WhatsApp Icon
Hundi Icon

Shri naaraayana hrdaya stotram

 

asya sreenaaraayanahrdayastotramantrasya bhaargava rshih, anushtupchandah, sreelakshmeenaaraayano devataa, om beejam, namassaktih, naaraayanaayeti keelakam, sreelakshmeenaaraayana preetyarthe jape viniyogah |

karanyaasah |
om naaraayanah param jyotiriti amgushthaabhyaam namah |
naaraayanah param brahmeti tarjaneebhyaam namah |
naaraayanah paro deva iti madhyamaabhyaam namah |
naaraayanah param dhaameti anaamikaabhyaam namah |
naaraayanah paro dharma iti kanishthikaabhyaam namah |
visvam naaraayana iti karatalakaraprshthaabhyaam namah |
amganyaasah |
naaraayanah param jyotiriti hrdayaaya namah |
naaraayanah param brahmeti sirase svaahaa |
naaraayanah paro deva iti sikhaayai vaushat |
naaraayanah param dhaameti kavachaaya hum |
naaraayanah paro dharma iti netraabhyaam vaushat |
visvam naaraayana iti astraaya phat |
digbamdhah |
om aimdryaadidasadisam om namah sudarsanaaya sahasraaraaya hum phat badhnaami namaschakraaya svaahaa | iti pratidisam yojyam |

atha dhyaanam |
udyaadaadityasamkaasam peetavaasam chaturbhujam |
samkhachakragadaapaanim dhyaayellakshmeepatim harim || ~1 ||

trailokyaadhaarachakram tadupari kamatham tatra chaanamtabhogee
tanmadhye bhoomipadmaamkusasikharadalam karnikaabhootamerum |
tatrastham saamtamoortim manimayamakutam kumdalodbhaasitaamgam
lakshmeenaaraayanaakhyam sarasijanayanam samtatam chintayaami || ~2 ||

atha moolaashtakam |
om || naaraayanah param jyotiraatmaa naaraayanah parah |
naaraayanah param brahma naaraayana namoఽstu te || ~1 ||

naaraayanah paro devo dhaataa naaraayanah parah |
naaraayanah paro dhaataa naaraayana namoఽstu te || ~2 ||

naaraayanah param dhaama dhyaanam naaraayanah parah |
naaraayana paro dharmo naaraayana namoఽstu te || ~3 ||

naaraayanah parovedyah vidyaa naaraayanah parah |
visvam naaraayanah saakshaannaaraayana namoఽstu te || ~4 ||

naaraayanaadvidhirjaato jaato naaraayanaadbhavah |
jaato naaraayanaadimdro naaraayana namoఽstu te || ~5 ||

ravirnaaraayanastejah chandro naaraayano mahah |
vahnirnaaraayanah saakshaannaaraayana namoఽstu te || ~6 ||

naaraayana upaasyah syaadgururnaaraayanah parah |
naaraayanah paro bodho naaraayana namoఽstu te || ~7 ||

naaraayanah phalam mukhyam siddhirnaaraayanah sukham |
sevyonaaraayanah suddho naaraayana namoఽstu te || ~8 || [hari]

atha praarthanaadasakam |
naaraayana tvamevaasi daharaakhye hrdi sthitah |
prerakah preryamaanaanaam tvayaa preritamaanasah || ~9 ||

tvadaaj~naam sirasaa dhrtvaa japaami janapaavanam |
naanopaasanamaargaanaam bhavakrdbhaavabodhakah || ~1~0 ||

bhaavaarthakrdbhavaateeto bhava saukhyaprado mama |
tvanmaayaamohitam visvam tvayaiva parikalpitam || ~1~1 ||

tvadadhishthaanamaatrena saa vai sarvaarthakaarinee |
tvametaam cha puraskrtya sarvakaamaanpradarsaya || ~1~2 ||

na me tvadanyastraataasti tvadanyanna hi daivatam |
tvadanyam na hi jaanaami paalakam punyavardhanam || ~1~3 ||

yaavatsaamsaariko bhaavo manasstho bhaavanaatmakah |
taavatsiddhirbhavetsaadhyaa sarvathaa sarvadaa vibho || ~1~4 ||

paapinaamahamevaagryo dayaaloonaam tvamagraneeh |
dayaneeyo madanyoఽsti tava koఽtra jagattraye || ~1~5 ||

tvayaaham naiva srshtaschenna syaattava dayaalutaa |
aamayo vaa na srshtaschedaushadhasya vrthodayah || ~1~6 ||

paapasamghaparisraamtah paapaatmaa paaparoopadhrt |
tvadanyah koఽtra paapebhyastraataasti jagateetale || ~1~7 ||

tvameva maataa cha pitaa tvameva
tvameva bamdhuscha sakhaa tvameva |
tvameva sevyascha gurustvameva
tvameva sarvam mama deva deva || ~1~8 ||

praarthanaadasakam chaiva moolaashtakamatah param |
yah pathechchrnuyaannityam tasya lakshmeeh sthiraa bhavet || ~1~9 ||

naaraayanasya hrdayam sarvaabheeshtaphalapradam |
lakshmeehrdayakam stotram yadi chettadvinaakrtam || ~2~0 ||

tatsarvam nishphalam proktam lakshmeeh kruddhyati sarvadaa |
etatsamkalitam stotram sarvakaamaphalapradam || ~2~1 ||

lakshmeehrdayakam chaiva tathaa naaraayanaatmakam |
japedyah samkaleekrtya sarvaabheeshtamavaapnuyaat || ~2~2 ||

naaraayanasya hrdayamaadau japtvaa tatah param |
lakshmeehrdayakam stotram japennaaraayanam punah || ~2~3 ||

punarnaaraayanam japtvaa punarlakshmeenutim japet |
punarnaaraayanam jaapyam samkaleekaranam bhavet || ~2~4 ||

evam madhye dvivaarena japetsamkalitam tu tat |
lakshmeehrdayakam stotram sarvakaamaprakaasitam || ~2~5 ||

tadvajjapaadikam kuryaadetatsamkalitam subham |
sarvaankaamaanavaapnoti aadhivyaadhibhayam haret || ~2~6 ||

gopyametatsadaa kuryaanna sarvatra prakaasayet |
iti guhyatamam saastram praaptam brahmaadikaih puraa || ~2~7 ||

tasmaatsarvaprayatnena gopayetsaadhayesudheeh |
yatraitatpustakam tishthellakshmeenaaraayanaatmakam || ~2~8 ||

bhootapaisaachavetaala bhayam naiva tu sarvadaa |
lakshmeehrdayakam proktam vidhinaa saadhayetsudheeh || ~2~9 ||

bhrguvaare cha raatrau cha poojayetpustakadvayam |
sarvathaa sarvadaa satyam gopayetsaadhayetsudheeh |
gopanaatsaadhanaalloke dhanyo bhavati tattvatah || ~3~0 ||

ityatharvarahasye uttarabhaage naaraayanahrdayam sampoornam |