WhatsApp Icon
Hundi Icon

mukumdamaalaa stotram

 

ghushyate yasya nagare ramgayaatraa dine dine |
tamaham sirasaa vamde raajaanam kulasekharam ||

sreevallabheti varadeti dayaapareti
bhaktapriyeti bhavalumthanakovideti |
naatheti naagasayaneti jagannivaase-
-tyaalaapanam pratipadam kuru me mukumda || ~1 ||

jayatu jayatu devo devakeenamdanoఽyam
jayatu jayatu krshno vrshnivamsapradeepah |
jayatu jayatu meghasyaamalah komalaamgo
jayatu jayatu prthveebhaaranaaso mukumdah || ~2 ||

mukumda moordhnaa pranipatya yaache
bhavamtamekaamtamiyamtamartham |
avismrtistvachcharanaaravimde
bhave bhave meఽstu bhavatprasaadaat || ~3 ||

naaham vamde tava charanayordvamdvamadvamdvahetoh
kumbheepaakam gurumapi hare naarakam naapanetum |
ramyaaraamaamrdutanulataa namdane naapi ramtum
bhaave bhaave hrdayabhavane bhaavayeyam bhavamtam || ~4 ||

naasthaa dharme na vasunichaye naiva kaamopabhoge
yadyadbhavyam bhavatu bhagavan poorvakarmaanuroopam |
etatpraarthyam mama bahumatam janmajanmaamtareఽpi
tvatpaadaambhoruhayugagataa nischalaa bhaktirastu || ~5 ||

divi vaa bhuvi vaa mamaastu vaaso
narake vaa narakaamtaka prakaamam |
avadheerita saaradaaravimdau
charanau te maraneఽpi chintayaami || ~6 ||

krishna tvadeeya padapamkajapamjaraamta-
-madyaiva me visatu maanasaraajahamsah |
praanaprayaanasamaye kaphavaatapittaih
kamthaavarodhanavidhau smaranam kutaste || ~7 ||

chintayaami harimeva samtatam
mamdamamda hasitaananaambujam
namdagopatanayam paraatparam
naaradaadimunibrmdavamditam || ~8 ||

karacharanasaroje kaamtimannetrameene
sramamushi bhujaveechivyaakuleఽgaadhamaarge |
harisarasi vigaahyaapeeya tejojalaugham
bhavamaruparikhinnah khedamadya tyajaami || ~9 ||

sarasijanayane sasamkhachakre
murabhidi maa virama svachitta ramtum |
sukhataramaparam na jaatu jaane
haricharanasmaranaamrtena tulyam || ~1~0 ||

maa bheermamdamano vichintya bahudhaa yaameeschiram yaatanaah
naamee nah prabhavamti paaparipavah svaamee nanu sreedharah |
aalasyam vyapaneeya bhaktisulabham dhyaayasva naaraayanam
lokasya vyasanaapanodanakaro daasasya kim na kshamah || ~1~1 ||

bhavajaladhigataanaam dvamdvavaataahataanaam
sutaduhitrkalatratraanabhaaraarditaanaam |
vishamavishayatoye majjataamaplavaanaam
bhavatu saranameko vishnupoto naraanaam || ~1~2 ||

bhavajaladhimagaadham dustaram nistareyam
kathamahamiti cheto maa sma gaah kaataratvam |
sarasijadrsi deve taavakee bhaktirekaa
narakabhidi nishannaa taarayishyatyavasyam || ~1~3 ||

trshnaatoye madanapavanoddhoota mohormimaale
daaraavarte tanayasahajagraahasamghaakule cha |
samsaaraakhye mahati jaladhau majjataam nastridhaaman
paadaambhoje varada bhavato bhaktinaavam prayachcha || ~1~4 ||

maadraaksham ksheenapunyaan kshanamapi bhavato bhaktiheenaanpadaabje
maasrausham sraavyabamdham tava charitamapaasyaanyadaakhyaanajaatam |
maasmaarsham maadhava tvaamapi bhuvanapate chetasaapahnuvaanaa-
-nmaabhoovam tvatsaparyaavyatikararahito janmajanmaamtareఽpi || ~1~5 ||

jihve keertaya kesavam muraripum cheto bhaja sreedharam
paanidvamdva samarchayaachyutakathaah srotradvaya tvam srnu |
krishnam lokaya lochanadvaya harergachchaamghriyugmaalayam
jighra ghraana mukumdapaadatulaseem moordhannamaadhokshajam || ~1~6 ||

he lokaah srnuta prasootimaranavyaadheschikitsaamimaam
yogaj~naah samudaaharamti munayo yaam yaaj~navalkyaadayah |
amtarjyotirameyamekamamrtam krishnaakhyamaapeeyataam
tatpeetam paramaushadham vitanute nirvaanamaatyamtikam || ~1~7 |

he martyaah paramam hitam srnuta vo vakshyaami samkshepatah
samsaaraarnavamaapadoormibahulam samyakpravisya sthitaah |
naanaaj~naanamapaasya chetasi namo naaraayanaayetyamum
mantram sapranavam pranaamasahitam praavartayadhvam muhuh || ~1~8 ||

prthveerenuranuh payaamsi kanikaah phalguh sphulimgoఽlaghu-
-stejo nihsvasanam maruttanutaram ramdhram susookshmam nabhah |
kshudraa rudrapitaamahaprabhrtayah keetaah samastaah suraah
drshte yatra sa taavako vijayate bhoomaavadhootaavadhih || ~1~9 ||

baddhenaamjalinaa natena sirasaa gaatraih saromodgamaih
kamthena svaragadgadena nayanenodgeernabaashpaambunaa |
nityam tvachcharanaaravimdayugala dhyaanaamrtaasvaadinaa-
-masmaakam saraseeruhaaksha satatam sampadyataam jeevitam || ~2~0 ||

he gopaalaka he krpaajalanidhe he simdhukanyaapate
he kamsaamtaka he gajemdrakarunaapaareena he maadhava |
he raamaanuja he jagattrayaguro he pumdareekaaksha maam
he gopeejananaatha paalaya param jaanaami na tvaam vinaa || ~2~1 ||

bhaktaapaayabhujangagaarudamanistrailokyarakshaamanih
gopeelochanachaatakaambudamanih saumdaryamudraamanih |
yah kaamtaamani rukminee ghanakuchadvamdvaikabhooshaamanih
sreyo devasikhaamanirdisatu no gopaalachoodaamanih || ~2~2 ||

satruchchedaikamantram sakalamupanishadvaakyasampoojyamantram
samsaarottaaramantram samupachitatamah samghaniryaanamantram |
sarvaisvaryaikamantram vyasanabhujagasamdashtasamtraanamantram
jihve sreekrishnamantram japa japa satatam janmasaaphalyamantram || ~2~3 ||

vyaamoha prasamaushadham munimanovrtti pravrttyaushadham
daityemdraartikaraushadham tribhuvanee samjeevanaikaushadham |
bhaktaatyantahitaushadham bhavabhayapradhvamsanaikaushadham
sreyahpraaptikaraushadham piba manah sreekrishnadivyaushadham || ~2~4 ||

aamnaayaabhyasanaanyaranyaruditam vedavrataanyanvaham
medaschedaphalaani poortavidhayah sarve hutam bhasmani |
teerthaanaamavagaahanaani cha gajasnaanam vinaa yatpada-
-dvamdvaambhoruhasamsmrtirvijayate devah sa naaraayanah || ~2~5 ||

sreemannaama prochya naaraayanaakhyam
ke na praapurvaamchitam paapinoఽpi |
haa nah poorvam vaakpravrttaa na tasmin
tena praaptam garbhavaasaadiduhkham || ~2~6 ||

majjanmanah phalamidam madhukaitabhaare
matpraarthaneeya madanugraha esha eva |
tvadbhrtyabhrtya parichaaraka bhrtyabhrtya
bhrtyasya bhrtya iti maam smara lokanaatha || ~2~7 ||

naathe nah purushottame trijagataamekaadhipe chetasaa
sevye svasya padasya daatari sure naaraayane tishthati |
yam kamchitpurushaadhamam katipayagraamesamalpaarthadam
sevaayai mrgayaamahe naramaho mookaa varaakaa vayam || ~2~8 ||

madana parihara sthitim madeeye
manasi mukumdapadaaravimdadhaamni |
haranayanakrsaanunaa krsoఽsi
smarasi na chakraparaakramam muraareh || ~2~9 ||

tattvam bruvaanaani param parasmaa-
-nmadhu ksharamteeva sataam phalaani |
praavartaya praamjalirasmi jihve
naamaani naaraayana gocharaani || ~3~0 ||

idam sareeram parinaamapesalam
patatyavasyam slathasandhijarjaram |
kimaushadhaih klisyasi moodha durmate
niraamayam krishnarasaayanam piba || ~3~1 ||

daaraa vaaraakaravarasutaa te tanoojo virimchih
stotaa vedastava suragano bhrtyavargah prasaadah |
muktirmaayaa jagadavikalam taavakee devakee te
maataa mitram balaripusutastvayyatoఽnyanna jaane || ~3~2 ||

krshno rakshatu no jagattrayaguruh krishnam namasyaamyaham
krishnenaamarasatravo vinihataah krishnaaya tasmai namah |
krishnaadeva samutthitam jagadidam krishnasya daasoఽsmyaham
krishne tishthati sarvametadakhilam he krishna rakshasva maam || ~3~3 ||

tattvam praseeda bhagavan kuru mayyanaathe
vishno krpaam paramakaarunikah kila tvam |
samsaarasaagaranimagnamanamtadeena-
-muddhartumarhasi hare purushottamoఽsi || ~3~4 ||

namaami naaraayanapaadapamkajam
karomi naaraayanapoojanam sadaa |
vadaami naaraayananaama nirmalam
smaraami naaraayanatattvamavyayam || ~3~5 ||

sreenaatha naaraayana vaasudeva
sreekrishna bhaktapriya chakrapaane |
sreepadmanaabhaachyuta kaitabhaare
sreeraama padmaaksha hare muraare || ~3~6 ||

anamta vaikumtha mukumda krishna
govimda daamodara maadhaveti |
vaktum samarthoఽpi na vakti kaschi-
-daho janaanaam vyasanaabhimukhyam || ~3~7 ||

dhyaayamti ye vishnumanamtamavyayam
hrtpadmamadhye satatam vyavasthitam |
samaahitaanaam satataabhayapradam
te yaamti siddhim paramaam cha vaishnaveem || ~3~8 ||

ksheerasaagarataramgaseekaraa-
-ఽఽsaarataarakitachaarumoortaye |
bhogibhogasayaneeyasaayine
maadhavaaya madhuvidvishe namah || ~3~9 ||

yasya priyau srutidharau kavilokaveerau
mitre dvijanmavarapadmasaraavabhootaam |
tenaambujaakshacharanaambujashatpadena
raaj~naa krtaa krtiriyam kulasekharena || ~4~0 ||

iti kulasekhara praneetam mukumdamaalaa |