WhatsApp Icon
Hundi Icon

Shri vishnu bhujanga prayaata stotram

 

chidamsam vibhum nirmalam nirvikalpam – nireeham niraakaaramomkaaragamyam |
gunaateetamavyaktamekam tureeyam – param brahma yam veda tasmai namaste || ~1 ||

visuddham shivam saamtamaadyamtasoonyam – jagajjeevanam jyotiraanamdaroopam |
adigdesakaalavyavachchedaneeyam – trayee vakti yam veda tasmai namaste || ~2 ||

mahaayogapeethe paribhraajamaane – dharanyaaditattvaatmake saktiyukte |
gunaahaskare vahnibimbaardhamadhye – samaaseenamomkarnikeఽshtaaksharaabje || ~3 ||

samaanoditaanekasuryemdukotiprabhaapooratulyadyutim durnireeksham |
na seetam na choshnam suvarnaavadaataprasannam sadaanamdasamvitsvaroopam || ~4 ||

sunaasaaputam sumdarabhroolalaatam – kireetochitaakumchitasnigdhakesam |
sphuratpumdareekaabhiraamaayataaksham – samutphullaratnaprasoonaavatamsam || ~5 ||

lasatkumdalaamrshtagamdasthalaamtam – japaaraagachoraadharam chaaruhaasam |
alivyaakulaamodimamdaaramaalam – mahorasphuratkaustubhodaarahaaram || ~6 ||

suratnaamgadairanvitam baahudandaischaturbhischalatkamkanaalamkrtaagraih |
udaarodaraalamkrtam peetavastram – padadvamdvanirdhootapadmaabhiraamam || ~7 ||

svabhakteshu samdarsitaakaaramevam – sadaa bhaavayansamniruddhemdriyaasvah |
duraapam naro yaati samsaarapaaram – parasmai parebhyoఽpi tasmai namaste || ~8 ||

sriyaa saatakumbhadyutisnigdhakaamtyaa – dharanyaa cha doorvaadalasyaamalaamgyaa |
kalatradvayenaamunaa toshitaaya – trilokeegrhasthaaya vishno namaste || ~9 ||

sareeram kalatram sutam bamdhuvargam – vayasyam dhanam sadma bhrtyam bhuvam cha |
samastam parityajya haa kashtameko – gamishyaami duhkhena dooram kilaaham || ~1~0 ||

jareyam pisaacheeva haa jeevato me – vasaamakti raktam cha maamsam balam cha |
aho deva seedaami deenaanukampinkimadyaapi hamta tvayodaasitavyam || ~1~1 ||

kaphavyaahatoshnolbanasvaasavega – vyathaavisphuratsarvamarmaasthibamdhaam |
vichintyaahamamtyaamasamkhyaamavasthaam – bibhemi prabho kim karomi praseeda || ~1~2 ||

lapannachyutaanamta govimda vishno – muraare hare naatha naaraayaneti |
yathaanusmarishyaami bhaktyaa bhavamtam – tathaa me dayaaseela deva praseeda || ~1~3 ||

bhujangaprayaatam pathedyastu bhaktyaa – samaadhaaya chitte bhavamtam muraare |
sa moham vihaayaasu yushmatprasaadaatsamaasritya yogam vrajatyachyutam tvaam || ~1~4 ||