WhatsApp Icon
Hundi Icon

Shri krishnaashtottarasatanaama stotram

 

om asya sreekrishnaashtottarasatanaamnah sreesesha rshih anushtupchandah sreekrshno devataa sreekrishnapreetyarthe sreekrishnaashtottara satanaamastotrajape viniyogah |

sreesesha uvaacha |
sreekrishnah kamalaanaatho vaasudevassanaatanah |
vasudevaatmajah punyo leelaamaanushavigrahah || ~1 ||

sreevatsakaustubhadharo yasodaavatsalo harih |
chaturbhujaattachakraasigadaasamkhaambujaayudhah || ~2 ||

devakeenamdanah sreeso namdagopapriyaatmajah |
yamunaavegasamhaaree balabhadrapriyaanujah || ~3 ||

pootanaajeevitaharah sakataasurabhamjanah |
namdavrajacharaanamdee sachchidaanamdavigrahah || ~4 ||

navaneetaviliptaamgo navaneetanatoఽnaghah |
navaneetanavaahaaree muchukumdaprasaadakah || ~5 ||

shodasastrisahasresastribhamgee madhuraakrtih |
sukavaagamrtaabdheemdurgovimdo yoginaam patih || ~6 ||

vatsapaalanasamchaaree dhenukaasurabhamjanah |
trneekrtatrnaavarto yamalaarjunabhamjanah || ~7 ||

uttaalottaalabhettaa cha tamaalasyaamalaakrtih |
gopagopeesvaro yogee kotisuryasamaprabhah || ~8 ||

ilaapatih paramjyotiryaadavemdro yadoodvahah |
vanamaalee peetavaasaah paarijaataapahaarakah || ~9 ||

govardhanaachaloddhartaa gopaalah sarvapaalakah |
ajo niramjanah kaamajanakah kamjalochanah || ~1~0 ||

madhuhaa mathuraanaatho dvaarakaanaayako balee |
brmdaavanaamtasamchaaree tulaseedaamabhooshanah || ~1~1 ||

syamamtakamanerhartaa naranaaraayanaatmakah |
kubjaakrishnaambaradharo maayee paramapoorushah || ~1~2 ||

mushtikaasurachaanooramallayuddhavisaaradah |
samsaaravairee kamsaarirmuraarirnarakaamtakah || ~1~3 ||

anaadibrahmachaaree cha krishnaavyasanakarsakah |
sisupaalasirachchettaa duryodhanakulaamtakrt || ~1~4 ||

viduraaఽkrooravarado visvaroopapradarsakah |
satyavaaksatyasamkalpah satyabhaamaarato jayee || ~1~5 ||

subhadraapoorvajo vishnurbheeshmamuktipradaayakah |
jagadgururjagannaatho venunaadavisaaradah || ~1~6 ||

vrshabhaasuravidhvamsee baanaasurabalaamtakrt |
yudhishthirapratishthaataa barhibarhaavatamsakah || ~1~7 ||

paarthasaarathiravyakto geetaamrtamahodadhih |
kaaleeyaphanimaanikyaramjitasreepadaambujah || ~1~8 ||

daamodaro yaj~nabhoktaa daanavemdravinaasanah |
naaraayanah parabrahma pannagaasanavaahanah || ~1~9 ||

jalakreedaasamaasaktagopeevastraapahaarakah |
punyaslokasteerthakaro vedavedyo dayaanidhih || ~2~0 ||

sarvateerthaatmakah sarvagraharoopee paraatparah |
ityevam krishnadevasya naamnaamashtottaram satam || ~2~1 ||

krishnena krishnabhaktena srutvaa geetaamrtam puraa |
stotram krishnapriyakaram krtam tasmaanmayaa puraa || ~2~2 ||

krishnanaamaamrtam naama paramaanamdadaayakam |
sarvopadravaduhkhaghnam paramaayushyavardhanam || ~2~3 ||

daanam srutam tapasteertham yatkrtam tviha janmani |
pathataam srnvataam chaiva kotikotigunam bhavet || ~2~4 ||

putrapradamaputraanaamagateenaam gatipradam |
dhanaavaham daridraanaam jayechchaanaam jayaavaham || ~2~5 ||

sisoonaam gokulaanaam cha pushtidam pushtivardhanam |
vaatagrahajvaraadeenaam samanam saamtimuktidam || ~2~6 ||

samastakaamadam sadyah kotijanmaaghanaasanam |
amte krishnasmaranadam bhavataapabhayaapaham || ~2~7 ||

krishnaaya yaadavemdraaya j~naanamudraaya yogine |
naathaaya rukmineesaaya namo vedaamtavedine || ~2~8 ||

imam mantram mahaadevi japanneva divaanisam |
sarvagrahaanugrahabhaak sarvapriyatamo bhavet || ~2~9 ||

putrapautraih parivrtah sarvasiddhisamrddhimaan |
nirvisya bhogaanamteఽpi krishnasaayujyamaapnunaat || ~3~0 ||

iti sreenaaradapaamcharaatre j~naanaamrtasaare umaamahesvara samvaade dharanee sesha samvaade sreekrishnaashtottarasatanaamastotram |