WhatsApp Icon
Hundi Icon

Shri aadisesha stavam

 

sreemadvishnupadaambhoja peethaayuta phanaatalam |
seshatvaika svaroopam tam aadiseshamupaasmahe || ~1 ||

anamtaam dadhatam seershaih anamtasayanaayitam |
anamte cha pade bhaamtam tam anamtamupaasmahe || ~2 ||

seshe sriyahpatistasya seshabhootam charaacharam |
prathamodaahrtim tatra sreemamtam seshamaasraye || ~3 ||

vamde sahasrasthoonaakhya sreemahaamanimamdapam |
phanaa sahasraratnaughaih deepayamtam phaneesvaram || ~4 ||

seshah simhaasanee bhootvaa chatrayitvaa phanaavalim |
veeraasanenopavishte sreeseఽsminnadhikam babhau || ~5 ||

paryamkeekrtya bhogam svam svapamtam tatra maadhavam |
sevamaanam sahasraaksham naagaraajamupaasmahe || ~6 ||

saradabhraruchih svaamka sayita syaamasumdaraa |
seshasya moortiraabhaati chaitraparva sasaamkavat || ~7 ||

saumitree bhooya raamasya gunairdaasyamupaagatah |
seshatvaanugunam seshah tasyaaseennityakimkarah || ~8 ||

attvaalokaan layaambodhau yadaa sisayishurharih |
vatapatratanuh seshah talpam tasyaabhavattadaa || ~9 ||

paadukeebhoota raamasya tadaaj~naam paripaalayan |
paaratamtryeఽti seshe tvam sesha taam jaanakeemapi || ~1~0 ||

chiram vihrtya vipine sukham svapitumichchatoh |
seetaaraaghavayoraasedupadhaanaam phaneesvarah || ~1~1 ||

devakeegarbhamaavisya harestraataasi sesha bhoh |
satsamtaanaarthinastasmaat tvatpratishtaam vitanvate || ~1~2 ||

grheetvaa svasisum yaati vasudeve vrajam drutam |
varsha tree bhooya sesha tvam tam rirakshishuranvagaah || ~1~3 ||

prasoonadbhih phanaaratnaih nikumje bhooya bhogiraat |
raadhaamaadhavayoraaseet samketasthaanamuttamam || ~1~4 ||

bhagavachcheshabhootaistvam aseshaih sesha geeyase |
aadisesha iti sreemaan saarthakam naama te tatah || ~1~5 ||

anamtaschaasmi naagaanaam iti geetaasu sannutah |
anamtoఽnamtakaimkarya sampadaapyetyanamta taam || ~1~6 ||

aho vividharoఽpyeshah seshah sreepati sevanaat |
sahasraseershyoఽnamtoఽbhoot sahasraakshah sahasrapaat || ~1~7 ||

hareh sreepaada chihnaani dhatte seershaih phaneesvarah |
chihnaani svaamino daasaih dhartavyaaniti bodhayan || ~1~8 ||

anamta sevinah sarve jeernaam tvachamivoragah |
vimuchya vishayaasaktim seshatve kurvate ratim || ~1~9 ||

sree sreesanaaya saahasreem yugapatparikeertayan |
sahasravadanah sesho noonam dvirasanoఽbhavat || ~2~0 ||

anyonya vairamutsrjya phaneesvara khagesvarau |
sayanam vaahanam vishnoh abhootaam tvatpadaasrayau || ~2~1 ||

vapuh sabdamanodoshaanvirasya srtigocharam |
darsayamtam parabrahmam tam sesham samupaasmahe || ~2~2 ||

seshatalpena ramgesah seshaadrau vemkatesvarah |
hasti kaalesvarah sesha bhooshanena viraajate || ~2~3 ||

bhavatpaadukaatvam te mahattvaa paaduko gunah |
sirasaa dhaarayamti tvaam bhaktyaa seshayah sa me || ~2~4 ||

bhaagavata seshataayaah mahattvamaavedayannayam seshah |
gururasya vaamapaade vishnorvaahasya veerakatakamaabhoot || ~2~5 ||

seshah peetaambaram vishnoh tadvishnudhrtamambaram |
seshavastramiti khyaatyaa bhakta sammaanyataam gatam || ~2~6 ||

durmatim jananeem tyaktvaa sreepatim saranam gatah |
tena dattvaabhayoఽnamtah tasyaasennityakimkarah || ~2~7 ||

gargaaya munaye jyotirvidyaam yah samupaadisat |
devarshiganasampoojyam tam anamtamupaasmahe || ~2~8 ||

vamdeఽnamtam mudaabhaamtam ruchaa svetam suraarchitam |
haripaadaabja saranam tadeeyaasyaabja toshanam || ~2~9 ||

sreemate vishnubhaktaaya samkhachakraadidhaarine |
vaarunee keerti sahitaayaanamtaayaastu mangalam || ~3~0 ||

imam stutim anamtasya bhaktyaa nityam pathamti ye |
sarpabaadhaa na teshaam syaat putrinah syuh hareh priyaah || ~3~1 ||

iti sreeaadisesha stavam ||