WhatsApp Icon
Hundi Icon

Shri vishnu pamjara stotram

 

om asya sreevishnupamjarastotra mahaamantrasya naarada rshih | anushtup chandah | sreevishnuh paramaatmaa devataa | aham beejam | soham saktih | om hreem keelakam | mama sarvadeharakshanaartham jape viniyogah |

naarada rshaye namah mukhe | sreevishnuparamaatmadevataayai namah hrdaye | aham beejam guhye | soham saktih paadayoh | om hreem keelakam paadaagre | om hraam hreem hroom hraim hraum hrah iti mantrah |

om hraam amgushthaabhyaam namah |
om hreem tarjaneebhyaam namah |
om hroom madhyamaabhyaam namah |
om hraim anaamikaabhyaam namah |
om hraum kanishthikaabhyaam namah |
om hrah karatalakaraprshthaabhyaam namah |
iti karanyaasah |

om hraam hrdayaaya namah |
om hreem sirase svaahaa |
om hroom sikhaayai vashat |
om hraim kavachaaya hum |
om hraum netratrayaaya vaushat |
om hrah astraaya phat |
iti amganyaasah |

aham beejam praanaayaamam mantratrayena kuryaat |

dhyaanam |
param parasmaatprakrteranaadimekam nivishtam bahudhaa guhaayaam |
sarvaalayam sarvacharaacharastham namaami vishnum jagadekanaatham || ~1 ||

om vishnupamjarakam divyam sarvadushtanivaaranam |
ugratejo mahaaveeryam sarvasatrunikrmtanam || ~2 ||

tripuram dahamaanasya harasya brahmano hitam |
tadaham sampravakshyaami aatmarakshaakaram nrnaam || ~3 ||

paadau rakshatu govimdo jamghe chaiva trivikramah |
ooroo me kesavah paatu katim chaiva janaardanah || ~4 ||

naabhim chaivaachyutah paatu guhyam chaiva tu vaamanah |
udaram padmanaabhascha prshtham chaiva tu maadhavah || ~5 ||

vaamapaarsvam tathaa vishnurdakshinam madhusoodanah |
baahoo vai vaasudevascha hrdi daamodarastathaa || ~6 ||

kamtham rakshatu vaaraahah krishnascha mukhamamdalam |
maadhavah karnamoole tu hrsheekesascha naasike || ~7 ||

netre naaraayano rakshellalaatam garudadhvajah |
kapolau kesavo rakshedvaikumthah sarvatodisam || ~8 ||

sreevatsaamkascha sarveshaamangaanaam rakshako bhavet |
poorvasyaam pumdareekaaksha aagneyyaam sreedharastathaa || ~9 ||

dakshine naarasimhascha nairrtyaam maadhavoఽvatu |
purushottamo vaarunyaam vaayavyaam cha janaardanah || ~1~0 ||

gadaadharastu kauberyaameesaanyaam paatu kesavah |
aakaase cha gadaa paatu paataale cha sudarsanam || ~1~1 ||

sannaddhah sarvagaatreshu pravishto vishnupamjarah |
vishnupamjaravishtoఽham vicharaami maheetale || ~1~2 ||

raajadvaareఽpathe ghore samgraame satrusamkate |
nadeeshu cha rane chaiva choravyaaghrabhayeshu cha || ~1~3 ||

daakineepretabhooteshu bhayam tasya na jaayate |
raksha raksha mahaadeva raksha raksha janesvara || ~1~4 ||

rakshamtu devataah sarvaa brahmavishnumahesvaraah |
jale rakshatu vaaraahah sthale rakshatu vaamanah || ~1~5 ||

atavyaam naarasimhascha sarvatah paatu kesavah ||
divaa rakshatu maam sooryo raatrau rakshatu chandramaah || ~1~6 ||

pamthaanam durgamam rakshetsarvameva janaardanah |
rogavighnahataschaiva brahmahaa gurutalpagah || ~1~7 ||

streehamtaa baalaghaatee cha suraapo vrshaleepatih |
muchyate sarvapaapebhyo yah pathennaatra samsayah || ~1~8 ||

aputro labhate putram dhanaarthee labhate dhanam |
vidyaarthee labhate vidyaam mokshaarthee labhate gatim || ~1~9 ||

aapado harate nityam vishnustotraarthasampadaa |
yastvidam pathate stotram vishnupamjaramuttamam || ~2~0 ||

muchyate sarvapaapebhyo vishnulokam sa gachchati |
gosahasraphalam tasya vaajapeyasatasya cha || ~2~1 ||

asvamedhasahasrasya phalam praapnoti maanavah |
sarvakaamam labhedasya pathanaannaatra samsayah || ~2~2 ||

jale vishnuh sthale vishnurvishnuh parvatamastake |
jvaalaamaalaakule vishnuh sarvam vishnumayam jagat || ~2~3 ||

iti sreebrahmaamdapuraane imdranaaradasamvaade sreevishnupamjarastotram ||