WhatsApp Icon
Hundi Icon

gopee geetam (gopikaa geetam)

 

gopya oochuh |

jayati teఽdhikam janmanaa vrajah
srayata imdiraa sasvadatra hi |
dayita drsyataam dikshu taavakaa-
stvayi dhrtaasavastvaam vichinvate || ~1 ||

saradudaasaye saadhujaatasat
sarasijodarasreemushaa drsaa |
suratanaatha teఽsulkadaasikaa
varada nighnato neha kim vadhah || ~2 ||

vishajalaapyayaad vyaalaraakshasaad
varshamaarutaad vaidyutaanalaat |
vrshamayaatmajaad visvatobhayaa-
drshabha te vayam rakshitaa muhuh || ~3 ||

na khalu gopikaanamdano bhavaa-
nakhiladehinaamamtaraatmadrk |
vikhanasaaఽrthito visvaguptaye
sakha udeyivaan saatvataam kule || ~4 ||

virachitaabhayam vrshnidhurya te
saranameeyushaam samsrterbhayaat |
karasaroruham kaamta kaamadam
sirasi dhehi nah sreekaragraham || ~5 ||

vrajajanaartihan veera yoshitaam
nijajanasmayadhvamsanasmita |
bhaja sakhe bhavatkimkareeh sma no
jalaruhaananam chaaru darsaya || ~6 ||

pranatadehinaam paapakarsanam
trnacharaanugam sreeniketanam |
phaniphanaarpitam te padaambujam
krnu kucheshu nah krmdhi hrchchayam || ~7 ||

madhurayaa giraa valguvaakyayaa
budhamanoj~nayaa pushkarekshana |
vidhikareerimaa veera muhyatee-
radharaseedhunaaఽఽpyaayayasva nah || ~8 ||

tava kathaamrtam taptajeevanam
kavibhireeditam kalmashaapaham |
sravanamangalam sreemadaatatam
bhuvi grnamti te bhooridaa janaah || ~9 ||

prahasitam priya premaveekshitam
viharanam cha te dhyaanamangalam |
rahasi samvido yaa hrdisprsah
kuhaka no manah kshobhayamti hi || ~1~0 ||

chalasi yadvrajaachchaarayan pasoon
nalinasumdaram naatha te padam |
silatrnaamkuraih seedateeti nah
kalilataam manah kaamta gachchati || ~1~1 ||

dinaparikshaye neelakumtalai-
rvanaruhaananam bibhradaavrtam |
ghanarajasvalam darsayanmuhu-
rmanasi nah smaram veera yachchasi || ~1~2 ||

pranatakaamadam padmajaarchitam
dharanimamdanam dhyeyamaapadi |
charanapamkajam samtamam cha te
ramana nah staneshvarpayaadhihan || ~1~3 ||

suratavardhanam sokanaasanam
svaritavenunaa sushthu chumbitam |
itararaagavismaaranam nrnaam
vitara veera nasteఽdharaamrtam || ~1~4 ||

atati yadbhavaanahni kaananam
trutiryugaayate tvaamapasyataam |
kutilakumtalam sreemukham cha te
jada udeekshataam pakshmakrddrsaam || ~1~5 ||

patisutaanvayabhraatrbaamdhavaa-
nativilamghya teఽmtyachyutaagataah |
gatividastavodgeetamohitaah
kitava yoshitah kastyajennisi || ~1~6 ||

rahasi samvidam hrchchayodayam
prahasitaananam premaveekshanam |
brhadurah sriyo veekshya dhaama te
muhuratisprhaa muhyate manah || ~1~7 ||

vrajavanaukasaam vyaktiramga te
vrjinahamtryalam visvamangalam |
tyaja manaak cha nastvatsprhaatmanaam
svajanahrdrujaam yannishoodanam || ~1~8 ||

yatte sujaatacharanaamburuham staneshu
bheetaah sanaih priya dadheemahi karkaseshu |
tenaataveematasi tadvyathate na kimsvit
koorpaadibhirbhramati dheerbhavadaayushaam nah || ~1~9 ||

[** adhika slokaah –
sree suka uvaacha –
iti gopyah pragaayantyah pralapantyaschachitradhaa |
ruruduh susvaram raajan krishnadarsanalaalasaah ||

taasaamaavirabhoochchaurih smayamaanamukhaambujah |
peetaambaradharah sragvee saakshaanmanmathamanmathah ||
**]

iti sreemadbhaagavata mahaapuraane paaramahamsyaam samhitaayaam
dasamaskandhe poorvaardhe raasakreedaayaam gopeegeetam naamaikatrimsoఽdhyaayah ||