WhatsApp Icon
Hundi Icon

mahaanaaraayanopanishat

 

hari: om ||
sam no mitrah sam varunah |
sam no bhavatvaryamaa |
sam na indro brhaspati: |
sam no vishnururukramah ||
namo brahmane | namaste vaayo |
tvameva pratyakshao brahmaasi |
tvaameva pratyakshao brahma vadishyaami |
rtam vadishyaami | satyam vadishyaami |
tanmaamavatu | tadvaktaaramavatu |
avatu maam | avatu vaktaara”m ||
om saanti: saanti: saanti: ||

om saha naavavatu | saha nau bhunaktu |
saha veeryao karavaavahai |
tejasvi naavadheetamastu | maa vidvishaavahai” |
om saanti: saanti: saanti: ||

prathamoఽnuvaakah |
ambhasyapaare bhuvanasya madhye naakasya prshthe mahato maheeyaan |
sukrena jyoteegoshi samanupravishtah prajaapatischarati garbhe antah || ~1 ||

yasminnidagm sam cha vi chaiti sarvao yasmin devaa adhi visve nisheduh |
tadeva bhootam tadu bhavyamaa idam tadakshare parame vyoman || ~2 ||

yenaavrtam kham cha divao maheem cha yenaadityastapati tejasaa bhraajasaa cha |
yamantah samudre kavayo vayanti yadakshare parame prajaah || ~3 ||

yata: prasootaa jagata: prasootee toyena jeevaan vyachasarja bhoomyaam |
yadoshadheebhih purushaa”n pasoogmscha vivesa bhootaani charaacharaani || ~4 ||

atah parao naanyadaneeyasagm hi paraatparao yanmahato mahaantam |
yadekamavyaktamanantaroopao visvao puraanam tamasa: parastaat || ~5 ||

tadevartam tadu satyamaahustadeva brahma paramam kaveenaam |
ishtaapoortam bahudhaa jaatam jaayamaanam visvam bibharti bhuvanasya naabhi: || ~6 ||

tadevaagnistadvaayustatsuryastadu chandramaa”: |
tadeva sukramamrtao tadbrahma tadaapa: sa prajaapatih || ~7 ||

sarve nimeshaa jaj~nire vidyuta: purushaadadhi |
kalaa muhoortaah kaashthaa”schaahoraatraascha sarvasah || ~8 ||

ardhamaasaa maasaa rtava: samvatsarascha kalpantaam |
sa aapa: pradudhe ubhe ime antarikshamatho suva: || ~9 ||

nainamoordhvam na tirya~nchao na madhye parijagrabhat |
na tasyese kaschana tasya naama mahadyasa: || ~1~0 ||

na saodrse tishthati roopamasya na chakshushaa pasyati kaschanaina”m |
hrdaa maneeshaa manasaabhiklrpto ya enam viduramrtaaste bhavanti || ~1~1 ||

(hiranyagarbha sookta)
adbhyah sambhooto hiranyagarbha ityashtau ||
adbhyah sambhootah prthivyai rasaachcha |
visvakarmana: samavartataadhi |
tasya tvashtaa vidadhadroopameti |
tatpurushasya visvamaajaanamagre” | ~1

vedaahametam purusham mahaantam |
aadityavarnao tamasa: parastaat |
tamevam vidvaanamrta iha bhavati | ~2
naanyah panthaa vidyateyaఽnaaya |

prajaapatischarati garbhe antah |
ajaayamaano bahuthaa vijaayate |
tasya dheeraa: parijaananti yonim |
mareecheenaam padamichchanti vedhasa: | ~3

yo devebhya aatapati |
yo devaanaa”o purohitah |
poorvo yo devebhyo jaatah |
namo ruchaaya braahmaye | ~4

ruchao braahmam janayantah |
devaa agre tadabruvan |
yastvaivam braahmano vidyaat |
tasya devaa asan vase |

hreescha te lakshmeescha patnyau |
ahoraatre paarsve | nakshatraani roopam |
asvinau vyaattam | ishtam manishaana |
amum manishaana | sarvao manishaana |

(iti uttaranaaraayanaanuvaakah)

hiranyagarbhah samavartataagre bhootasya jaatah patireka aaseet |
sa daadhaara prthiveem dyaamutemaam kasmai devaaya havishaa vidhema || ~1 ||

yah praanato nimishato mahitvaika idraajaa jagato babhoova |
ya eese asya dvipadaschatushpada: kasmai devaaya havishaa vidhema || ~2 ||

ya aatmadaa balaodaa yasya visva upaasate prasishao yasya devaah |
yasya chaayaamrtao yasya mrtyuh kasmai devaaya havishaa vidhema || ~3 ||

yasyeme himavanto mahitvaa yasya samudragm rasayaa sahaahuh |
yasyemaah pradiso yasya baahoo kasmai devaaya havishaa vidhema || ~4 ||

yam krandasee avasaa tastabhaane asyaikshetaao manasaa rejamaane |
yatraadhi soora uditau vyeti kasmai devaaya havishaa vidhema || ~5 ||

yena dyaurugraa prthivee cha drdhe yena suva: stabhitam yena naaka: |
yo antarikshe rajaso vimaana: kasmai devaaya havishaa vidhema || ~6 ||

aapo ha yanmahateervisvamaayao dakshao dadhaanaa janayanteeragnim |
tato devaanaao niravartataasureka: kasmai devaaya havishaa vidhema || ~7 ||

yaschidaapo mahinaa paryapasyaddakshao dadhaanaa janayanteeragnim |
yo deveshvadhi deva eka aaseet kasmai devaaya havishaa vidhema || ~8 ||

esha hi devah pradisoఽnu sarvaa:
poorvo hi jaatah sa u garbhe antah |
sa vijaayamaanah sa janishyamaanah
pratya~mmukhaa”stishthati visvatomukhah || ~1~2 ||

visvataschakshuruta visvato mukho visvato hasta uta visvataspaat |
sam baahubhyaam namati sam patatrairdyaavaaprthivee janayan deva eka: || ~1~3 ||

venastat pasyan visvaa bhuvanaani vidvaan yatra visvao bhavatyekaneedam |
yasminnidagmsam cha vi chaikagmsa otah protascha vibhuh prajaasu || ~1~4 ||

pra tadvoche amrtao nu vidvaan gandharvo naama nihitao guhaasu |
treeni padaa nihitaa guhaasu yastadveda savituh pitaa sat || ~1~5 ||

sa no bandhurjanitaa sa vidhaataa dhaamaani veda bhuvanaani visvaa” |
yatra devaa amrtamaanasaanaastrteeye dhaamaa”nyabhyairayanta || ~1~6 ||

pari dyaavaaprthivee yanti sadyah pari lokaan pari disa: pari suva: |
rtasya tantuo vitatam vichrtya tadapasyat tadabhavat prajaasu || ~1~7 ||

pareetya lokaan pareetya bhootaani pareetya sarvaa”: pradiso disascha |
prajaapatih prathamajaa rtasyaatmanaatmaanamabhisambabhoova || ~1~8 ||

sadasaspatimadbhutam priyamindrasya kaamya”m |
sanio medhaamayaasisham || ~1~9 ||

uddee”pyasva jaatavedoఽpaghnannirrtio mama |
pasoogmscha mahyamaavaha jeevanam cha diso disa || ~2~0 ||

maa no higmseejjaatavedo gaamasvao purushao jagat |
abibhradagna aagahi sriyaa maa paripaataya || ~2~1 ||

purushasya vidma sahasraakshasya mahaadevasya dheemahi |
tanno rudrah prachodayaa”t || ~2~2 ||

gaayatryaah |
tatpurushaaya vidmahe mahaadevaaya dheemahi |
tanno rudrah prachodayaa”t || ~2~3 ||

tatpurushaaya vidmahe vakratundaaya dheemahi |
tanno dantih prachodayaa”t || ~2~4 ||

tatpurushaaya vidmahe chakratundaaya dheemahi |
tanno nandih prachodayaa”t || ~2~5 ||

tatpurushaaya vidmahe mahaasenaaya dheemahi |
tannah shanmukhah prachodayaa”t || ~2~6 ||

tatpurushaaya vidmahe suvarnapakshaaya dheemahi |
tanno garudah prachodayaa”t || ~2~7 ||

vedaatmanaaya vidmahe hiranyagarbhaaya dheemahi |
tanno brahma prachodayaa”t || ~2~8 ||

naaraayanaaya vidmahe vaasudevaaya dheemahi |
tanno vishnuh prachodayaa”t || ~2~9 ||

vajranakhaaya vidmahe teekshnadagmshtraaya dheemahi |
tanno naarasigmhah prachodayaa”t || ~3~0 ||

bhaaskaraaya vidmahe mahaddyutikaraaya dheemahi |
tanno aadityah prachodayaa”t || ~3~1 ||

vaisvaanaraaya vidmahe laaleelaaya dheemahi |
tanno agnih prachodayaa”t || ~3~2 ||

kaatyaayanaaya vidmahe kanyakumaari dheemahi |
tanno durgih prachodayaa”t || ~3~3 ||

sahasraparamaa devee satamoolaa sataa~mkuraa |
sarvagmharatu me paapao doorvaa du:svapnanaasinee || ~3~4 ||

kaandaa”t kaandaat prarohantee parushah parusha: pari |
evaa no doorve pratanu sahasrena satena cha || ~3~5 ||

yaa satena pratanoshi sahasrena virohasi |
tasyaaste devishtake vidhema havishaa vayam || ~3~6 ||

asvakraante rathakraante vishnukraa”nte vasundharaa |
sirasaa dhaarayishyaami rakshasva maa”o pade pade || ~3~7 ||

bhoomirdhenurdharanee lokadhaarinee |
uddhrtaasi varaahena krishnena satabaahunaa || ~3~8 ||

mrttike hana paapao yanmayaa dushkrtao krtam |
mrttike” brahmadattaasi kaasyapenaabhimantritaa |
mrttike dehi me pushtio tvayi sarvao pratishthitam || ~3~9 ||

mrttike” pratishthite sarvao tanme nirnuda mrttike |
tvayaa hatena paapena gachchaami paramaao gatim || ~4~0 ||

yata indra bhayaamahe tato no abhayam krdhi |
maghava~nchagdhi tava tanna ootaye vidvisho vimrdho” jahi || ~4~1 ||

svastidaa visaspatirvrtrahaa vimrdho vasee |
vrshendra: pura etu nah svastidaa abhaya~mkarah || ~4~2 ||

svasti na indro vrddhasravaah svasti na: pooshaa visvavedaah |
svasti nastaarkshyo arishtanemih svasti no brhaspatirdadhaatu || ~4~3 ||

aapaa”ntamanyustrpalaprabharmaa dhuni: simeevaa~ncharumaagmrjeeshee |
somo visvaa”nyatasaavanaani naarvaagindrao pratimaanaani debhuh || ~4~4 ||

brahmajaj~naanam prathamam purastaadvi seematah surucho vena aavah |
sa budhniyaa upamaa asya vishthaah satascha yonimasatascha viva: || ~4~5 ||

syonaa prthivi bhavaa nrksharaa nivesanee |
yachchaa na: sarma saprathaa”: || ~4~6 ||

gaodhadvaaraam duraadharshaao nityapushtaam kareeshinee”m |
eesvareego sarvabhootaanaao taamihopahvaye sriyam || ~4~7 ||

sree”rme bhajatu alakshmee”rme nasyatu |
vishnumukhaa vai devaaschandobhirimaaollokaananapajayyamabhyajayan |
mahaagm indro vajrabaahuh shodasee sarma yachchatu || ~4~8 ||

svasti no maghavaa karotu |
hantu paapmaanao yo”ఽsmaan dveshti || ~4~9 ||

somaanagm svaranam krnuhi brahmanaspate kaksheevantao ya ausijam |
sareeram yaj~nasamalam kuseedam tasmi”ntseedatu yo”ఽsmaan dveshti || ~5~0 ||

charanam pavitrao vitatam puraanam yena pootastarati dushkrtaani |
tena pavitrena suddhena pootaa ati paapmaanamaraatim tarema || ~5~1 ||

sajoshaa indra sagano marudbhi: somao piba vrtraha~nchoora vidvaan |
jahi satroogmrapa mrdho nudasvaathaabhayam krnuhi visvato nah || ~5~2 ||

sumitraa na aapa oshadhayah santu |
durmitraastasmai bhooyaasu”ryoఽsmaan dveshti yam cha vayam dvishmah || ~5~3 ||

aapo hishthaa mayobhuvastaa na oorje dadhaatana |
maheranaaya chakshase |
yo va: shivatamo rasastasya bhaajayateఽha na: |
usateeriva maatarah |
tasmaa ara~mgamaamavo yasya kshayaaya jinvatha |
aapo janayathaa cha nah || ~5~4 ||

hiranyasr~mgao varunao prapadye teertha me dehi yaachitah |
yanmayaa bhuktamasaadhoonaam paapebhyascha pratigrahah || ~5~5 ||

yanme manasaa vaachaa karmanaa vaa dushkrtao krtam |
tanna indro varuno brhaspati: savitaa cha punantu puna: punah || ~5~6 ||

namoఽgnaye”ఽpsumate nama indraaya namo varunaaya namo vaarunyai” namoఽdbhyah || ~5~7 ||

yadapaam krooram yadamedhyam yadasaantam tadapagachchataat || ~5~8 ||

atyaasanaadateepaanaad yachcha ugraat pratigrahaa”t |
tanme varuno raajaa paaninaa” hyavamarsatu || ~5~9 ||

soఽhamapaapo virajo nirmukto muktakilbishah |
naakasya prshthamaaruhya gachchedbrahmasalokataam || ~6~0 ||

yaschaapsu varuna: sa punaatvaghamarshanah || ~6~1 ||

imam me ga~mge yamune sarasvati sutudri stomago sachataa parushniyaa |
asikniyaa marudvrdhe vitastayaarjeekeeye srnuhyaa sushomayaa || ~6~2 ||

rtam cha satyam chaabhee”ddhaattapasoఽdhyajaayata |
tato raatrirajaayata tata: samudro arnavah || ~6~3 ||

samudraadarnavaadadhi samvatsaro ajaayata |
ahoraatraani vidadhadvisvasya mishato vasee || ~6~4 ||

sooryaachandramasau dhaataa yathaapoorvamakalpayat |
divao cha prthiveem chaantarikshamatho suva: || ~6~5 ||

yatprthivyaagm raja: svamaantarikshe virodasee |
imaagmstadaapo varunah punaatvaghamarshanah ||
punantu vasavah punaatu varunah punaatvaghamarshanah |
esha bhootasya madhye bhuvanasya goptaa ||
esha punyakrtaam lokaanesha mrtyorhiranmaya”m |
dyaavaaprthivyorhiranmayagm sagm sritagm suva: |
sa na: suva: sagm sisaadhi || ~6~6 ||

aardrao jvalatijyotirahamasmi |
jyotirjvalati brahmaahamasmi |
yoఽhamasmi brahmaahamasmi |
ahamasmi brahmaahamasmi |
ahamevaaham maam juhomi svaahaa” || ~6~7 ||

akaaryakaaryavakeernee steno bhroonahaa gurutalpagah |
varunoఽpaamaghamarshanastasmaat paapaat pramuchyate || ~6~8 ||

rajobhoomistva maagm rodayasva pravadanti dheeraa”: || ~6~9 ||

aakraa”ntsamudrah prathame vidharma~njanayanprajaa bhuvanasya raajaa |
vrshaa pavitre adhi saano avye brhatsomo vaavrdhe suvaana indu: || ~7~0 ||

**********
dviteeyoఽvaanukah |

om jaatavedase sunavaama soma maraateeyato nidahaati veda: |
sa na: par‍shadati durgaani visvaa naaveva sindhuo duritaaఽtyagnih || ~1

taamagnivarnaao tapasaa jvalanteem vairochaneem karmaphaleshu jushtaa”m |
durgaam deveegm saranamaham prapadye sutarasi tarase nama: || ~2

agne tvao paarayaa navyo asmaan svastibhirati durgaani visvaa” |
pooscha prthvee bahulaa na urvee bhavaa tokaaya tanayaaya samyoh || ~3

visvaani no durgahaa jaataveda: sindhuo na naavaa duritaaఽtiparshi |
agne atrivanmanasaa grnaano”ఽsmaakao bodhyavitaa tanoonaa”m || ~4

prtanaajitagm sahamaanamugramagnigm huvema paramaathsadhasthaa”t |
sa na: parshadati durgaani visvaa kshaamaddevo ati duritaaఽtyagnih || ~5

pratnoshi kameedyo adhvareshu sanaachcha hotaa navyascha satsi |
svaam chaa”ఽgne tanuvao piprayasvaasmabhyao cha saubhagamaayajasva || ~6

gobhirjushtamayujo nishiktao tave”ndra vishnoranusamcharema |
naakasya prshthamabhi saovasaano vaishnaveem loka iha maadayantaam || ~7

**********
trteeyoఽnuvaakah |

bhoorannamagnaye prthivyai svaahaa
bhuvoఽnnao vaayaveఽntarikshaaya svaahaa
suvarannamaadityaaya dive svaahaa
bhoorbhuvassuvarannao chandramase digbhyah svaahaa
namo devebhya: svadhaa pitrbhyo bhoorbhuva: suvarannamom || ~1 ||

**********
chaturthoఽnuvaakah |

bhooragnaye prthivyai svaahaa
bhuvo vaayaveఽntarikshaaya svaahaa
suvaraadityaaya dive svaahaa
bhurbhuvassuvaschandramase digbhyah svaahaa
namo devebhya: svadhaa pitrbhyo bhoorbhuva:suvaragna om || ~1 ||

**********
pa~nchamoఽnuvaakah |

bhooragnaye cha prthivyai cha mahate cha svaahaa
bhuvo vaayave chaantarikshaaya cha mahate cha svaahaa
suvaraadityaaya cha dive cha mahate cha svaahaa
bhoorbhuvassuvaschandramase cha nakshatrebhyascha digbhyascha mahate cha svaahaa
namo devebhya: svadhaa pitrbhyo bhurbhuva: suvarmaharom || ~1 ||

**********
shashthoఽnuvaakah |

paahi no agna enase svaahaa
paahi no visvavedase svaahaa
yaj~nam paahi vibhaavaso svaahaa
sarvam paahi satakrato svaahaa || ~1 ||

**********
saptamoఽnuvaakah |

paahi no agna ekayaa
paahyuta dviteeyayaa
paahyoorja trteeyayaa
paahi geerbhischatasrbhirvaso svaahaa” || ~1 ||

**********
ashtamoఽnuvaakah |

yaschandasaamrshabho visvaroopaschando”bhyaschandaagmsyaavivesa |
sataagmsikyah provaachopanishadindro” jyeshtha indriyaaya rshibhyo namo
devebhya: svadhaa pitrbhyo bhoorbhuvassuvaschanda om || ~1 ||

**********
navamoఽnuvaakah |

namo brahmane dhaaranao me astvaniraakaranam dhaarayitaa bhooyaasao
karnayoh srutam maa chyo”dham mamaamushya om || ~1 ||

**********
dasamoఽnuvaakah |

rtam tapa: satyam tapa: srutao tapa: saantam tapo damastapa:
samastapo daanao tapo yaj~nao tapo bhoorbhuva:
suvarbrahmaitadupaa”svaitattapa: || ~1 ||

**********
ekaadasoఽnuvaakah |

yathaa vrkshasya saopushpitasya dooraad‍gandho vaa”tyevam punyasya
karmano dooraad‍gandho vaati yathaasidhaaraam karteఽvahitamavakraame
yadyuve yuve havaa vihvayishyaami kartam patishyaameetyevamamrtaadaatmaanao
jugupse”t || ~1 ||

**********
dvaadasoఽnuvaakah |

anoraneeyaan mahato maheeyaanaatmaa guhaayaao nihitoఽsya jantoh |
tamakratum pasyati veetasoko dhaatuh prasaadaa”nmahimaanameesam || ~1 ||

sapta praanaa prabhavanti tasmaa”t saptaarchisha: samidha: sapta jihvaah |
sapta ime lokaa yeshu charanti praanaa guhaasayaannihitaah sapta sapta || ~2 ||

ata: samudraa girayascha sarveఽsmaatsyandante sindhava: sarvaroopaah |
atascha visvaa oshadhayo rasaa”scha yenaisha bhootastishthatyantaraatmaa || ~3 ||

brahmaa devaanaa”o padaveeh kaveenaamrshirvipraanaam mahisho mrgaanaa”m |
syeno grdhraanaagmsvadhitirvanaanaagmsoma: pavitramatyetirebhan || ~4 ||

ajaamekaao lohitasuklakrishnaam bahveem prajaam janayanteegm saroopaam |
ajo hyeko jushamaanoఽnusete jahaa”tyenaam bhuktabhogaamajo”ఽnyah || ~5 ||

haosah suchishadvasurantarikshasaddhotaa vedishadatithirduronasat |
nrshadvarasadrtasadvyomasadabjaa gojaa rtajaa adrijaa rtam brhat || ~6 ||

yasmaa”jjaataa na paraa naiva kimchanaasa ya aavivesa bhuvanaani visvaa” |
prajaapatih prajayaa samvidaanastreeni jyoteegmshi sachate sa shodasee || ~6ka ||

vidhartaarago havaamahe vaso”: kuvidvanaati nah |
savitaarao nrchakshasam || ~6kha ||

ghrtam mimikshire ghrtamasya yonirghrte srito ghrtamuvasya dhaama |
anushvadhamaavaha maadayasva svaahaakrtam vrshabha vakshi havyam || ~7 ||

samudraadoormirmadhumaagm udaaradupaagmsunaa samamrtatvamaanat |
ghrtasya naama guhyao yadasti jihvaa devaanaamamrtasya naabhi: || ~8 ||

vayam naama prabravaamaa ghrtenaasmin yaj~ne dhaarayaamaa namobhih |
upa brahmaa srnavachchasyamaana chatu:sr~mgoఽvameed‍gaura etat || ~9 ||

chatvaari sr~mgaa trayo asya paadaa dveseershe sapta hastaaso asya |
tridhaa baddho vrshabho roraveeti maho devo martyaagm aavivesa || ~1~0 ||

tridhaa hitam panibhirguhyamaanao gavi devaaso ghrtamanvavindan |
indra ekagm surya ekao jajaana venaadekago svadhayaa nishtatakshuh || ~1~1 ||

yo devaanaa”o prathamam purastaadvisvaadhiko rudro maharshi: |
hiranyagarbham pasyata jaayamaanagm sa no devah subhayaasmrtyaa samyunaktu || ~1~2 ||

yasmaatparam naaparamasti ki~nchit yasmaannaaneeyo na jyaayoఽsti kaschit |
vrksha iva stabdho divi tishthatyekastenedam poornam purushena sarvam” || ~1~3 ||

na karmanaa na prajayaa dhanena tyaagenaike amrtatvamaanasuh |
parena naakao nihitao guhaayaam bibhraajate yadyatayo visanti || ~1~4 ||

vedaantavij~naanavinischitaarthaah samnyaasayogaadyatayah suddhasattvaa: |
te brahmaloke tu paraantakaale paraamrtaa: parimuchyanti sarve || ~1~5 ||

dahrao vipaapam varave”smabhoota yat pundareekam puramadhyasagmstham |
tatraapi dahre gaganao visokam tasmin yadantastadupaasitavyam || ~1~6 ||

yo vedaadau svarah prokto vedaante cha pratishthitah |
tasya prakrtileenasya ya: para: sa mahesvarah || ~1~7 ||

**********
trayodasoఽnuvaakah |

sahasraseersham devao visvaakshao visvasambhuvam |
visvao naaraayanam devamaksharao paramam prabhum || ~1

visvata: paramam nitya visvam naaraayanagm harim |
visvamevedam purushastadvisvamupajeevati || ~2

patio visvasyaatmesvaragm saasvatagm shivamachyutam |
naaraayanam mahaaj~neyao visvaatmaanam paraayanam || ~3

naaraayanah param brahma tattvam naaraayanah parah |
naaraayanah paro jyotiraatmaa naaraayanah parah || ~4
(naaraayanah paro dhyaataa dhyaanam naaraayanah parah |)

yachcha ki~nchijjagatyasmin drsyate” srooyateఽpi vaa |
antarbahischa tatsarvao vyaapya naaraayanah sthitah || ~5

anantamavyayam kavigm samudreఽntao visvasambhuvam |
padmakosaprateekaasagm hrdayao chaapyadhomukham || ~6

adho nishtyaa vitastyaante naabhyaamupari tishthati |
hrdayao tadvijaaneeyaadvisvasyaayatanam mahat || ~7

santatagm siraabhistu lambatyaakosasannibham |
tasyaante sushiragm sookshmam tasmin” sarvam pratishthitam || ~8

tasya madhye mahaanagnirvisvaarchirvisvatomukhah |
soఽgrabhugvibhajantishthannaahaaramajarah kavih || ~9
(tiryagoordhvamadhahsaayee rasmayastasya santataa |)

santaapayati svam dehamaapaadatalamastakam |
tasya madhye vahnisikhaa aneeyo”rdhvaa vyavasthitaa || ~1~0

neelatoyadamadhyasthaa vidyullekheva bhaasvaraa |
neevaarasookavattanvee peetaa bhaa”svatyanoopamaa || ~1~1

tasyaa”: sikhaayaa madhye paramaa”tmaa vyavasthitah |
sa brahma sa shiva: (sa hari:) sendra: soఽksharah paramah svaraat || ~1~2

**********
chaturdasoఽnuvaakah |

aadityo vaa esha etanmandalam tapati tatra taa rchastadrchaa mandalagm sa rchaam lokoఽtha ya esha etasminmandaleఽrchirdeepyate taani saamaani sa saamnaam lokoఽtha ya esha etasminmandaleఽrchishi purushastaani yajoogmshi sa yajushaa mandalagm sa yajushaam lokah saishaa trayyeva vidyaa tapati ya esho”ఽntaraaditye hiranmaya: purushah || ~1 ||

**********
pa~nchadasoఽnuvaakah |

aadityo vai teja ojo balam yasaschakshu: srotramaatmaa mano manyurmanurmrtyuh
satyo mitro vaayuraakaasah praano lokapaalah kah kim kam tatsatyamannamamrto
jeevo visva: katamah svayambhu brahmaitadamrta esha purusha esha bhootaanaamadhipatirbrahmana: saayujyagm salokataamaapnotyetaasaameva
devataanaagm saayujyagm saarshtitaagm samaanalokataamaapnoti ya evam vede”tyupanishat || ~1 ||

ghrni: surya aadityomarchayanti tapa: satyam madhu ksharanti tadbrahma tadaapa aapo jyotee rasoఽmrtao brahma bhoorbhuva: suvarom || ~2 ||

**********
shodasoఽnuvaakah |

nidhanapataye namah | nidhanapataantikaaya namah |
oordhvaaya namah | oordhvali~mgaaya namah |
hiranyaaya namah | hiranyali~mgaaya namah |
suvarnaaya namah | suvarnali~mgaaya namah |
divyaaya namah | divyali~mgaaya namah |
bhavaaya namah | bhavali~mgaaya namah |
sarvaaya namah | sarvali~mgaaya namah |
shivaaya namah | shivali~mgaaya namah |
jvalaaya namah | jvalali~mgaaya namah |
aatmaaya namah | aatmali~mgaaya namah |
paramaaya namah | paramali~mgaaya namah |
etatsomasya suryasya sarvali~mgagm sthaapayati paanimantrao pavitram || ~1 ||

**********
saptadasoఽnuvaakah |

sadyojaatam prapadyaami sadyojaataaya vai namo nama: |
bhave bhave naatibhave bhavasva maam | bhavodbhavaaya nama: || ~1 ||

**********
ashtadasoఽnuvaakah |

vaamadevaaya namo jyeshthaaya nama: sreshthaaya namo rudraaya nama: kaalaaya nama: kalavikaranaaya namo balavikaranaaya namo balaaya namo balapramathanaaya nama: sarvabhootadamanaaya namo manonmanaaya nama: || ~1 ||

**********
ekonavimsoఽnuvaakah |

aghore”bhyoఽtha ghore”bhyo ghoraghoratarebhyah |
sarvata: sarva sarve”bhyo namaste astu rudraroopebhyah || ~1 ||

**********
vimsoఽnuvaakah |

tatpurushaaya vidmahe mahaadevaaya dheemahi |
tanno rudrah prachodayaa”t || ~1 ||

**********
ekavimsoఽnuvaakah |

eesaanah sarvavidyaanaameesvarah sarvabhootaanaao brahmaaఽdhipatirbrahmanoఽdhipatirbrahmaa sivo me astu sadaasivom || ~1 ||

**********
dvaavimsoఽnuvaakah |

namo hiranyabaahave hiranyavarnaaya hiranyaroopaaya hiranyapatayeఽmbikaapataya umaapataye pasupataye namo namah || ~1 ||

**********
trayovimsoఽnuvaakah |

rtagm satyam param brahma purushao krishnapi~mgalam |
oordhvaretam viroopaakshao visvaroopaaya vai namo nama: || ~1 ||

**********
chaturvimsoఽnuvaakah |

sarvo vai rudrastasmai rudraaya namo astu |
purusho vai rudrah sanmaho namo nama: |
visvao bhootam bhuvanam chitram bahudhaa jaatam jaayamaanam cha yat |
sarvo hyesha rudrastasmai rudraaya namo astu || ~1 ||

**********
pa~nchavimsoఽnuvaakah |

kadrudraaya prachetase meedhushtamaaya tavyase|
vochema samtamagm hrde ||
sarvohyesha rudrastasmai rudraaya namo astu || ~1 ||

**********
shadvimsoఽnuvaakah |

yasya vaika~mkatyagnihotrahavanee bhavati (pratishthitaa:) pratyevaasyaahutayastishthantyatho pratishthityai || ~1 ||

**********
saptavimsoఽnuvaakah |

krnushva paaja iti pa~ncha |
krnushva paaja: prasitio na prthveem yaahi raajevaamavaam ibhena |
trshveemanu prasitim droonaanoఽstaasi vidhya rakshasastapishthaih || ~1 ||

tava bhramaasa aasuyaa patantyanu sprsa dhrshataa sosuchaanah |
tapoooshyagne juhvaa pata~mgaanasandito vi srja vishvagulkaah || ~2 ||

prati spaso visrja toornitamo bhavaa paayurvisee asyaa adabdhah |
yo no doore aghasao so yo antyagne maakishte vyathiraadadharsheet || ~3 ||

udagne tishtha pratyaa tanushva nyamitraam oshataattigmahete |
yo no araatim samidhaana chakre neechaatam dhakshyatasam na sushkam || ~4 ||

oordhvo bhava pratio vidhyaadhyasmadaavishkrnushva daivyaanyagne |
avasthiraa tanuhi yaatujoonaao jaamimajaamio pramrneehi satroon || ~5 ||

********
ashtaavimsoఽnuvaakah |

aditirdevaa gandharvaa manushyaa: pitaroఽsuraasteshaago sarvabhootaanaa”o maataa medinee mahatee mahee saavitree gaayatree jagatyurvee prthvee bahulaa visvaa bhootaa katamaa kaayaa saa satyetyamrteti vaasishthah || ~1 ||

**********
ekonatrimsoఽnuvaakah |

aapo vaa idag‍m sarvao visvaa bhootaanyaapa:
praanaa vaa aapa: pasava aapoఽnnamaapoఽmrtamaapa:
samraadaapo viraadaapa: svaraadaapaschandaag‍syaapo
jyoteeg‍shyaapo yajoog‍shyaapa: satyamaapa:
sarvaa devataa aapo bhoorbhuva: suvaraapa om || ~1 ||

**********
trimsoఽnuvaakah |

aapa: punantu prthiveem prthivee pootaa punaatu maam |
punantu brahmanaspatirbrahmapootaa punaatu maam || ~1 ||
yaduchchishtamabho”jyao yadvaa duscharitao mama |
sarvao punantu maamaapoఽsataam cha pratigrahagm svaahaa” || ~2 ||

**********
ekatrimsoఽnuvaakah |

agnischa maa manyuscha manyupatayascha manyukrtebhyah |
paapebhyo rakshantaam | yadahnaa paapamakaarsham |
manasaa vaachaa hastaabhyaam | padbhyaamudarena sisnaa |
ahastadavalumpatu | yatki~ncha duritam mayi |
idamaham maamamrtayonau |
satye jyotishi juhomi svaahaa || ~1 ||

**********
dvaatrimsoఽnuvaakah |

suryascha maa manyuscha manyupatayascha manyukrtebhyah |
paapebhyo rakshantaam | yadraatriyaa paapamakaarsham |
manasaa vaachaa hastaabhyaam | padbhyaamudarena sisnaa |
raatristadavalumpatu | yatki~ncha duritam mayi |
idamaham maamamrtayonau |
surye jyotishi juhomi svaahaa || ~1 ||

**********
trayastrimsoఽnuvaakah |

omityekaaksharam brahma | agnirdevataa brahma ityaarsham |
gaayatram chandam | paramaatmao saroopam |
saayujyam viniyogam || ~1 ||

**********
chatustrimsoఽnuvaakah |

aayaatu varadaa devee aksharao brahma sammitam |
gaayatree”o chandasaam maatedam brahma jushasva nah || ~1

yadahnaa”tkurute paapao tadahnaa”tpratimuchyate |
yadraatriyaa”tkurute paapao tadraatriyaa”tpratimuchyate |
sarvavarne mahaadevi sandhyaavidye sarasvati || ~2

**********
pa~nchatrimsoఽnuvaakah |

ojoఽsi sahoఽsi balamasi bhraajoఽsi devaanaao dhaamanaamaasi visvamasi visvaayu: sarvamasi sarvaayurabhibhoorom |
gaayatreemaavaahayaami | saavitreemaavaahayaami | sarasvateemaavaahayaami | chandarsheenaavaahayaami | sriyamaavaahayaami ||
gaayatriyaa gaayatree chando visvaamitra rshih savitaa devataa agnirmukham brahmaasiro vishnurhrdayagm rudrah sikhaa prthivee yonih praanaapaanavyaanodaana samaanaa sapraanaa svetavarnaa saamkhyaayana sagotraa gaayatree chaturvimsatyaksharaa tripadaa shatkukshi: panchaseershopanayane viniyoga: ||

om bhooh | om bhuvah | ogm suvah | om mahah | om janah | om tapah | ogm satyam |
om tatsaviturvare”nyao | bhargo devasya dheemahi |
dhiyo yo na: prachodayaa”t |
omaapo jyotee rasoఽmrtao brahma bhoorbhuva: suvarom || ~2 ||

**********
shattrimsoఽnuvaakah |

uttame sikhare jaate bhoomyaam parvatamoordhani
braahmane”bhyoఽbhyanuj~naataa gachcha devi yathaasukham || ~1

stuto mayaa varadaa vedamaataa prachodayantee pavane” dvijaataa |
aayuh prthivyaam dravinam brahmavarchasao
mahyam datvaa prajaatum brahmalokam || ~2

stutaa mayaa varadaa vedamaataa
prachodayantaam paavamaanee dvijaanaam |
aayu: praanam prajaam pasum keertim dravinam
brahmavarchasam mahyao datvaa vrajata brahmalokam ||

**********
saptatrimsoఽnuvaakah |

ghrni: surya aadityo na prabhaa vaatyaksharam | madhu ksharanti tadrasam |
satyam vai tadrasamaapo jyotee rasoఽmrtao brahma bhoorbhuvah suvarom || ~1 ||

**********
ashtatrimsoఽnuvaakah |

brahmametu maam | madhumetu maam | brahmameva madhumetu maam |
yaaste soma prajaa vatsoఽbhi so aham | duhshvapnahan durushshaha |
yaaste soma praanaagm staa~njuhomi || ~1 ||

trisuparnamayaachitam braahmanaaya dadyaat | brahmahatyaam vaa ete ghnanti |
ye braa”hmanaastrisuparnao pathanti | te somao praapnuvanti |
aa sahasraat pa~mktim punanti | om || ~2 ||

**********
ekonachatvaarimsoఽnuvaakah |

brahma medhayaa” | madhu medhayaa” | brahmameva madhu medhayaa” || ~1 ||

adyaano deva savitah prajaavatsaavee: saubhagam |
paraa” duhshvapniyagm suva || ~2 ||

visvaani deva savitarduritaani paraasuva |
yadbhadram tanma aasuva ||
madhuvaataa rtaayate madhuksharanti simdhavah |
maadhvee”rnah santvaushadheeh ||
madhu naktamutoshasi madhumatpaarthivagm raja: |
madhudyaurastu nah pitaa ||
madhumaanno vanaspatirmadhumaag‍m astu surya: |
maadhveergaavo bhavantu nah ||

yaam medhaam devaganaah pitaraschopaasate |
tayaa maamadya medhayaagne medhaavinam kuru svaahaa || ~1
medhaam me varuno dadaatu medhaamagnih prajaapatih |
medhaamindrascha vaayuscha medhaam dhaataa dadaatu me svaahaa || ~2
tvam no medhe prathamaa gobhirasvebhiraagahi |
tvam suryasya rashmibhistvam no asi yaj~niyaa || ~3
medhaamaham prathamam brahmanvateeo brahmajootaamrshishtutaam |
prapeetaam brahmachaaribhirdevaanaamavase huve || ~4
yaam medhaamrbhavo viduryaa medhaamasuraa viduh |
rshayo bhadraam medhaam yaam vidustaam mayyaavesayaamasi || ~5
yaamrshayo bhootakrto medhaam medhaavinoviduh |
tayaa maamadya medhayaagne medhaavinao krnu || ~6
medhaam saayam medhaam praatarmedhaam madhyandinao pari |
medhaam suryasya rasmibhirvachasaavesayaamahe || ~7

ya imam trisuparnamayaachitam braahmanaaya dadyaat |
bhroonahatyaam vaa ete ghnanti |
ye braa”hmanaastrisuparnao pathanti |
te somao praapnuvanti | aa sahasraatpa~mktim punanti | om || ~7 ||

**********
chatvaarimsoఽnuvaakah |

brahma medhavaa” | madhu medhavaa” | brahmameva madhu medhavaa || ~1 ||
brahmaa devaanaa”o padaveeh kaveenaamrshirvipraanaam mahisho mrgaanaam |
syeno grddhraanaagm svadhitirvanaanaagm soma: pavitramatyeti rebhan || ~2 ||
hagmsah suchishadvasurantarikshasaddhotaa vedishadatithirduronasat |
nrshadvarasadrtasadvyomasadabjaa gojaa rtajaa adrijaa rtam brhat || ~3 ||

rche tvaa ruche tvaa samitsravanti sarito na dhenaa”: |
antarhrdaa manasaa pooyamaanaah | ghrtasya dhaaraa abhichaakaseemi || ~4 ||

hiranyayo vetaso madhya aasaam |
tasmi”ntsuparno madhukrt kulaayee bhajannaaste madhu devataa”bhyah |
tasyaasate harayah sapta teere” svadhaam duhaanaa amrtasya dhaaraa”m || ~5 ||

ya idam trisuparnamayaachitam braahmanaaya dadyaat |
veerahatyaam vaa ete ghnanti |
ye braa”hmanaastrisuparnao pathanti | te somao praapnuvanti |
aasahasraat pa~mktim punanti | om || ~6 ||

**********
ekachatvaarimsoఽnuvaakah |

medhaadevee jushamaanaa na aagaa”dvisvaachee bhadraa sumanasyamaanaa |
tvayaa jushtaa nudamaanaa duruktaa”nbrhadvadema vidathe suveeraa”: || ~1

tvayaa jushta rshirbhavati devi tvayaa brahmaaఽఽgatasreeruta tvayaa” |
tvayaa jushtaschitram vindate vasu saa no jushasva dravino na medhe || ~2

**********
dvichatvaarimsoఽnuvaakah |

medhaam ma indro dadaatu medhaam devee sarasvatee |
medhaam me asvinaavubhaavaadhattaao pushkarasrajau || ~1

apsaraasu cha yaa medhaa gandharveshu cha yanmana: |
daivee” medhaa sarasvatee saa maa”o medhaa surabhirjushataag svaahaa” || ~2

**********
trichatvaarimsoఽnuvaakah |

aa maa”o medhaa surabhirvisvaroopaa hiranyavarnaa jagatee jagamyaa |
oorjasvatee payasaa pinvamaanaa saa maa”o medhaa suprateekaa jushantaam || ~1

**********
chatuschatvaarimsoఽnuvaakah |

mayi medhaam mayi prajaam mayyagnistejo dadhaatu
mayi medhaam mayi prajaam mayeendra indriyam dadhaatu
mayi medhaam mayi prajaam mayi sooryo bhraajo dadhaatu || ~1 ||

**********
pa~nchachatvaarimsoఽnuvaakah |

apaitu mrtyuramrtao na aaganvaivasvato no abhayam krnotu |
parnam vanaspaterivaabhi na: seeyataagmrayih sachataam na: sacheepati: || ~1 ||

**********
shatchatvaarimsoఽnuvaakah |

parao mrtyo anuparehi panthaao yaste sva itaro devayaanaa”t |
chakshushmate srnvate te” braveemi maa na: prajaagm reerisho mota veeraan || ~1 ||

**********
saptachatvaarimsoఽnuvaakah |

vaatao praanam manasaanvaarabhaamahe prajaapatio yo bhuvanasya gopaah |
sa no mrtyostraayataao paatvagmhaso jyogjeevaa jaraama seemahi || ~1 ||

**********
ashtachatvaarimsoఽnuvaakah |

amutrabhooyaadadha yadyamasya brhaspate abhisasteramu~nchah |
pratyauhataamasvinaa mrtyumasmaddevaanaamagne bhishajaa sacheebhih || ~1 ||

**********
ekonapa~nchaasoఽnuvaakah |

harigm harantamanuyanti devaa visvasyesaanam vrshabham mateenaam |
brahmasaroopamanu medamaagaadayanao maa vivadheervikramasva || ~1 ||

**********
pa~nchaasoఽnuvaakah |

salkairagnimindhaana ubhau lokau sanemaham |
ubhayo”rlokayorrdhvaati mrtyum taraamyaham || ~1 ||

**********
ekapa~nchaasoఽnuvaakah |

maa chido mrtyo maa vadheermaa me balao vivrho maa pramosheeh |
prajaam maa me reerisha aayurugra nrchakshasam tvaa havishaa vidhema || ~1 ||

**********
dvipa~nchaasoఽnuvaakah |

maa no mahaantamuta maa no arbhakam
maa na ukshantamuta maa na ukshitam |
maa noఽvadheeh pitarao mota maatarao
priyaa maa nastanuvo rudra reerishah || ~1 ||

**********
tripa~nchaasoఽnuvaakah |

maa nastoke tanaye maa na aayushi
maa no goshu maa no asveshu reerishah |
veeraanmaa no rudra bhaamitoఽvadheerhavishmanto
namasaa vidhema te || ~1 ||

**********
chatushpa~nchaasoఽnuvaakah |

prajaapate na tvadetaanyanyo visvaa jaataani pari taa babhoova |
yatkaamaste juhumastanno astu vayagm syaama patayo rayeenaam || ~1 ||

**********
pa~nchapa~nchaasoఽnuvaakah |

svastidaa visaspatirvrtrahaa vimrdho vasee |
vrshendra: pura etu nah svastidaa abhaya~mkarah || ~1 ||

**********
shatpa~nchaasoఽnuvaakah |

tryaobakam yajaamahe sugandhim pushtivardhanam |
urvaarukamiva bandhanaanmrtyormuksheeya maaఽmrtaa”t || ~1 ||

**********
saptapa~nchaasoఽnuvaakah |

ye te sahasramayutao paasaa mrtyo martyaaya hantave |
taan yaj~nasya maayayaa sarvaanavayajaamahe || ~1 ||

**********
ashtapa~nchaasoఽnuvaakah |

mrtyave svaahaa mrtyave svaahaa” || ~1 ||

**********
ekonashashtitamoఽnuvaakah |

devakrtasyainasoఽvayajanamasi svaahaa” |
manushyakrtasyainasoఽvayajanamasi svaahaa” |
pitrkrtasyainasoఽvayajanamasi svaahaa” |
aatmakrtasyainasoఽvayajanamasi svaahaa” |
anyakrtasyainasoఽvayajanamasi svaahaa” |
asmatkrtasyainasoఽvayajanamasi svaahaa” |
yaddivaa cha naktao chainaschakrma tasyaavayajanamasi svaahaa” |
yatsvapantascha jaagrataschainaschakrma tasyaavayajanamasi svaahaa” |
yatsushuptascha jaagrataschainaschakrma tasyaavayajanamasi svaahaa” |
yadvidvaagmsaschaavidvaagmsaschainaschakrma tasyaavayajanamasi svaahaa” |
enasa enasoఽvayajanamasi svaahaa || ~1 ||

**********
shashtitamoఽnuvaakah |

yadvo devaaschakrma jihvayaa guru
manaso vaa prayutee devahedanam |
araavaa yo no abhi duchchunaayate
tasmin tadeno vasavo nidhetana svaahaa” || ~1 ||

**********
ekashashtitamoఽnuvaakah |

kaamoఽkaarshee”nnamo namah | kaamoఽkaarsheetkaamah karoti naaham karomi kaamah kartaa naaham kartaa kaama: kaarayitaa naahao kaarayitaa esha te kaama kaamaaya svaahaa || ~1 ||

**********
dvishashtitamoఽnuvaakah |

manyurakaarshee”nnamo namah | manyurakaarsheenmanyuh karoti naaham karomi manyuh kartaa naaham kartaa manyu: kaarayitaa naahao kaarayitaa esha te manyo manyave svaahaa || ~1 ||

**********
trishashtitamoఽnuvaakah |

tilaa~njuhomi sarasaan sapishtaan gandhaara mama chitte ramantu svaahaa || ~1 ||
gaavo hiranyam dhanamannapaanagm sarveshaagm sriyai svaahaa || ~2 ||
sriyam cha lakshmim cha pushtim cha keertio chaanrnyataam |
braahmanyam bahuputrataam | sraddhaamedhe prajaah samdadaatu svaahaa || ~3 ||

**********
chatuhshashtitamoఽnuvaakah |

tilaah krishnaastilaah svetaastilaah saumyaa vasaanugaah |
tilaah punantu me paapao yatkimchid duritam mayi svaahaa || ~1 ||

chorasyaannam navasraaddhao brahmahaa gurutalpagah |
gosteyagm suraapaanao bhroonahatyaa tilaa saantigm samayantu svaahaa || ~2 ||

sreescha lakshmeescha pushteescha keertio chaanrnyataam |
brahmanyam bahuputrataam |
sraddhaamedhe praj~naa tu jaatavedah samdadaatu svaahaa || ~3 ||

**********
pa~nchashashtitamoఽnuvaakah |

praanaapaanavyaanodaanasamaanaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~1 ||

vaa~mmanaschakshuhsrotrajihvaaghraanaretobuddhyaakootihsamkalpaa
me sudhyantaao jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~2 ||

tvakcharmamaamsarudhiramedomajjaasnaayavoఽstheeni
me sudhyantaao jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~3 ||

sirahpaanipaadapaarsvaprshthoroodharaja~mghaasisnopasthapaayavo
me sudhyantaao jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~4 ||

uttishtha purusha harita pimgala lohitaakshi dehi dehi dadaapayitaa
me sudhyantaao jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~5 ||

**********
shatshashtitamoఽnuvaakah |

prthivyaptejovaayuraakaasaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~1 ||

sabdasparsarooparasagandhaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~2 ||

manovaakkaayakarmaani me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~3 ||

avyaktabhaavairaha~mkaarai-
rjyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~4 ||

aatmaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~5 ||

antaraatmaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~6 ||

paramaatmaa me sudhyantaao
jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~7 ||

kshudhe svaahaa” | kshutpipaasaaya svaahaa” | vivityai svaahaa” |
rgvidhaanaaya svaahaa” | kasho”tkaaya svaahaa” | om svaahaa” || ~8 ||

kshutpipaasaamalaam jyeshthaamalakshmeernaasayaamyaham |
abhootimasamrddhio cha sarvaannirnuda me paapmaanagm svaahaa || ~9 ||

annamayapraanamayamanomayavij~naanamayamaanandamayamaatmaa me
sudhyantaao jyotiraham virajaa vipaapmaa bhooyaasagm svaahaa” || ~1~0 ||

**********
saptashashtitamoఽnuvaakah |

agnaye svaahaa” | visve”bhyo devebhya: svaahaa” |
dhruvaaya bhoomaaya svaahaa” | dhruvakshitaye svaahaa” |
achyutakshitaye svaahaa” | agnaye” svishtakrte svaahaa” ||
dharmaaya svaahaa” | adharmaaya svaahaa” | adbhyah svaahaa” |
oshadhivanaspatibhya: svaahaa” | rakshodevajanebhya: svaahaa” |
grhyaabhya: svaahaa” | avasaane”bhya: svaahaa” | avasaanapatibhya: svaahaa” |
sarvabhootebhya: svaahaa” | kaamaaya svaahaa” | antarikshaaya svaahaa” |
yadejati jagati yachcha cheshtati naamno bhaagoఽyam naamne svaahaa” |
prthivyai svaahaa” | antarikshaaya svaahaa” | dive svaahaa” |
suryaaya svaahaa” | chandramase svaahaa” | nakshatrebhya: svaahaa” |
indraaya svaahaa” | brhaspataye svaahaa” | prajaapataye svaahaa” |
brahmane svaahaa” | svadhaa pitrbhyah svaahaa” |
namo rudraaya pasupataye svaahaa” | devebhya: svaahaa” |
pitrbhya: svadhaastu | bhootebhyo nama: |
manushye”bhyo hantaa” | prajaapataye svaahaa” | parameshthine svaahaa” || ~1 ||

yathaa koopah satadhaarah sahasradhaaro akshitah |
evaa me astu dhaanyagm sahasradhaaramakshitam ||
dhanadhaanyai svaahaa” || ~2 ||

ye bhootaah pracharanti divaanaktao balimichchanto vitudasya preshyaa”: |
tebhyo balim pushtikaamo haraami mayi pushtio pushtipatirdadhaatu svaahaa” || ~3 ||

**********
ashtashashtitamoఽnuvaakah |

o”o tadbrahma o”o tadvaayuh o”o tadaatmaa
o”o tatsatyam o”o tatsarvam” o”o tatpurornama: || ~1

om amtascharati bhooteshu guhaayaam visvamoortishu |
tvam yaj~nastvam vashatkaarastvamindrastvagm rudrastvam
vishnustvam brahma tvao prajaapatih |
tvam tadaapa aapo jyotee rasoఽmrtao brahma bhoorbhuvassuvarom || ~2

**********
ekonasaptatitamoఽnuvaakah |

sraddhaayaa”o praane nivishtoఽmrtao juhomi |
sraddhaayaamapaane nivishtoఽmrtao juhomi |
sraddhaayaa”o vyaane nivishtoఽmrtao juhomi |
sraddhaayaamudaane nivishtoఽmrtao juhomi |
sraddhaayaagm samaane nivishtoఽmrtao juhomi |
brahmani ma aatmaamrtatvaaya || ~1 ||

amrtopastaranamasi || ~2 ||

sraddhaayaa”o praane nivishtoఽmrtao juhomi |
sivo maa visaapradaahaaya | praanaaya svaahaa” ||
sraddhaayaamapaane nivishtoఽmrtao juhomi |
sivo maa visaapradaahaaya | apaanaaya svaahaa” ||
sraddhaayaa”o vyaane nivishtoఽmrtao juhomi |
sivo maa visaapradaahaaya | vyaanaaya svaahaa” ||
sraddhaayaamudaane nivishtoఽmrtao juhomi |
sivo maa visaapradaahaaya | udaanaaya svaahaa” ||
sraddhaayaagm samaane nivishtoఽmrtao juhomi |
sivo maa visaapradaahaaya | samaanaaya svaahaa” ||
brahmani ma aatmaamrtatvaaya || ~3 ||

amrtaapidhaanamasi || ~4 ||

**********
saptatitamoఽnuvaakah |

sraddhaayaa”o praane nivisyaamrtagm hutam |
praanamannenaapyaayasva ||
sraddhaayaamapaane nivisyaamrtagm hutam |
apaanamannenaapyaayasva ||
sraddhaayaa”o vyaane nivisyaamrtagm hutam |
vyaanamannenaapyaayasva ||
sraddhaayaamudaane nivisyaamrtagm hutam |
udaanamannenaapyaayasva ||
sraddhaayaagm samaane nivisyaamrtagm hutam |
samaanamannenaapyaayasva ||

**********
ekasaptatitamoఽnuvaakah |

a~mgushthamaatrah purushoఽ~mgushtham cha samaasritah |
eesah sarvasya jagatah prabhuh preenaatu visvabhuk || ~1 ||

**********
dvisaptatitamoఽnuvaakah |

vaa~m ma aasan | nasoh praanah | akshyoschakshu: |
karnayo: srotram” | baahuvorbalam” | uruvoroja”: |
arishtaa visvaanya~mgaani tanooh |
tanuvaa me saha namaste astu maa maa higmseeh || ~1 ||

**********
trisaptatitamoఽnuvaakah |

vaya: suparnaa upasedurindrao priyamedhaa rshayo naadhamaanaah |
apa dhvaantamoornuhi poordhi chakshurmumugdhyasmaannidhayeva baddhaan || ~1 ||

**********
chatuhsaptatitamoఽnuvaakah |

praanaanaam granthirasi rudro maa visaantakah |
tenaannenaa”pyaayasva || ~1 ||

**********
pa~nchasaptatitamoఽnuvaakah |

namo rudraaya vishnave mrtyurme paahi || ~1 ||

**********
shatsaptatitamoఽnuvaakah |

tvamagne dyubhistvamaasusukshanistvamadbhyastvamasmanaspari |
tvam vane”bhyastvamoshadheebhyastvam nrnaam nrpate jaayase suchi: || ~1 ||

**********
saptasaptatitamoఽnuvaakah |

sivena me samtishthasva syonena me samtishthasva
subhootena me samtishthasva brahmavarchasena me
samtishthasva yaj~nasyarddhimanusamtishthasvopa
te yaj~na nama upa te nama upa te nama: || ~1 ||

**********
ashtasaptatitamoఽnuvaakah |

satyam parao parago satyagm satyena na
suvargaallokaachchyavante kadaachana
sataagm hi satyam tasmaa”tsatye ramante || ~1 ||

tapa iti tapo naanasanaatparao yaddhi param tapastad
durdharsham tad duraadhasha tasmaattapasi ramante || ~2 ||

dama iti niyatam brahmachaarinastasmaaddame ramante || ~3 ||

sama ityaranye munayastamaachchame ramante || ~4 ||

daanamiti sarvaani bhootaani prasagmsanti
daanaannaatidushkarao tasmaa”ddaane ramante || ~5 ||

dharma iti dharmena sarvamidam parigrheetam
dharmaannaatiduscharao tasmaa”ddharme ramante || ~6 ||

prajana iti bhooyaagmsastasmaat bhooyishthaah prajaayante
tasmaat bhooyishthaah prajanane ramante || ~7 ||

agnaya ityaaha tasmaadagnaya aadhaatavyaah || ~8 ||

agnihotramityaaha tasmaadagnihotre ramante || ~9 ||

yaj~na iti yaj~nena hi devaa divao gataastasmaa”dyaj~ne ramante || ~1~0 ||

maanasamiti vidvaagmsastasmaa”dvidvaagmsa eva maanase ramante || ~1~1 ||

nyaasa iti brahmaa brahmaa hi para: paro hi brahmaa taani vaa
etaanyavaraani tapaagmsi nyaasa evaatyarechayat
ya evam vede”tyupanishat || ~1~2 ||

**********
ekonaaseetitamoఽnuvaakah |

praajaapatyo haarunih suparneya: prajaapatim pitaramupasasaara
kim bhagavantah paramam vadanteeti tasmai provaacha || ~1 ||

satyena vaayuraavaati satyenaadityo rochate divi satyam vaachah
pratishthaa satye sarvam pratishthitao tasmaa”tsatyam paramao vadanti || ~2 ||

tapasaa devaa devataamagra aayan tapasaarshaya: suvaranvavindan
tapasaa sapatnaanpranudaamaaraateestapasi sarvam pratishthitao
tasmaattapa: paramam vadanti || ~3 ||

damena daantaah kilbishamavadhoonvanti damena brahmachaarina:
suvaragachchan damo bhootaanaa”o duraadharshao dame sarvam
pratishthitao tasmaaddama: paramam vadanti || ~4 ||

samena saantaah shivamaacharanti samena naakam munayoఽnvavindan
samo bhootaanaa”o duraadharshao same sarvam pratishthitam
tasmaachchama: paramam vadanti || ~5 ||

daanam yaj~naanaao varoothao dakshinaa loke daataarago
sarvabhootaanyupajeevanti daanenaaraateerapaanudanta daanena
dvishanto mitraa bhavanti daane sarvam pratishthitao tasmaa”ddaanam
paramam vadanti || ~6 ||

dharmo visvasya jagatah pratishthaa loke dharmishtha prajaa
upasarpanti dharmena paapamapanudati dharme sarvam pratishthitao
tasmaa”ddharmam paramam vadanti || ~7 ||

prajananao vai pratishthaa loke saadhu prajaayaa”stantum tanvaanah
pitrnaamanuno bhavati tadeva tasyaanrnao
tasmaa”t prajananam paramam vadanti || ~8 ||

agnayo vai trayee vidyaa devayaana: panthaa gaarhapatya rk
prthivee rathantaramanvaahaaryapachana: yajurantariksham
vaamadevyamaahavaneeya: saama suvargo loko brhattasmaadagneen
paramam vadanti || ~9 ||

agnihotragm saayam praatargrhaanaao nishkrti: svishtagm
suhutam yaj~nakratoonaam praayanagm suvargasya lokasya
jyotistasmaadagnihotram paramam vadanti || ~1~0 ||

yaj~na iti yaj~no hi devaanaa”o yaj~nena hi devaa divao gataa
yaj~nenaasuraanapaanudanta yaj~nena dvishanto mitraa bhavanti yaj~ne
sarvam pratishthitao tasmaa”dyaj~nam paramam vadanti || ~1~1 ||

maanasam vai praajaapatyam pavitrao maanasena manasaa saadhu
pasyati manasaa rshayah prajaa asrjanta maanase sarvam pratishthitao
tasmaa”nmaanasam paramam vadanti || ~1~2 ||

nyaasa ityaahurmaneeshino brahmaanao brahmaa visva:
katamah svayambhooh prajaapatih samvatsara iti || ~1~3 ||

samvatsaroఽsaavaadityo ya esha aaditye
purusha: sa parameshthee brahmaatmaa || ~1~4 ||

yaabhiraadityastapati rasmibhistaabhi: parjanyo varshati
parjanyenaushadhivanaspataya: prajaayanta oshadhivanaspatibhirannao
bhavatyannena praanaah praanairbalao balena tapastapasaa sraddhaa
sraddhayaa medhaa medhayaa maneeshaa maneeshayaa mano manasaa
saanti: saantyaa chittam chittena smrti: smrtyaa smaaragm
smaarena vij~naanao vij~naanenaatmaanao vedayati tasmaadannam
dadansarvaa”nyetaani dadaatyannaa”tpraanaa bhavanti bhootaanaam
praanairmano manasascha vij~naanao vij~naanaadaanando brahma yonih || ~1~5 ||

sa vaa esha purushah pa~nchadhaa pa~nchaatmaa yena sarvamidam
protao prthivee chaantariksham cha dyauscha
disaschaavaantaradisaascha sa vai sarvamidam jagatsa
sabhootago sa bhavyam jij~naasaklrpta rtajaa rayishthaa:
sraddhaa satyo pahasvaantamasoparishtaat |
j~naatvaa tamevam manasaa hrdaa cha bhooyo na mrtyumupayaahi vidvaan |
tasmaa”nnyaasameshaam tapasaamatiriktamaahu: || ~1~6 ||

vasuranvo vibhoorasi praane tvamasi sandhaataa brahman tvamasi
visvasrttejodaastvamasyagnerasi varchodaastvamasi suryasya
dyumnodaastvamasi chandramasa upayaamagrheetoఽsi brahmane” tvaa mahase || ~1~7 ||

omityaatmaanao yu~njeeta | etadvai mahopanishadam devaanaao guhyam |
ya evam veda brahmano mahimaanamaapnoti
tasmaa”dbrahmano mahimaanamityupanishat || ~1~8 ||

**********
aseetitamoఽnuvaakah |

tasyaivam vidusho yaj~nasyaatmaa yajamaanah sraddhaa patnee
sareeramidhmamuro vedirlomaani barhirveda: sikhaa hrdayao yoopa:
kaama aajyao manyuh pasustapoఽgnirdama: samayitaa daanam
dakshinaa vaagghotaa” praana udgaataa chakshuradhvaryurmano brahmaa
srotramagneet yaavaddhriyate saa deekshaa yadasnaati
taddhaviryatpibati tadasya somapaanam yadramate tadupasado
yatsa~ncharatyupavisatyuttishthate cha sa pravargyo yanmukhao
tadaahavaneeyo yaa vyaahrtirahutiryadasya vij~naanao tajjuhoti
yatsaayam praataratti tatsamidhao yatpraatarmadhyandinagm saayam
cha taani savanaani ye ahoraatre te darsapoornamaasau
ye”ఽrdhamaasaascha maasaa”scha te chaaturmaasyaani ya rtavaste
pasubandhaa ye saovatsaraascha parivatsaraascha teఽharganaah
sarvavedasam vaa etatsatram yanmaranao tadavabhrtha etadvai
jaraamaryamagnihotragmsatram ya evam vidvaanudagayane prameeyate
devaanaameva mahimaanao gatvaadityasya saayujyam gachchatyatha yo
dakshine prameeyate pitrnaameva mahimaanao gatvaa chandramasa:
saayujyam gachchatyetau vai soo”ryaachandramaso”rmahimaanau” braahmano
vidvaanabhijayati tasmaa”d brahmano mahimaanamaapnoti
tasmaa”d brahmano mahimaanamityupanishat || ~1 ||

om sam no mitrah sam varunah |
sam no bhavatyaryamaa |
sam na indro brhaspati: |
sam no vishnururukramah |
namo brahmane | namaste vaayo |
tvameva pratyakshao brahmaasi |
tvaameva pratyakshao brahmaavaadisham |
rtamavaadisham | satyamavaadisham | tanmaamaaveet |
tadvaktaaramaaveet | aaveenmaam | aaveedvaktaaram” ||

om saha naavavatu | saha nau bhunaktu |
saha veeryao karavaavahai |
tejasvi naavadheetamastu | maa vidvishaavahai” |

om saanti: saanti: saanti: ||

iti mahaanaaraayanopanishat ||