WhatsApp Icon
Hundi Icon

adhisari projaa

 

sargasthitipralayahetumachintyasaktim
visvesvaram viditavisvamanantamoortim |
nirmuktabandhanamapaarasukhaamburaasim
sreevallabham vimalabodhaghanam namaami || ~1 ||

yasya prasaadaadahameva vishnuh
mayyeva sarvam parikalpitam cha |
ittham vijaanaami sadaatmaroopam
tasyaa~mghripadmam pranatoఽsmi nityam || ~2 ||

taapatrayaarkasantaptah kaschidudvignamaanasah |
samaadisaadhanairyuktah sadgurum pariprchchati || ~3 ||

anaayaasena yenaasmaanmuchyeyam bhavabandhanaat |
tanme samkshipya bhagavan kaivalyam krpayaa vada || ~4 ||

gururuvaacha |
saadhvee te vachanavyaktih pratibhaati vadaami te |
idam taditi vispashtam saavadhaanamanaah srnu || ~5 ||

tattvamasyaadivaakyottham yajjeevaparamaatmanoh |
taadaatmyam vishayaj~naanam tadidam muktisaadhanam || ~6 ||

sishya uvaacha |
ko jeevah kah paraschaatmaa taadaatmyam vaa katham tayoh |
tattvamasyaadivaakyam vaa katham tatpratipaadayet || ~7 ||

gururuvaacha |
atra broomah samaadhaanam koఽnyo jeevastvameva hi |
yastvam prchchasi maam koఽham brahmaivaasi na samsayah || ~8 ||

sishya uvaacha |
padaarthameva jaanaami naadyaapi bhagavan sphutam |
aham brahmeti vaakyaartham pratipadye katham vada || ~9 ||

gururuvaacha |
satyamaaha bhavaanatra vij~naanam naiva vidyate |
hetuh padaarthabodho hi vaakyaarthaavagateriva || ~1~0 ||

antahkaranatadvrttisaakshee chaitanyavigrahah |
aanandaroopah satyassan kim naatmaanam prapadyate || ~1~1 ||

satyaanandasvaroopam dheesaakshinam bodhavigraham |
chintayaatmatayaa nityam tyaktvaa dehaadigaam dhiyam || ~1~2 ||

roopaadimaanyatah pindastato naatmaa ghataadivat |
viyadaadimahaabhootavikaaratvaachcha kumbhavat || ~1~3 ||

anaatmaa yadi pindoఽyamuktahetubalaanmatah |
karaamalakavatsaakshaadaatmaanam pratipaadaya || ~1~4 ||

ghatadrashtaa ghataadbhinnah sarvathaa na ghato yathaa |
dehe drshtaa tathaa deho naahamityavadhaarayat || ~1~5 ||

evamindriyadr~mnaahamindriyaaneeti nischinu |
manobuddhistathaa praano naahamityavadhaaraya || ~1~6 ||

samghaatoఽpi tathaa naahamiti drsyavilakshanam |
drashtaaramanumaanena nipunam sampradhaaraya || ~1~7 ||

dehendriyaadayo bhaavaa haanaadivyaaprtikshamaah |
yasya sannidhimaatrena soఽhamityavadhaaraya || ~1~8 ||

anaapannavikaarah sannayaskaantavadeva yah |
buddhyaadeemschaalayetpratyaksoఽhamityavadhaaraya || ~1~9 ||

ajadaatmavadaabhaanti yatsaannidhyaajjadaa api |
dehendriyamanahpraanaah soఽhamityavadhaaraya || ~2~0 ||

aagamanme manoఽnyatra saampratam cha sthireekrtam |
evam yo vetti dheevrttim soఽhamityavadhaaraya || ~2~1 ||

svapnajaagarite suptim bhaavaabhaavau dhiyaam tathaa |
yo vettyavikriyah saakshaatsoఽhamityavadhaaraya || ~2~2 ||

ghataavabhaasako deepo ghataadanyo yatheshyate |
dehaavabhaasako dehee tathaaham bodhavigrahah || ~2~3 ||

putravittaadayo bhaavaa yasya seshatayaa priyaah |
drashtaa sarvapriyatamah soఽhamityavadhaaraya || ~2~4 ||

parapremaaspadatayaa maa na bhoovamaham sadaa |
bhooyaasamiti yo drashtaa soఽhamityavadhaaraya || ~2~5 ||

yah saakshilakshano bodhastvampadaarthah sa uchyate |
saakshitvamapi boddhrtvamavikaaritayaatmanah || ~2~6 ||

dehendriyamanahpraanaahamkrtibhyo vilakshanah |
projjhitaaseshashadbhaavavikaarastvampadaabhidhah || ~2~7 ||

tvamarthamevam nischitya tadartham chintayetpunah |
atadvyaavrttiroopena saakshaadvidhimukhena cha || ~2~8 ||

nirastaaseshasamsaaradoshoఽsthoolaadilakshanah |
adrsyatvaadigunakah paraakrtatamomalah || ~2~9 ||

nirastaatisayaanandah satyapraj~naanavigrahah |
sattaasvalakshanah poorna paramaatmeti geeyate || ~3~0 ||

sarvaj~natvam paresatvam tathaa sampoornasaktitaa |
vedaih samarthyate yasya tadbrahmetyavadhaaraya || ~3~1 ||

yaj~naanaatsarvavij~naanam srutishu pratipaaditam |
mrdaadyanekarshtaantaistadbrahmetyavadhaaraya || ~3~2 ||

yadaanantyam pratij~naaya srutistatsiddhaye jagau |
tatkaaryatvam prapa~nchasya tadbrahmetyavadhaaraya || ~3~3 ||

vijij~naasyatayaa yachcha vedaanteshu mumukshubhih |
samarthyateఽtiyatnena tadbrahmetyavadhaaraya || ~3~4 ||

jeevaatmanaa pravesascha niyantrtvam cha taanprati |
srooyate yasya vedeshu tadbrahmetyavadhaaraya || ~3~5 ||

karmanaam phaladaatrtvam yasyaiva srooyate srutau |
jeevanaa hetukartrtvam tadbrahmetyavadhaaraya || ~3~6 ||

tattvampadaarthau nirneetau vaakyaarthaschintyateఽdhunaa |
taadaatmyamatra vaakyaarthastayoreva padaarthayoh || ~3~7 ||

samsargo vaa visishto vaa vaakyaartho naatra sammatih |
akhandaikarasatvena vaakyaartho vidushaam matah || ~3~8 ||

pratyagbodho ya aabhaati soఽdvayaanandalakshanah |
advayaanandaroopascha pratyagbodhaikalakshanah || ~3~9 ||

itthamanyonyataadaatmyapratipattiryadaa bhavet |
abrahmatvam tvamarthasya vyaavarteta tathaiva hi || ~4~0 ||

tadarthasya cha paarokshyam yadyetam kim tatah srnu |
poornaanandaikaroopena pratyagbodhoఽvatishthate || ~4~1 ||

tattvamasyaadivaakyam cha taadaatmyapratipaadane |
lakshyau tattvampadaarthau dvaavupaadaaya pravartate || ~4~2 ||

hitvaa dvau sabalau vaachyau vaakyam vaakyaarthabodhane |
yathaa pravartateఽsmaabhistathaa vyaakhyaatamaadaraat || ~4~3 ||

aalambanatayaaఽఽbhaati yoఽsmatpratyayasabdayoh |
antahkaranasambhinnabodhah sa tvam padaabhidhah || ~4~4 ||

maayopaathirjagadyonih sarvaj~natvaadilakshanah |
paarokshyasabalah satyaadyaatmakastatpadaabhidhah || ~4~5 ||

pratyakparokshataikasya sadviteeyatvapoornataa |
virudhyate yatastasmaallakshanaa sampravartate || ~4~6 ||

maanaantaravirodhe tu mukhyaarthasya parigrahe |
mukhyaarthenaavinaabhoote prateetirlakshanochyate || ~4~7 ||

tattvamasyaadivaakyeshu lakshanaa bhaagalakshanaa |
soఽhamityaadivaakyasthapadayoriva naaparaa || ~4~8 ||

aham brahmetivaakyaarthabodho yaavaddrdhee bhavet |
samaadisahitastaavadabhyasechchravanaadikam || ~4~9 ||

srutyaachaaryaprasaadena drdho bodho yadaa bhavet |
nirastaaseshasamsaaranidaanah purushastadaa || ~5~0 ||

viseernakaaryakarano bhootasookshmairanaavrtah |
vimuktakarmanigadah sadya eva vimuchyate || ~5~1 ||

praarabdhakarmavegena jeevanmukto yadaa bhavet |
ki~nchitkaalamanaarabdhakarmabandhasya samkshaye || ~5~2 ||

nirastaatisayaanandam vaishnavam paramam padam |
punaraavrttirahitam kaivalyam pratipadyate || ~5~3 ||

iti sreematparamahamsaparivraajakaachaaryavarya sreemachcha~mkaraachaaryavirachitaa
vaakyavrttih ||