WhatsApp Icon
Hundi Icon

Shri vishnu mahimnah stotram

 

mahimnasteఽpaaram vidhiharaphaneemdraprabhrtayo
vidurnaadyaapyaj~naschalamatiraham naathanu katham |
vijaaneeyaamaddhaa nalinanayanaatmeeyavachaso
visuddhyai vakshyaameeshadapi tu tathaapi svamatitah || ~1 ||

yadaahurbrahmaike purushamitare karma cha pare-
ఽpare buddham chaanye shivamapi cha dhaataaramapare |
tathaa saktim kechidganapatimutaarkam cha sudhiyo
mateenaam vai bhedaattvamasi tadasesham mama matih || ~2 ||

shivah paadaambhaste sirasi dhrtavaanaadarayutam
tathaa saktischaasau tava tanujatejomayatanuh |
dinesam chaivaamum tava nayanamoochustu nigamaa-
stvadanyah ko dhyeyo jagati kila devo vada vibho || ~3 ||

kvachinmatsyah koormah kvachidapi varaaho naraharih
kvachitkharvo raamo dasarathasuto namdatanayah |
kvachidbuddhah kalkirviharasi kubhaaraapahataye
svatamtroఽjo nityo vibhurapi tavaakreedanamidam || ~4 ||

hrtaamnaayenoktam stavanavaramaakarnya vidhinaa
drutam maatsyam dhrtvaa vapurajarasamkaasuramatho |
kshayam neetvaa mrtyornigamaganamuddhrtya jaladhe-
rasesham samguptam jagadapi cha vedaikasaranam || ~5 ||

nimajjamtam vaardhau nagavaramupaalokyasahasaa
hitaartham devaanaam kamathavapushaa visvagahanam |
payoraasim prshthe tamajita saleelam dhrtavato
jagaddhaatusteఽbhootkimu sulabhabhaaraaya girikah || ~6 ||

hiranyaakshah kshoneemavisadasuro nakranilayam
samaadaayaamartyaih kamalajamukhairambaragataih |
stutenaanamtaatmannachiramatibhaati sma vidhrtaa
tvayaa damshtraagreఽsaavavanirakhilaa kamduka iva || ~7 ||

harih kvaaseetyukte danujapatinaaఽpoorya nikhilam
jagannaadaih stambhaannaraharisareerena karajaih |
samutpatyaaఽఽsooraavasuravaramaadaaritavata-
stavaakhyaataa bhoomaakimu jagati no sarvagatataa || ~8 ||

vilokyaajam dvaargam kapatalaghukaayam suraripu-
rnishiddhoఽpi praadaadasuragurunaatmeeyamakhilam |
prasannastadbhaktyaa tyajasi kila naadyaapi bhavanam
balerbhaktaadheenyam tava viditamevaamarapate || ~9 ||

samaadhaavaasaktam nrpatitanayairveekshya pitaram
hatam baanai roshaadgurutaramupaadaaya parasum |
vinaa kshatram vishno kshititalamasesham krtavaso-
ఽsakrtkim bhoobhaaroddharanapatutaa te na viditaa || ~1~0 ||

samaaraadhyomesam tribhuvanamidam vaasavamukham
vase chakre chakrinnaganayadaneesam jagadidam |
gatoఽsau lamkesastvachiramatha te baanavishayam
na kenaaptam tvattah phalamavinayasyaasuraripo || ~1~1 ||

kvachiddivyam sauryam kvachidapi rane kaapurushataa
kvachidgeetaaj~naanam kvachidapi parastreeviharanam |
kvachinmrtsnaasitvam kvachidapi cha vaikumthavibhava-
scharitram te noonam saranada vimohaaya kudhiyaam || ~1~2 ||

na himsyaadityeddhruvamavitatham vaakyamabudhai-
rathaagneeshomeeyam pasumiti tu viprairnigaditam |
tavaitannaasthaaneఽsuraganavimohaaya gadatah
samrddhirneechaanaam nayakara hi duhkhaaya jagatah || ~1~3 ||

vibhaage varnaanaam nigamanichaye chaaఽvanitale
vilupte samjaato dvijavaragrhe sambhalapure |
samaaruhyaasvam svam lasadasikaro mlechchanikaraa-
nnihamtaaఽsyunmattaankila kaliyugaamte yugapate || ~1~4 ||

gabheere kaasaare jalacharavaraakrshtacharano
raneఽsakto majjannabhayada jaleఽchintayadasau |
yadaa naagemdrastvaam sapadi padapaasaadapagato
gatah svargam sthaanam bhavati vipadaam te kimu janah || ~1~5 ||

sutaih prshto vedhaah prativachanadaaneఽprabhurasaa-
vathaatmanyaatmaanam saranamagamattvaam trijagataam |
tatasteఽstaatamkaa yayuratha mudam hamsavapushaa
tvayaa te saarvaj~nyam prathitamamareseha kimu no || ~1~6 ||

samaaviddho maaturvachanavisikhairaasu vipinam
tapaschakre gatvaa tava paramatoshaaya paramam |
dhruvo lebhe divyam padamachalamalpeఽpi vayasi
kimastyasminloke tvayi varada tushte duradhigam || ~1~7 ||

vrkaadbheetastoornam svajanabhayabhittvaam pasupatih
bhramanlokaansarvaan charanamupayaatoఽtha danujah |
svayam bhasmeebhootastava vachanabhamgodgatamatih
ramesaaho maayaa tava duranumeyaaఽkhilajanaih |~1~8 ||

hrtam daityairdrshtvaaఽmrtaghatamajayyaistu nayatah
kataakshaih sammoham yuvatiparaveshena ditijaan |
samagram peeyoosham subhaga surapoogaaya dadatah
samasyaapi praayastava khalu hi bhrtyeshvabhiratih || ~1~9 ||

samaakrshtaa dushtairdrupadatanayaaఽlabdhasaranaa
sabhaayaam sarvaatmamstava charanamuchchairupagataa |
samaksham sarveshaamabhavadachiram cheeranichayah
smrteste saaphalyam nayanavishayam no kimu sataam || ~2~0 ||

vadamtyeke sthaanam tava varada vaikumthamapare
gavaam lokam lokam phaninilayapaataalamitare |
tathaanye ksheerodam hrdayanalinam chaapi tu sataam
na manye tat sthaanam tvahamiha cha yatraasi na vibho || ~2~1 ||

sivoఽham rudraanaamahamamararaajo divishadaam
muneenaam vyaasoఽham suravara samudroఽsmi sarasaam |
kubero yakshaanaamiti tava vacho mamdamataye
na jaane tajjaatam jagati nanu yannaasi bhagavan || ~2~2 ||

siro naako netre sasidinakaraavambaramuro
disah srotre vaanee nigamanikaraste katirilaa |
akoopaaro vastischaranamapi paataalamiti vai
svaroopam teఽj~naatvaa nrtanumavajaanamti kudhiyah || ~2~3 ||

sareeram vaikumtham hrdayanalinam vaasasadanam
manovrttistaarkshyo matiriyamatho saagarasutaa |
vihaarasteఽvasthaatritayamasavah paarshadagano
na pasyatyaj~naa tvaamiha bahiraho yaati janataa || ~2~4 ||

sughoram kaamtaaram visati cha tataakam sugahanam
tathottumgam srmgam sapadi cha samaarohati gireh |
prasoonaartham chetombujamamalamekam tvayi vibho
samarpyaaj~nastoornam bata na cha sukham vimdati janah || ~2~5 ||

krtaikaamtaavaasaa vigatanikhilaasaah samaparaa
jitasvaasochchvaasaastrutitabhavapaasaah suyaminah |
param jyotih pasyamtyanagha yadi pasyamtu mama tu
sriyaaslishtam bhooyaannayanavishayam te kila vapuh || ~2~6 ||

kadaa gamgottumgaaఽmalatarataramgaachcha puline
vasannaasaapaasaadakhilakhaladaasaadapagatah |
aye lakshmeekaamtaambujanayana taataamarapate
praseedetyaajalpannamaravara neshyaami samayam || ~2~7 ||

kadaa srmgaih spheete muniganapareete himanage
drumaaveete seete suramadhurageete prativasan |
kvachiddhyaanaasakto vishayasuvirakto bhavaharam
smaramste paadaabjam janihara sameshyaami vilayam || ~2~8 ||

sudhaapaanam j~naanam na cha vipuladaanam na nigamo
na yaago no yogo na cha nikhilabhogoparamanam |
japo no no teertham vratamiha na chogram tvayi tapo
vinaa bhaktim teఽlam bhavabhayavinaasaaya madhuhan || ~2~9 ||

namah sarveshtaaya srutisikharadrshtaaya cha namo
namah samslishtaaya tribhuvananivishtaaya cha namah |
namo vispashtaaya pranavaparimrshtaaya cha namo
namaste sarvaatmanpunarapi punaste mama namah || ~3~0 || [** namaste **]

kanaankaschidvrshterganananipunastoornamavane-
stathaaseshaanpaamsoonamita kalayechchaapi tu janah |
nabhah pimdeekuryaadachiramapi chechcharmavadidam
tathaapeesaanaste kalayitumalam naakhilagunaan || ~3~1 ||

kva maahaatmyam seemojjhitamavishayam vedavachasaam
vibho te me chetah kva cha vividhataapaahatamidam |
mayedam yatkimchidgaditamatha baalyena tu guro
grhaanaitachchraddhaarpitamiha na heyam hi mahataam || ~3~2 ||

iti haristavanam sumanoharam
paramahamsajanena sameeritam |
sugamasumdarasaarapadaasid
tadidamastu hareranisam mude || ~3~3 ||

gadaarathaamgaambujakambudhaarino
ramaasamaaslishtatanostanotu nah |
bilesayaadheesasareerasaayinah
shivam stavoఽjasramayam param hareh || ~3~4 ||

pathedimam yastu narah param stavam
samaahitoఽghaughaghanaprabhamjanam |
sa vindateఽtraakhilabhogasampado
maheeyate vishnupade tato dhruvam || ~3~5 ||

iti sreematparamahamsasvaamibrahmaanamdavirachitam sreevishnumahimnah stotram |