WhatsApp Icon
Hundi Icon

Shri vemkatesaashtaka stotram (prabhaakara krtam)

 

sreevemkatesapadapamkajadhoolipamktih
samsaarasimdhutarane taranirnaveenaa |
sarvaaghapumjaharanaaya cha dhoomaketuh
paayaadananyasaranam svayameva lokam || ~1 ||

seshaadrigeha tava keertitaramgapumja
aabhoominaakamabhitassakalaanpunaanah |
matkarnayugmavivare parigamya samya-
-kkuryaadaseshamanisam khalutaapabhamgam || ~2 ||

vaikumtharaajasakaloఽpi dhanesavargo
neetoఽpamaanasaranim tvayi visvasitraa |
tasmaadayam na samayah parihaasavaachaam
ishtam prapoorya kuru maam krtakrtyasamgham || ~3 ||

sreemannaraastukatichiddhanikaamscha kechit
kshoneepateem katichidatra cha raajalokaan |
aaraadhayamtu malasoonyamaham bhavamtam
kalyaanalaabhajananaayasamarthamekam || ~4 ||

lakshmeepati tvamakhilesa tava prasiddha-
-matra prasiddhamavanaumadakimchanatvam |
tasyopayogakaranaaya mayaa tvayaa cha
kaaryah samaagamaidam manasi sthitam me || ~5 ||

seshaadrinaathabhavataaఽyamaham sanaathah
satyam vadaami bhagavamstvamanaatha eva |
tasmaatkurushvamadabheepsita krtyajaala-
-mevatvadeepsita krtau tu bhavaansamarthah || ~6 ||

kruddho yadaa bhavasi tatkshanameva bhoopo
ramkaayate tvamasi chetkhalu toshayuktah |
bhoopaayateఽthanikhilasrutivedya ramka
ichchaamyatastava dayaajalavrshtipaatam || ~7 ||

amgeekrtam suvirudam bhagavamstvayeti
madbhaktaposhanamaham satatam karomi |
aavishkurushva mayi satsatatam pradeene
chintaaprahaaramayameva hi yogyakaalah || ~8 ||

sarvaasujaatishu mayaa tu sama tvameva
nischeeyate tava vibho karunaapravaahaat |
prahlaadapaamdusuta ballava grdhrakaadau
neecho na bhaati mama koఽpyata eva hetoh || ~9 ||

sambhaavitaastu paribhootimatha prayaamti
dhoortaajapam hi kapataikaparaa jagatyaam |
praapte tu vemkatavibho parinaamakaale
syaadvaipareetyamiva kauravapaamdavaanaam || ~1~0 ||

sreevemkatesa tava paadasarojayugme
samsaaraduhkhasamanaaya samarpayaami |
bhaasvatsadashtakamidam rachitam […]
prabhaakaroఽhamanisam vinayena yuktah || ~1~1 ||

sreesaalivaahanasake sarakaashtabhoomi
samkhyaamiteఽthavijayaabhidhavatsareఽyam |
sreekesavaatmajaidam vyatanotsamalpam
stotram prabhaakara iti prathitaabhidhaanaa || ~1~2 ||

iti gaargyakulotpanna yasodaagarbhaja kesavaatmaja prabhaakara krtishu sreevemkatesaashtaka stotram samaaptam ||

sreekrishnadaasa tanujasya mayaa tu gamgaa
vishnorakaari kila soochanayaashtakam yat |
tadvemkatesamanaso mudamaatanotu
tadbhaktalokanivahaanana pamktigam sat ||

pitrorguroschaapyaparaadhakaarino
bhraatustathaaఽnyaayakrtaschadurgatah |
teshu tvayaaఽthaapi krpaa vidheeyataam
sauhaardavasyena mayaa tu yaachyate ||