WhatsApp Icon
Hundi Icon

Shri viththala kavacham

 

om asya sree viththalakavachastotra mahaamantrasya sree puramdara rshih sree guruh paramaatmaa sreeviththalo devataa anushtup chandah sree pumdareeka varada iti beejam rukminee ramaapatiriti saktih paamduramgesa iti keelakam sree viththala preetyarthe sree viththalakavachastotra jape viniyogah |

atha nyaasah |
om pumdareekavarada iti amgushthaabhyaam namah |
om sreeviththalapaamduramgesa iti tarjaneebhyaam namah |
om chandrabhaagaasarovaasa iti madhyamaabhyaam namah |
om vrajasaktidandadhara iti anaamikaabhyaam namah |
om kalavamsarahakraamta iti kanishthikaabhyaam namah |
om enomtakrnnaamadhyeya iti karatalakara prshthaabhyaam namah |
evam hrdayaadi shadamganyaasah |

dhyaanam |
sreegurum viththalaanamdam paraatparajagatprabhum |
trailokyavyaapakam devam suddhamatyamtanirmalam || ~1 ||

soota uvaacha |
siro me viththalah paatu kapolau mudgarapriyah |
netrayorvishnuroopee cha vaikumtho ghraanameva cha || ~1 ||

mukham paatu munissevyo damtapamktim suresvarah |
vidyaadheesastu me jihvaam kamtham visvesavamditah || ~2 ||

vyaapako hrdayam paatu skandhau paatu sukhapradah |
bhujau me nrharih paatu karau cha suranaayakah || ~3 ||

madhyam paatu suraadheeso naabhim paatu suraalayah |
suravamdyah katim paatu jaanunee kamalaasanah || ~4 ||

jamghe paatu hrsheekesah paadau paatu trivikramah |
akhilam cha sareeram me paataam govimdamaadhavau || ~5 ||

akaaro vyaapako vishnuraksharaatmaka eva cha |
paavakassarvapaapaanaamakaaraaya namo namah || ~6 ||

taarakassarvabhootaanaam dharmasaastreshu geeyate |
punaatu visvabhuvanaatvomkaaraaya namo namah || ~7 ||

moolaprakrtiroopaa yaa mahaamaayaa cha vaishnavee |
tasyaa beejena samyukto yakaaraaya namo namah || ~8 ||

vaikumthaadhipatih saakshaadvaikumthapadadaayakah |
vaijayamteesamaayukto vikaaraaya namo namah || ~9 ||

snaatassarveshu teertheshu pooto yaj~naadikarmasu |
paavano dvijapa~mkteenaam takaaraaya namo namah || ~1~0 ||

vaahanam garudo yasya bhujangassayanam tathaa |
vaamabhaage cha lakshmeescha lakaaraaya namo namah || ~1~1 ||

naaradaadisamaayuktam vaishnavam paramam padam |
labhate maanavo nityam vaishnavam dharmamaasritah || ~1~2 ||

vyaadhayo vilayam yaamti poorvakarmasamudbhavaah |
bhootaani cha palaayamte mamtropaasakadarsanaat || ~1~3 ||

idam shadaksharam stotram yo japechchraddhayaanvitah |
vishnusaayujyamaapnoti satyam satyam na samsayah || ~1~4 ||

iti sreepadmapuraane sootasaunaka samvaade viththalakavacham |