WhatsApp Icon
Hundi Icon

Shri krishna stotram (brahma krtam)

 

brahmovaacha –
raksha raksha hare maam cha nimagnam kaamasaagare |
dushkeertijalapoorne cha dushpaare bahusamkate || ~1 ||

bhaktivismrtibeeje cha vipatsopaanadustare |
ateeva nirmalaj~naanachakshuh prachchannakaarine || ~2 ||

janmormisamgasahite yoshinnakraughasamkule |
ratisrotassamaayukte gambheere ghora eva cha || ~3 ||

prathamaamrtaroope cha parinaamavishaalaye |
yamaalayapravesaaya muktidvaaraativismrtau || ~4 ||

buddhyaa taranyaa vij~naanairuddharaasmaanatassvayam |
svayam cha tvam karnadhaarah praseeda madhusoodana || ~5 ||

madvidhaah katichinnaatha niyojyaa bhavakarmani |
samti visvesa vidhayo he visvesvara maadhava || ~6 ||

na karmakshetramevedam brahmalokoఽyameepsitah |
athaapi na sprhaa kaame tvadbhaktivyavadhaayake || ~7 ||

he naatha karunaasimdho deenabamdho krpaam kuru |
tvam mahesa mahaaj~naataa dussvapnam maam na darsaya || ~8 ||

ityuktvaa jagataam dhaataa viraraama sanaatanah |
dhyaayam dhyaayam matpadaabjam sasvatsasmaara maamiti || ~9 ||

brahmanaa cha krtam stotram bhaktiyuktascha yah pathet |
sa chaivaakarmavishaye na nimagno bhaveddhruvam || ~1~0 ||

mama maayaam vinirjitya suj~naanam labhate dhruvam |
iha loke bhaktiyukto madbhaktapravaro bhavet || ~1~1 ||

iti sreebrahmadevakrta sreekrishnastotram |