WhatsApp Icon
Hundi Icon

mantrapushpam

 

dhaataa purastaadyamudaajahaara |
sakrah pravidvaanpradisaschatasrah |
tamevam vidvaanamrta iha bhavati |
naanyah panthaa ayanaaya vidyate |

om sahasraseersham devao visvaakshao visvasambhuvam |
visvao naaraayanam devamaksharao paramam padam |

visvata: paramaannityao visvam naaraayanagm harim |
visvamevedam purushastadvisvamupajeevati |

patio visvasyaatmesvarago saasvatagm shivamachyutam |
naaraayanam mahaaj~neyao visvaatmaanam paraayanam |

naaraayanah paro jyotiraatmaa naaraayanah parah |
naaraayanah param brahma tattvam naaraayanah parah |

naaraayanah paro dhyaataa dhyaanam naaraayanah parah |
yachcha ki~nchijjagatsarvao drsyate” srooyateఽpi vaa ||

antarbahischa tatsarvao vyaapya naaraayanah sthitah |
anantamavyayam kavigm samudreఽntao visvasambhuvam |

padmakosa prateekaasago hrdayao chaapyadhomukham |
adho nishtyaa vitastyaante naabhyaamupari tishthati |

jvaalamaalaakulam bhaatee visvasyaayatanam mahat |
santatagm siraabhistu lambatyaakosasannibham |

tasyaante sushiragm sookshmam tasmin” sarvam pratishthitam |
tasya madhye mahaanagnirvisvaarchirvisvatomukhah |

soఽgrabhugvibhajantishthannaahaaramajarah kavih |
tiryagoordhvamadhassaayee rasmayastasya santataa |

santaapayati svam dehamaapaadatalamastakah |
tasya madhye vahnisikhaa aneeyo”rdhvaa vyavasthitaa |

neelatoyadamadhyasthaa vidyullekheva bhaasvaraa |
neevaarasookavattanvee peetaa bhaa”svatyanoopamaa |

tasyaa”: sikhaayaa madhye paramaa”tmaa vyavasthitah |
sa brahma sa shiva: (sa hari:) sendra: soఽksharah paramah svaraat ||

yoఽpaam pushpao veda |
pushpavaan prajaavaa”n pasumaan bhavati |

chandramaa vaa apaam pushpam” |
pushpavaan prajaavaa”n pasumaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

agnirvaa apaamaayatanam | aayatanavaan bhavati |
yo”ఽgneraayatanao veda || aayatanavaan bhavati |
aapo vaa agneraayatanam | aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

vaayurvaa apaamaayatanam | aayatanavaan bhavati |
yo vaayoraayatanao veda | aayatanavaan bhavati |
aapo vai vaayoraayatanam | aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

asau vai tapannapaamaayatanam | aayatanavaan bhavati |
yoఽmushya tapata aayatanao veda |
aayatanavaan bhavati |
aapo vaa amushya tapata aayatanam ||
aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

chandramaa vaa apaamaayatanam | aayatanavaan bhavati |
yaschandramasa aayatanao veda | aayatanavaan bhavati |
aapo vai chandramasa aayatanam| aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

nakshatraani vaa apaamaayatanam | aayatanavaan bhavati |
yo nakshatraanaamaayatanao veda | aayatanavaan bhavati |
aapo vai nakshatraanaamaayatanam | aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

parjanyo vaa apaamaayatanam | aayatanavaan bhavati |
yah parjanyasyaayatanao veda | aayatanavaan bhavati |
aapo vai parjanyasyaaఽఽyatanam | aayatanavaan bhavati |
ya evam veda | yoఽpaamaayatanao veda |
aayatanavaan bhavati |

saovatsaro vaa apaamaayatanam | aayatanavaan bhavati |
yassamvatsarasyaayatanao veda | aayatanavaan bhavati |
aapo vai samvatsarasyaayatanam | aayatanavaan bhavati |
ya evam veda | yo”ఽpsu naavao pratishthitaao veda |
pratyeva tishthati ||

kim tadvishnorbalamaahuh kaa deeptih kim paraayanam
eko yaddhaarayaddevah rejatee rodasee ubhe
vaataadvishnorbalamaahuh aksharaaddeeptiruchyate
tripadaaddhaarayaddevah yadvishnorekamuttamam |

[** paathabhedah **
aatanushva pratanushva |
uddhamaaఽఽdhama sandhama |
aaditye chandravarnaanaam |
garbhamaadhehi yah pumaan |

itassiktag‍m suryagatam |
chandramase rasa~mkrdhi |
vaaraada~njanayaagreఽgnim |
ya eko rudra uchyate || **]

om raajaadhiraajaaya prasahyasaahine” |
namo vayam vai”sravanaaya kurmahe |
sa me kaamaankaamakaamaaya mahyam” |
kaamesvaro vai”sravano dadaatu |
kuberaaya vaisravanaaya |
mahaaraajaaya nama: ||

o”o tadbrahma o”o tadvaayuh o”o tadaatmaa
o”o tatsatyam o”o tatsarvam” o”o tatpurornama: |

amtascharati bhooteshu guhaayaam visvamoortishu |

tvam yaj~nastvam vashatkaarastvamindrastvagm rudrastvam
vishnustvam brahma tvao prajaapatih |

tvam tadaapa aapo jyotee rasoఽmrtao
brahma bhoorbhuvassuvarom ||

eesaanah sarvavidyaanaameesvarah sarvabhootaanaao brahmaaఽdhipatirbrahmanoఽdhipatirbrahmaa sivo me astu sadaasivom ||

tadvishno”: paramam padagm sadaa pasyanti sooraya: |
diveeva chakshuraatatam |

tadvipraaso vipanyavo jaagrvaam sassamindhate |
vishnoryatparamam padam |

rtagm satyam param brahma purushao krishnapi~mgalam |
oordhvaretam viroopaakshao visvaroopaaya vai namo nama: |

om naaraayanaaya vidmahe vaasudevaaya dheemahi |
tanno vishnuh prachodayaa”t ||

mahaadevyai cha vidmahe vishnupatnee cha dheemahi |
tanno lakshmeeh prachodayaa”t ||

[** paathabhedah **
om purushasya vidma sahasraakshasya mahaadevasya dheemahi |
tanno rudrah prachodayaa”t ||

om tatpurushaaya vidmahe mahaadevaaya dheemahi |
tanno rudrah prachodayaa”t ||

om tatpurushaaya vidmahe vakratundaaya dheemahi |
tanno dantih prachodayaa”t ||

om tatpurushaaya vidmahe chakratundaaya dheemahi |
tanno nandih prachodayaa”t ||

om tatpurushaaya vidmahe mahaasenaaya dheemahi |
tannah shanmukhah prachodayaa”t ||

om tatpurushaaya vidmahe suvarnapakshaaya dheemahi |
tanno garudah prachodayaa”t ||

om vedaatmanaaya vidmahe hiranyagarbhaaya dheemahi |
tanno brahma prachodayaa”t ||

om naaraayanaaya vidmahe vaasudevaaya dheemahi |
tanno vishnuh prachodayaa”t ||

om vajranakhaaya vidmahe teekshnadagmshtraaya dheemahi |
tanno naarasigmhah prachodayaa”t ||

om bhaaskaraaya vidmahe mahaddyutikaraaya dheemahi |
tanno aadityah prachodayaa”t ||

om vaisvaanaraaya vidmahe laaleelaaya dheemahi |
tanno agnih prachodayaa”t ||

om kaatyaayanaaya vidmahe kanyakumaari dheemahi |
tanno durgih prachodayaa”t ||

sahasraparamaa devee satamoolaa sataa~mkuraa |
sarvagmharatu me paapao doorvaa du:svapnanaasinee ||

kaandaa”t kaandaat prarohantee parushah parusha: pari |
evaa no doorve pratanu sahasrena satena cha ||

yaa satena pratanoshi sahasrena virohasi |
tasyaa”ste devishtake vidhema havishaa vayam ||

asvakraante rathakraante vishnukraa”nte vasundharaa |
sirasaa dhaarayishyaami rakshasva maa”o pade pade || **]

aakaasaatpatitam toyam yathaa gachchati saagaram |
sarvadeva namaskaarah kesavam pratigachchati ||

om saantih saantih saantih ||