WhatsApp Icon
Hundi Icon

vaasudeva stotram (mahaabhaarate)

 

(sreemahaabhaarate bheeshmaparvani panchashashtitamoఽdhyaaye slo: ~4~7)

visvaavasurvisvamoortirvisveso
vishvakseno visvakarmaa vasee cha |
visvesvaro vaasudevoఽsi tasmaa-
-dyogaatmaanam daivatam tvaamupaimi || ~4~7 ||

jaya visva mahaadeva jaya lokahiterata |
jaya yogeesvara vibho jaya yogaparaavara || ~4~8 ||

padmagarbha visaalaaksha jaya lokesvaresvara |
bhootabhavyabhavannaatha jaya saumyaatmajaatmaja || ~4~9 ||

asamkhyeyagunaadhaara jaya sarvaparaayana |
naaraayana sudushpaara jaya saar~mgadhanurdhara || ~5~0 ||

jaya sarvagunopeta visvamoorte niraamaya |
visvesvara mahaabaaho jaya lokaarthatatpara || ~5~1 ||

mahoragavaraahaadya harikesa vibho jaya |
harivaasa disaameesa visvaavaasaamitaavyaya || ~5~2 ||

vyaktaavyaktaamitasthaana niyatemdriya satkriya |
asamkhyeyaatmabhaavaj~na jaya gambheerakaamada || ~5~3 ||

anamtavidita brahman nityabhootavibhaavana |
krtakaarya krtapraj~na dharmaj~na vijayaavaha || ~5~4 ||

guhyaatman sarvayogaatman sphuta sambhoota sambhava |
bhootaadya lokatattvesa jaya bhootavibhaavana || ~5~5 ||

aatmayone mahaabhaaga kalpasamkshepatatpara |
udbhaavanamanobhaava jaya brahmajanapriya || ~5~6 ||

nisargasarganirata kaamesa paramesvara |
amrtodbhava sadbhaava muktaatman vijayaprada || ~5~7 ||

prajaapatipate deva padmanaabha mahaabala |
aatmabhoota mahaabhoota satvaatman jaya sarvadaa || ~5~8 ||

paadau tava dharaa devi diso baahu divam sirah |
moortisteఽham suraah kaayaschandraadityau cha chakshushee || ~5~9 ||

balam tapascha satyam cha karma dharmaatmajam tava |
tejoఽgnih pavanah svaasa aapaste svedasambhavaah || ~6~0 ||

asvinau sravanau nityam devi jihvaa sarasvatee |
vedaah samskaaranishthaa hi tvayeedam jagadaasritam || ~6~1 ||

na samkhyaa na pareemaanam na tejo na paraakramam |
na balam yogayogeesa jaaneemaste na sambhavam || ~6~2 ||

tvadbhaktinirataa deva niyamaistvaam samaasritaah |
archayaamah sadaa vishno paramesam mahesvaram || ~6~3 ||

rshayo devagamdharvaa yaksharaakshasapannagaah |
pisaachaa maanushaaschaiva mrgapakshisareesrpaah || ~6~4 ||

evamaadi mayaa srshtam prthivyaam tvatprasaadajam |
padmanaabha visaalaaksha krishna duhkhapranaasana || ~6~5 ||

tvam gatih sarvabhootaanaam tvam netaa tvam jagadguruh |
tvatprasaadena devesa sukhino vibudhaah sadaa || ~6~6 ||

prthivee nirbhayaa deva tvatprasaadaatsadaaఽbhavat |
tasmaadbhava visaalaaksha yaduvamsavivardhanah || ~6~7 ||

dharmasamsthaapanaarthaaya daityaanaam cha vadhaaya cha |
jagato dhaaranaarthaaya vij~naapyam kuru me prabho || ~6~8 ||

yattatparamakam guhyam tvatprasaadaadidam vibho |
vaasudeva tadetatte mayodgeetam yathaatatham || ~6~9 ||

srshtvaa sankarshanam devam svayamaatmaanamaatmanaa |
krishna tvamaatmano saakshee pradyumnam chaatmasambhavam || ~7~0 ||

pradyumnaadaniruddham tvam yam vidurvishnumavyayam |
aniruddhoఽsrjanmaam vai brahmaanam lokadhaarinam || ~7~1 ||

vaasudevamayah soఽham tvayaivaasmi vinirmitah |
[*tasmaadyaachaami lokesa chaturaatmaanamaatmanaa|*]
vibhajya bhaagasoఽఽtmaanam vraja maanushataam vibho || ~7~2 ||

tatraasuravadham krtvaa sarvalokasukhaaya vai |
dharmam praapya yasah praapya yogam praapsyasi tattvatah || ~7~3 ||

tvaam hi brahmarshayo loke devaaschaamitavikrama |
taistairhi naamabhiryuktaa gaayamti paramaatmakam || ~7~4 ||

sthitaascha sarve tvayi bhootasamghaah
krtvaasrayam tvaam varadam subaaho |
anaadimadhyaamtamapaarayogam
lokasya setum pravadamti vipraah || ~7~5 ||

iti sreemahaabhaarate bheeshmaparvani panchashashtitamoఽdhyaaye vaasudeva stotram |