WhatsApp Icon
Hundi Icon

dhruva krta bhagavat stutih

 

dhruva uvaacha |
yoఽntah pravisya mama vaachamimaam prasuptaam
samjeevayatyakhilasaktidharah svadhaamnaa |
anyaamscha hastacharanasravanatvagaadeen
praanaannamo bhagavate purooshaaya tubhyam || ~1 ||

ekastvameva bhagavannidamaatmasaktyaa
maayaakhyayorugunayaa mahadaadyasesham |
srshtvaanuvisya purushastadasadguneshu
naaneva daarushu vibhaavasuvadvibhaasi || ~2 ||

tvaddattayaa vayunayedamachashta visvam
suptaprabuddha iva naatha bhavatprapannah |
tasyaapavargyasaranam tava paadamoolam
vismaryate krtavidaa kathamaartabandho || ~3 ||

noonam vimushtamatayastava maayayaa te
ye tvaam bhavaapyayavimokshanamanyahetoh |
archanti kalpakatarum kunapopabhogya-
michchanti yatsparsajam nirayeఽpi nrunaam || ~4 ||

yaa nirvrtistanubhrtaam tava paadapadma-
dhyaanaadbhavajjanakathaasravanena vaa syaat |
saa brahmani svamahimanyapi naatha maa bhoot
kim‍tvantakaasilulitaatpatataam vimaanaat || ~5 ||

bhaktim muhuh pravahataam tvayi me prasamgo
bhooyaadanamta mahataamamalaasayaanaam |
yenaamjasolbanamuruvyasanam bhavaabdhim
neshye bhavadgunakathaamrtapaanamattah || ~6 ||

te na smarantyatitaraam priyameesa martyam
ye chaanvadah sutasuhrdgrhavittadaaraah |
ye tvabjanaabha bhavadeeyapadaaravinda-
saugandhyalubdhahrdayeshu krtaprasamgaah || ~7 ||

tirya~mnagadvijasareesrpadevadaitya-
martyaadibhih parichitam sadasadvisesham |
roopam sthavishthamaja te mahadaadyanekam
naatah param parama vedmi na yatra vaadah || ~8 ||

kalpaamta etadakhilam jatharena grhnan
sete pumaan svadrganantasakhastadamke |
yannaabhisimdhuruhakaamchanalokapadma-
garbhe dyumaan bhagavate pranatoఽsmi tasmai || ~9 ||

tvam nityamuktaparisuddhavibuddha aatmaa
kootastha aadipurusho bhagavaamstryadheesah |
yadbuddhyavasthitimakhamditayaa svadrshtyaa
drashtaa sthitaavadhimakho vyatirikta aasse || ~1~0 ||

yasmin viruddhagatayo hyanisam patamti
vidyaadayo vividhasaktaya aanupoorvyaat |
tadbrahma visvabhavamekamanamtamaadya-
maanamdamaatramavikaaramaham prapadye || ~1~1 ||

satyaasisho hi bhagavamstava paadapadma-
maaseestathaanubhajatah purushaarthamoorteh |
apyevamaarya bhagavaan paripaati deenaan
vaasreva vatsakamanugrahakaataroఽsmaan || ~1~2 ||

iti sreemadbhaagavatamahaapuraane chaturthah skandhe navamoఽdhyaaye dhruva krta bhagavatstutih ||