || ~1~8 ||

svetadveepavasanmuktapoojitaamghriyugaaya cha |
seshaparvataroopatvaprakaasanaparaaya cha || ~1~9 ||

saanusthaapitataarkshyaaya taarkshyaachalanivaasine |
maayaagoodhavimaanaaya garudaskandhavaasine || ~2~0 ||

anamtasirase nityamanamtaakshaaya te namah |
anamtacharanaayaaఽtha sreesailanilayaaya cha || ~2~1 ||

daamodaraaya te nityam neelameghanibhaaya cha |
brahmaadidevadurdarsavisvaroopaaya te namah || ~2~2 ||

vaikumthaagatasaddhemavimaanaamtargataaya cha |
agastyaabhyarthitaaseshajanadrggocharaaya cha || ~2~3 ||

vaasudevaaya haraye teerthapanchakavaasine |
vaamadevapriyaayaaఽtha janakeshtapradaaya cha || ~2~4 ||

maarkamdeyamahaateerthajaatapunyapradaaya cha |
vaakpatibrahmadaatre cha chandralaavanyadaayine || ~2~5 ||

naaraayananagesaaya brahmakluptotsavaaya cha |
samkhachakravaraanamralasatkaratalaaya cha || ~2~6 ||

dravanmrgamadaasaktavigrahaaya namo namah |
kesavaaya namo nityam nityayauvanamoortaye || ~2~7 ||

arthitaarthapradaatre cha visvateerthaaghahaarine |
teerthasvaamisarassnaatajanaabheeshtapradaayine || ~2~8 ||

kumaaradhaarikaavaasaskandaabheeshtapradaaya cha |
jaanudaghnasamadbhootapotrine koormamoortaye || ~2~9 ||

kinnaradvamdvasaapaamtapradaatre vibhave namah |
vaikhaanasamunisreshthapoojitaaya namo namah || ~3~0 ||

simhaachalanivaasaaya sreemannaaraayanaaya cha |
sadbhaktaneelakamthaarchyanrsimhaaya namo namah || ~3~1 ||

kumudaakshaganasreshthasainaapatyapradaaya cha |
durmedhahpraanahartre cha sreedharaaya namo namah || ~3~2 ||

kshatriyaamtakaraamaaya matsyaroopaaya te namah |
paamdavaariprahartre cha sreekaraaya namo namah || ~3~3 ||

upatyakaapradesasthasankaradhyaatamoortaye |
rukmaabjasaraseekoolalakshmeekrtatapasvine || ~3~4 ||

lasallakshmeekaraambhojadattakalhaarakasraje |
saalagraamanivaasaaya sukadrggocharaaya cha || ~3~5 ||

naaraayanaarthitaaseshajanadrgvishayaaya cha |
mrgayaarasikaayaaఽtha vrshabhaasurahaarine || ~3~6 ||

amjanaagotrapataye vrshabhaachalavaasine |
amjanaasutadaatre cha maadhaveeyaaghahaarine || ~3~7 ||

priyamgupriyabhakshaaya svetakolavaraaya cha |
neeladhenupayodhaaraasekehodbhavaaya cha || ~3~8 |

sankarapriyamitraaya cholaputrapriyaaya cha |
sudharmineesuchaitanyapradaatre madhughaatine || ~3~9 ||

krishnaakhyavipravedaamtadesikatvapradaaya cha |
varaahaachalanaathaaya balabhadraaya te namah || ~4~0 ||

trivikramaaya mahate hrsheekesaaya te namah |
achyutaaya namo nityam neelaadrinilayaaya cha || ~4~1 ||

namah ksheeraabdhinaathaaya vaikumthaachalavaasine |
mukumdaaya namo nityamanamtaaya namo namah || ~4~2 ||

virimchaabhyarthitaaneetasaumyaroopaaya te namah |
suvarnamukhareesnaatamanujaabheeshtadaayine || ~4~3 ||

halaayudhajagatteerthasamastaphaladaayine |
govimdaaya namo nityam sreenivaasaaya te namah || ~4~4 ||

ashtottarasatam naamnaam chaturthyaa namasaaఽnvitam |
yah pathechchrnuyaannityam sraddhaabhaktisamanvitah || ~4~5 ||

tasya sreevemkatesastu prasanno bhavati dhruvam |
archanaayaam viseshena graahyamashtottaram satam || ~4~6 ||

vemkatesaabhidheyairyo vemkataadrinivaasinam |
archayennaamabhistasya phalam muktirna samsayah || ~4~6 ||

gopaneeyamidam stotram sarveshaam na prakaasayet |
sraddhaabhaktiyujaameva daapayennaamasamgraham || ~4~8 ||

iti seshena kathitam kapilaaya mahaatmane |
kapilaakhyamahaayogisakaasaattu mayaa srutam |
taduktam bhavataamadya sadyah preetikaram hareh || ~4~9 ||

iti sreevaraahapuraane sreevemkataachalamaahaatmye sreevemkatesaashtottarasatanaama stotram ||