WhatsApp Icon
Hundi Icon

Shri naaraayana kavacham

 

raajovaacha |
yayaa guptah sahasraakshah savaahaan ripusainikaan |
kreedanniva vinirjitya trilokyaa bubhuje sriyam || ~1 ||

bhagavamstanmamaakhyaahi varma naaraayanaatmakam |
yathaaఽఽtataayinah satroon yena guptoఽjayanmrdhe || ~2 ||

sree suka uvaacha |
vrtah purohitastvaashtro mahemdraayaanuprchchate |
naaraayanaakhyam varmaaha tadihaikamanaah srnu || ~3 ||

sreevisvaroopa uvaacha |
dhautaamghripaaniraachamya sapavitra uda~mmukhah |
krtasvaamgakaranyaaso mantraabhyaam vaagyatah suchih || ~4 ||

naaraayanamayam varma sannahyedbhaya aagate |
daivabhootaatmakarmabhyo naaraayanamayah pumaan || ~5 ||

paadayorjaanunoroorvorudare hrdyathorasi |
mukhe sirasyaanupoorvyaadomkaaraadeeni vinyaset || ~6 ||

om namo naaraayanaayeti viparyayamathaapi vaa |
karanyaasam tatah kuryaaddvaadasaaksharavidyayaa || ~7 ||

pranavaadiyakaaraantamamgulyamgushthaparvasu |
nyaseddhrdaya omkaaram vikaaramanu moordhani || ~8 ||

shakaaram tu bhruvormadhye nakaaram sikhayaa nyaset |
vekaaram netrayoryumjyaannakaaram sarvasandhishu || ~9 ||

makaaramastramuddisya mantramoortirbhavedbudhah |
savisargam phadantam tatsarvadikshu vinirdiset || ~1~0 ||

om vishnave namah ||

ityaatmaanam param dhyaayeddhyeyam shatchaktibhiryutam |
vidyaatejastapomoortimimam mantramudaaharet || ~1~1 ||

om harirvidadhyaanmama sarvarakshaam
nyastaamghripadmah patagemdra prshthe |
daraaricharmaasigadeshuchaapa-
-paasaandadhaanoఽshtagunoఽshtabaahuh || ~1~2 ||

jaleshu maam rakshatu matsyamoorti-
-ryaadoganebhyo varunasya paasaat |
sthaleshu maayaavatuvaamanoఽvyaa-
-ttrivikramah kheఽvatu visvaroopah || ~1~3 ||

durgeshvatavyaajimukhaadishu prabhuh
paayaannrsimhoఽsurayoothapaarih |
vimumchato yasya mahaattahaasam
diso vinedurnyapatamscha garbhaah || ~1~4 ||

rakshatvasau maadhvani yaj~nakalpah
svadamshtrayonneetadharo varaahah |
raamoఽdrikooteshvatha vipravaase
salakshmanoఽvyaadbharataagrajoఽsmaan || ~1~5 ||

maamugradharmaadakhilaatpramaadaa-
-nnaaraayanah paatu narascha haasaat |
dattastvayogaadatha yoganaathah
paayaadgunesah kapilah karmabamdhaat || ~1~6 ||

sanatkumaaroఽvatu kaamadevaa-
-ddhayaanano maam pathi devahelanaat |
devarshivaryah purushaarchanaamtaraa-
-tkoormo harirmaam nirayaadaseshaat || ~1~7 ||

dhanvamtarirbhagavaanpaatvapathyaa-
-ddvamdvaadbhayaadrshabho nirjitaatmaa |
yaj~nascha lokaadavataajjanaamtaa-
-dbalo ganaatkrodhavasaadaheemdrah || ~1~8 ||

dvaipaayano bhagavaanaprabodhaa-
-dbuddhastu paashamdaganaatpramaadaat |
kalkih kaleh kaalamalaatprapaatu
dharmaavanaayorukrtaavataarah || ~1~9 ||

maam kesavo gadayaa praataravyaa-
-dgovimda aasamgavamaattavenuh |
naaraayanah praahna udaattasakti-
-rmadhyamdine vishnurareemdrapaanih || ~2~0 ||

devoఽparaahne madhuhogradhanvaa
saayam tridhaamaavatu maadhavo maam |
doshe hrsheekesa utaardharaatre
niseetha ekoఽvatu padmanaabhah || ~2~1 ||

sreevatsadhaamaaఽpararaatra eesah
pratyusha eesoఽsidharo janaardanah |
daamodaroఽvyaadanusandhyam prabhaate
visvesvaro bhagavaankaalamoortih || ~2~2 ||

chakram yugaamtaanalatigmanemi
bhramatsamamtaadbhagavatprayuktam |
dandagdhi dandagdhyarisainyamaasu
kaksham yathaa vaatasakho hutaasah || ~2~3 ||

gadeఽsanisparsanavisphulimge
nishpimdhi nishpimdhyajitapriyaasi |
kooshmaamdavainaayakayaksharaksho
bhootagrahaamschoornaya choornayaareen || ~2~4 ||

tvam yaatudhaanapramathapretamaatr-
-pisaachavipragrahaghoradrshteen |
daremdra vidraavaya krishnapoorito
bheemasvanoఽrerhrdayaani kampayan || ~2~5 ||

tvam tigmadhaaraashivaraarisainya-
-meesaprayukto mama chimdhi chimdhi |
chakshoomshi charman satachandra chaadaya
dvishaamaghonaam hara paapachakshushaam || ~2~6 ||

yanno bhayam grahebhyoఽbhootketubhyo nrbhya eva cha |
sareesrpebhyo damshtribhyo bhootebhyoఽghebhya eva cha || ~2~7 ||

sarvaanyetaani bhagavannaamaroopaastrakeertanaat |
prayaamtu samkshayam sadyo ye nah sreyahprateepakaah || ~2~8 ||

garudo bhagavaan stotrastomaschandomayah prabhuh |
rakshatvaseshakrchchrebhyo vishvaksenah svanaamabhih || ~2~9 ||

sarvaapadbhyo harernaamaroopayaanaayudhaani nah |
buddheemdriyamanahpraanaanpaamtu paarshadabhooshanaah || ~3~0 ||

yathaa hi bhagavaaneva vastutah sadasachcha yat |
satyenaanena nah sarve yaamtu naasamupadravaah || ~3~1 ||

yathaikaatmyaanubhaavaanaam vikalparahitah svayam |
bhooshanaayudhalingaakhyaa dhatte sakteeh svamaayayaa || ~3~2 ||

tenaiva satyamaanena sarvaj~no bhagavaan harih |
paatu sarvaih svaroopairnah sadaa sarvatra sarvagah || ~3~3 ||

vidikshu dikshoordhvamadhah samamtaa-
-damtarbahirbhagavaannaarasimhah |
prahaapayamllokabhayam svanena
svatejasaa grastasamastatejaah || ~3~4 ||

maghavannidamaakhyaatam varma naaraayanaatmakam |
vijeshyasyamjasaa yena damsitoఽsurayoothapaan || ~3~5 ||

etaddhaarayamaanastu yam yam pasyati chakshushaa |
padaa vaa samsprsetsadyah saadhvasaatsa vimuchyate || ~3~6 ||

na kutaschidbhayam tasya vidyaam dhaarayato bhavet |
raajadasyugrahaadibhyo vyaadhyaadibhyascha karhichit || ~3~7 ||

imaam vidyaam puraa kaschitkausiko dhaarayan dvijah |
yogadhaaranayaa svaamgam jahau sa marudhanvani || ~3~8 ||

tasyopari vimaanena gamdharvapatirekaaa |
yayau chitrarathah streebhirvrto yatra dvijakshayah || ~3~9 ||

gaganaannyapatatsadyah savimaano hyavaakchiraah |
sa vaalakhilyavachanaadastheenyaadaaya vismitah |
praapya praachyaam sarasvatyaam snaatvaa dhaama svamanvagaat || ~4~0 ||

sreesuka uvaacha |
ya idam srnuyaatkaale yo dhaarayati chaadrtah |
tam namasyamti bhootaani muchyate sarvato bhayaat || ~4~1 ||

etaam vidyaamadhigato visvaroopaachchatakratuh |
trailokyalakshmeem bubhuje vinirjitya mrdheఽsuraan || ~4~2 ||

iti sreemadbhaagavate mahaapuraane shashthaskandhe naaraayanavarmopadeso naamaashtamoఽdhyaayah |