WhatsApp Icon
Hundi Icon

bhaja govimdam (mohamudgarah)

 

bhaja govimdam bhaja govimdam
govimdam bhaja moodhamate |
sampraapte sannihite kaale
na hi na hi rakshati dukr~n karane || ~1 ||

moodha jaheehi dhanaagamatrshnaam
kuru sadbuddhim manasi vitrshnaam |
yallabhase nijakarmopaattam
vittam tena vinodaya chittam || ~2 ||

naareestanabharanaabheedesam
drshtvaa maa gaa mohaavesam |
etanmaamsavasaadivikaaram
manasi vichintaya vaaram vaaram || ~3 ||

nalineedalagatajalamatitaralam
tadvajjeevitamatisayachapalam |
viddhi vyaadhyabhimaanagrastam
lokam sokahatam cha samastam || ~4 ||

yaavadvittopaarjanasakta-
-staavannijaparivaaro raktah |
paschaajjeevati jarjaradehe
vaartaam koఽpi na prchchati gehe || ~5 ||

yaavatpavano nivasati dehe
taavatprchchati kusalam gehe |
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye || ~6 ||

baalastaavatkreedaasakta-
-starunastaavattaruneesaktah |
vrddhastaavachchintaasaktah
pare brahmani koఽpi na saktah || ~7 ||

kaa te kaamtaa kaste putrah
samsaaroఽyamateeva vichitrah |
kasya tvam kah kuta aayaata-
-stattvam chintaya tadiha bhraatah || ~8 ||

satsamgatve nihsamgatvam
nihsamgatve nirmohatvam |
nirmohatve nischalatattvam
nischalatattve jeevanmuktih || ~9 ||

vayasi gate kah kaamavikaarah
sushke neere kah kaasaarah |
ksheene vitte kah parivaaro
j~naate tattve kah samsaarah || ~1~0 ||

maa kuru dhanajanayauvanagarvam
harati nimeshaatkaalah sarvam |
maayaamayamidamakhilam hitvaa
brahmaid tvam pravisa viditvaa || ~1~1 ||

dinayaaminyau saayam praatah
sisiravasamtau punaraayaatah |
kaalah kreedati gachchatyaayu-
-stadapi na mumchatyaasaavaayuh || ~1~2 ||

kaa te kaamtaadhanagatachintaa
vaatula kim tava naasti niyamtaa |
trijagati sajjanasamgatirekaa
bhavati bhavaarnavatarane naukaa || ~1~3 ||

jatilo mumdee lumchitakesah
kaashaayaambarabahukrtaveshah |
pasyannapi cha na pasyati moodho
hyudaranimittam bahukrtaveshah || ~1~4 ||

amgam galitam palitam mumdam
dasanaviheenam jaatam tumdam |
vrddho yaati grheetvaa dandam
tadapi na mumchatyaasaapimdam || ~1~5 ||

agre vahnih prshthe bhaanoo
raatrau chubukasamarpitajaanuh |
karatalabhikshastarutalavaasa-
-stadapi na mumchatyaasaapaasah || ~1~6 ||

kurute gamgaasaagaragamanam
vrataparipaalanamathavaa daanam |
j~naanavihinah sarvamatena
muktim na bhajati janmasatena || ~1~7 ||

suramamdiratarumoolanivaasah
sayyaa bhootalamajinam vaasah |
sarvaparigrahabhogatyaagah
kasya sukham na karoti viraagah || ~1~8 ||

yogarato vaa bhogarato vaa
samgarato vaa samgaveehinah |
yasya brahmani ramate chittam
namdati namdati namdatyeva || ~1~9 ||

bhagavadgeetaa kimchidadheetaa
gamgaajalalavakanikaa peetaa |
sakrdapi yena muraarisamarchaa
kriyate tasya yamena na charchaa || ~2~0 ||

punarapi jananam punarapi maranam
punarapi jananeejathare sayanam |
iha samsaare bahudustaare
krpayaapaare paahi muraare || ~2~1 ||

rathyaakarpatavirachitakamthah
punyaapunyavivarjitapamthah |
yogee yoganiyojitachitto
ramate baalonmattavadeva || ~2~2 ||

kastvam koఽham kuta aayaatah
kaa me jananee ko me taatah |
iti paribhaavaya sarvamasaaram
visvam tyaktvaa svapnavichaaram || ~2~3 ||

tvayi mayi chaanyatraiko vishnu-
-rvyartham kupyasi mayyasahishnuh |
sarvasminnapi pasyaatmaanam
sarvatrotsrja bhedaaj~naanam || ~2~4 ||

satrau mitre putre bamdhau
maa kuru yatnam vigrahasandhau |
bhava samachittah sarvatra tvam
vaamchasyachiraadyadi vishnutvam || ~2~5 ||

kaamam krodham lobham moham
tyaktvaatmaanam bhaavaya koఽham |
aatmaj~naanaviheenaa moodhaa-
-ste pachyamte narakanigoodhaah || ~2~6 ||

geyam geetaanaamasahasram
dhyeyam sreepatiroopamajasram |
neyam sajjanasamge chittam
deyam deenajanaaya cha vittam || ~2~7 ||

sukhatah kriyate raamaabhogah
paschaaddhamta sareere rogah |
yadyapi loke maranam saranam
tadapi na mumchati paapaacharanam || ~2~8 ||

arthamanartham bhaavaya nityam
naasti tatah sukhalesah satyam |
putraadapi dhanabhaajaam bheetih
sarvatraishaa vihitaa reetih || ~2~9 ||

praanaayaamam pratyaahaaram
nityaanityavivekavichaaram |
jaapyasametasamaadhividhaanam
kurvavadhaanam mahadavadhaanam || ~3~0 ||

gurucharanaambujanirbharabhaktah
samsaaraadachiraadbhava muktah |
semdriyamaanasaniyamaadeva
drakshyasi nijahrdayastham devam || ~3~1 ||

bhaja govimdam bhaja govimdam
govimdam bhaja moodhamate |
sampraapte sannihite kaale
na hi na hi rakshati dukr~n karane ||

iti mohamudgarah sampoornah |