WhatsApp Icon
Hundi Icon

saranaagati gadyam

 

yo nityamachyutapadaambujayugmarukma
vyaamohatastaditaraani trnaaya mene |
asmadgurorbhagavatoఽsya dayaikasimdhoh
raamaanujasya charanau saranam prapadye ||

vamde vedaamtakarpoorachaameekara karamdakam |
raamaanujaaryamaaryaanaam choodaamanimaharnisam ||

om || bhagavannaaraayanaabhimataanuroopa svarooparoopa gunavibhavaisvarya seelaadyanavadhikaatisaya asamkhyeya kalyaanagunaganaam padmavanaalayaam bhagavateem sriyam devim nityaanapaayineem niravadyaam devadevadivyamahisheem akhilajaganmaataram asmanmaataram asaranyasaranyaam ananyasaranah saranamaham prapadye ||

paaramaarthika bhagavachcharanaaravimda yugalaikaamtikaatyamtika parabhakti paraj~naana paramabhaktikrta paripoornaanavarata nityavisadatamaananya prayojanaanavadhikaatisaya priya bhagavadanubhavajanitaanavadhikaatisaya preetikaaritaaseshaavasthochita aseshaseshataikaratiroopa nityakaimkaryapraaptyapekshayaa paaramaarthikee bhagavachcharanaaravimda saranaagatih yathaavasthitaa avirataaఽstu me ||

astu te | tayaiva sarvam sampatsyate ||

akhilaheyapratyaneeka kalyaanaikataana, svetara samastavastuvilakshanaanamta j~naanaanamdaikasvaroopa, svaabhimataanuroopaikaroopaachintya divyaadbhuta nityaniravadya niratisayaujjvalya saumdarya saugamdhya saukumaarya laavanya yauvanaadyanamtagunanidhi divyaroopa, svaabhaavikaanavadhikaatisaya j~naana balaisvarya veerya sakti tejassauseelya vaatsalya maardavaarjava sauhaarda saamya kaarunya maadhurya gaambheeryaudaarya chaaturya sthairya dhairya saurya paraakrama satyakaama satyasamkalpa krtitva krtaj~nataadyasamkhyeya kalyaanagunaganaugha mahaarnava,
svochita vividha vichitraanamtaascharya nitya niravadya niratisaya sugamdha niratisaya sukhasparsa niratisayaujjvalya kireeta makuta choodaavatamsa makarakumdala graiveyaka haara keyoora kataka sreevatsa kaustubha muktaadaamodarabamdhana peetaambara kaamcheeguna noopuraadyaparimita divyabhooshana, svaanuroopaachintyasakti samkhachakragadaaఽsi saar~mgaadyasamkhyeya
nityaniravadya niratisaya kalyaanadivyaayudha,
svaabhimata nityaniravadyaanuroopa svarooparoopaguna vibhavaisvarya seelaadyanavadhikaatisayaasamkhyeya kalyaanagunaganasreevallabha, evambhoota bhoomineelaanaayaka, svachchandaanuvarti svaroopasthiti pravrttibhedaasesha seshataikaratiroopa
nityaniravadyaniratisaya j~naana kriyaisvaryaadyanamta kalyaanagunagana sesha seshaasana
garudapramukha naanaavidhaanamta parijana parichaarikaa paricharita charanayugala, paramayogi vaa~mmanasaaఽparichchedya svaroopa svabhaava svaabhimata vividhavichitraanamtabhogya bhogopakarana bhogasthaana samrddhaanamtaascharyaanamta mahaavibhavaanamta parimaana nitya niravadya niratisaya sreevaikumthanaatha, svasamkalpaanuvidhaayi svaroopasthiti pravrtti svaseshataikasvabhaava prakrti purusha kaalaatmaka vividha vichitraanamta bhogya bhoktrvarga bhogopakarana bhogasthaanaroopa
nikhilajagadudaya vibhava layaleela, satyakaama, satyasamkalpa, parabrahmabhoota, purushottama,mahaavibhoote,

sreeman naaraayana, vaikumthanaatha, apaara kaarunya sauseelya vaatsalyaudaaryaisvarya saumdarya mahodadhe, anaalochitaviseshaaseshaloka saranya, pranataartihara, aasrita vaatsalyaikajaladhe, anavaratavidita nikhilabhootajaatayaathaatmya, aseshacharaacharabhoota nikhilaniyamana nirata, aseshachidachidvastu seshibhoota, nikhilajagadaadhaara, akhilajagatsvaamin, asmatsvaamin, satyakaama,
satyasamkalpa, sakaletaravilakshana, arthikalpaka, aapatsakha, sreeman, naaraayana, asaranyasaranya, ananyasaranastvatpaadaaravimda yugalam saranamaham prapadye ||

atra dvayam |

pitaram maataram daaraan putraan bamdhoon sakheen guroon |
ratnaani dhanadhaanyaani kshetraani cha grhaani cha || ~1

sarvadharmaamscha samtyajya sarvakaamaamscha saaksharaan |
lokavikraamtacharanau saranam teఽvrajam vibho || ~2

tvameva maataa cha pitaa tvameva
tvameva bamdhuscha gurustvameva |
tvameva vidyaa dravinam tvameva
tvameva sarvam mama devadeva || ~3

pitaaఽsi lokasya charaacharasya
tvamasya poojyascha gururgareeyaan |
na tvatsamoఽstyabhyadhikah kutoఽnyo
lokatrayeఽpyapratimaprabhaava || ~4

tasmaatpranamya pranidhaaya kaayam
prasaadaye tvaamahameesameedyam |
piteva putrasya sakheva sakhyuh
priyah priyaayaarhasi deva sodhum ||

manovaakkaayairanaadikaala pravrttaanamtaakrtyakarana krtyaakarana bhagavadapachaara bhaagavataapachaaraasahyaapachaararoopa naanaavidhaanamtaapachaaraan aarabdhakaaryaan anaarabdhakaaryaan krtaan kriyamaanaan karishyamaanaamscha sarvaanaseshatah kshamasva |

anaadikaalapravrttavipareeta j~naanamaatmavishayam krtsna jagadvishayam cha vipareetavrttam chaaseshavishayamadyaapi vartamaanam vartishyamaanam cha sarvam kshamasva |

madeeyaanaadikarma pravaahapravrttaam bhagavatsvaroopa tirodhaanakareem vipareetaj~naanajananeem svavishayaayaascha bhogyabuddherjananeem dehemdriyatvena bhogyatvena sookshmaroopena chaavasthitaam daiveem gunamayeem maayaam daasabhootam saranaagatoఽsmi tavaasmi daasah iti vaktaaram maam taaraya |

teshaam j~naanee nityayuktah ekabhaktirvisishyate |
priyo hi j~naaninoఽtyarthamaham sa cha mama priyah ||

udaaraah sarva evaite j~naanee tvaatmaiva me matam |
aasthitah sa hi yuktaatmaa maamevaanuttamaam gatim ||

bahoonaam janmanaamante j~naanavaanmaam prapadyate |
vaasudevah sarvamiti sa mahaatmaa sudurlabhah ||

iti slokatrayoditaj~naaninam maam kurushva |

purushah sa parah paartha bhaktyaa labhyastvananyayaa |
bhaktyaa tvananyayaa sakyah madbhaktim labhate paraam |
iti sthaanatrayodita parabhaktiyuktam maam kurushva |

parabhakti paraj~naana paramabhaktyekasvabhaavam maam kurushva |
parabhakti paraj~naana paramabhaktikrta paripoornaanavarata nityavisadatamaananya prayojanaanavadhikaatisaya priya bhagavadanubhavoఽham tathaavidha bhagavadanubhava janitaanavadhikaatisaya preetikaaritaaseshaavasthochitaasesha seshataikaratiroopa nityakimkaro bhavaani |

evambhoota matkaimkaryapraaptyupaayatayaaఽvakluptasamasta vastuviheenoఽpi, anamta tadvirodhipaapaakraamtoఽpi, anamta madapachaarayuktoఽpi, anamta madeeyaapachaarayuktoఽpi, anamtaasahyaapachaara yuktoఽpi, etatkaaryakaarana bhootaanaadi vipareetaahamkaara vimoodhaatma svabhaavoఽpi, etadubhayakaaryakaaranabhootaanaadi vipareetavaasanaa sambaddhoఽpi, etadanuguna prakrti viseshasambaddhoఽpi, etanmoolaadhyaatmikaadhibhautikaadhidaivika sukhaduhkha taddhetu
taditaropekshaneeya vishayaanubhava j~naanasamkocharoopa machcharanaaravimdayugalaikaamtikaatyamtika parabhakti paraj~naana paramabhakti vighnapratihatoఽpi, yena kenaapi prakaarena dvayavaktaa tvam kevalam madeeyayaiva dayayaa nisseshavinashta sahetuka machcharanaaravimdayugalaikaamtikaatyamtika parabhakti paraj~naana paramabhaktivighnah matprasaadalabdha machcharanaaravimdayugalaikaamtikaatyamtika parabhakti paraj~naana paramabhaktih matprasaadaadeva saakshaatkrta yathaavasthita matsvarooparoopagunavibhooti leelopakaranavistaarah aparokshasiddha manniyaamyataa maddaasyaika svabhaavaatma svaroopah madekaanubhavah maddaasyaikapriyah paripoornaanavarata nityavisadatamaananya prayojanaanavadhikaatisayapriya madanubhavastvam tathaavidha madanubhava janitaanavadhikaatisaya preetikaaritaaseshaavasthochitaasesha seshataikaratiroopa nityakimkaro bhava |

evambhootoఽsi | aadhyaatmikaadhibhautikaadhidaivika duhkhavighnagamdharahitastvam dvayamarthaanusandhaanena saha sadaivam vaktaa yaavachchareerapaatamatraiva sreeramge sukhamaasva ||

sareerapaatasamaye tu kevalam madeeyayaiva dayayaaఽtiprabuddhah maamevaavalokayan aprachyuta poorvasamskaaramanorathah jeernamiva vastram sukhenemaam prakrtim sthoolasookshmaroopaam visrjya tadaaneemeva matprasaadalabdha machcharanaaravimda yugalaikaamtikaatyamtika parabhakti paraj~naana paramabhaktikrta paripoornaanavarata nityavisadatamaananya prayojanaanavadhikaatisaya priya madanubhavastvam tathaavidha madanubhavajanitaanavadhikaatisaya preetikaaritaaseshaavasthochitaaseshaseshataika ratiroopa nityakimkaro bhavishyasi | maateఽbhoodatra samsayah |

anrtam noktapoorvam me na cha vakshye kadaachana |
raamo dvirnaabhibhaashate |
sakrdeva prapannaaya tavaasmeeti cha yaachate |
abhayam sarvabhootebhyo dadaamyetadvratam mama ||
sarvadharmaan parityajya maamekam saranam vraja |
aham tvaa sarvapaapebhyo mokshayishyaami maa suchah ||
iti mayaiva hyuktam |

atastvam tava tattvato mat j~naanadarsana praaptishu nissamsayah sukhamaasva ||

amtyakaale smrtiryaatu tava kaimkaryakaaritaa |
taamenaam bhagavannadya kriyamaanaam kurushva me ||

iti sreebhagavadraamaanuja virachitam saranaagati gadyam |