WhatsApp Icon
Hundi Icon

shodasaayudha stotram

 

svasamkalpakalaakalpairaayudhairaayudhesvarah |
jushtah shodasabhirdivyairjushataam vah parah pumaan || ~1 ||

yadaayattam jagachchakram kaalachakram cha saasvatam |
paatu vastatparam chakram chakraroopasya chakrinah || ~2 ||

yatprasootisatairaasan drumaah parasulaamchitaah | [rudraah]
sa divyo hetiraajasya parasuh paripaatu vah || ~3 ||

helayaa hetiraajena yasmin daityaah samuddhrte |
sakumtaa iva dhaavamti sa kumtah paalayeta vah || ~4 ||

daityadaanavamukhyaanaam damdyaanaam yena dandanam |
hetidamdesadamdoఽsau bhavataam dandayeddvishah || ~5 ||

ananyaanvayabhaktaanaam rumdhannaasaamatamgajaan |
anamkusavihaaro vah paatu heteesvaraamkusah || ~6 ||

sambhooya salabhaayamte yatra paapaani dehinaam |
sa paatu satavaktraagnihetirheteesvarasya vah || ~7 ||

avidyaam svaprakaasena vidyaaroopaschinatti yah |
sa sudarsananistrimsah sautu vastattvadarsanam || ~8 ||

kriyaasaktigunovishnoryo bhavatyatisaktimaan |
akumthasaktih saa saktirasaktim vaarayeta vah || ~9 ||

taaratvam yasya samsthaane sabde cha paridrsyate |
prabhoh praharanemdrasya paamchajanyah sa paatu vah || ~1~0 ||

yam saattvikamahamkaaram aamanamtyakshasaayakam |
avyaadvaschakraroopasya taddhanuh saar‍~mgadhanvanah || ~1~1 ||

aayudhemdrena yenaiva visvasargo virachyate |
sa vah saudarsanah kuryaat paasah paasavimochanam || ~1~2 ||

vihaaro yena devasya visvakshetrakrsheevalah |
vyajyate tena seerena naaseeravijayoఽstu vah || ~1~3 ||

aayudhaanaamaham vajram ityageeyata yah sa vah |
avyaaddheteesavajroఽsaavadadheechyasthisambhavah || ~1~4 ||

visvasamhrtisaktiryaa visrutaa buddhiroopinee |
saa vah saudarsanee bhooyaadgadaprasamanee gadaa || ~1~5 ||

yaatyatikshodasaalitvam musalo yena tena vah |
heteesamusalenaasu bhidyataam mohamausalam || ~1~6 ||

soolidrshtamanorvaachyo yena soolayati dvishah |
bhavataam tena bhavataat trisoolena visoolataa || ~1~7 ||

astragraamasya krtsnasya prasootim yam prachakshate |
soఽvyaat sudarsano visvam aayudhaih shodasaayudhah || ~1~8 ||

sreemadvemkatanaathena sreyase bhooyase sataam |
krteyamaayudhemdrasya shodasaayudhasamstutih || ~1~9 ||

iti sreevedaamtadesika virachitam shodasaayudha stotram |