WhatsApp Icon
Hundi Icon

naaraayanopanishat

 

om saha naavavatu | saha nau bhunaktu |
saha veeryao karavaavahai |
tejasvinaavadheetamastu maa vidvishaavahai” ||
om saanti: saanti: saanti: ||

om atha purusho ha vai naaraayanoఽkaamayata prajaah srjeyeti |
naaraayanaatpraano jaayate | manah sarvendriyaani cha |
kham vaayurjyotiraapah prthivee visvasya dhaarinee |
naaraayanaadbrahmaa jaayate |
naaraayanaadrudro jaayate |
naaraayanaadindro jaayate |
naaraayanaatprajaapatayah prajaayante |
naaraayanaaddvaadasaadityaa rudraa vasavassarvaani
cha chandaagosi |
naaraayanaadeva samutpadyante |
naaraayane pravartante |
naaraayane praleeyante ||

om | atha nityo naaraayanah | brahmaa naaraayanah |
shivascha naaraayanah | sakrascha naaraayanah |
dyaavaaprthivyau cha naaraayanah | kaalascha naaraayanah |
disascha naaraayanah | oordhvascha naaraayanah |
adhascha naaraayanah | antarbahischa naaraayanah |
naaraayana evedagm sarvam |
yadbhootam yachcha bhavyam” |
nishkalo nira~njano nirvikalpo niraakhyaatah suddho deva
eko naaraayanah | na dviteeyo”sti kaschit |
ya evam veda |
sa vishnureva bhavati sa vishnureva bhavati ||

omityagre vyaaharet | nama iti paschaat |
naaraayanaayetyuparishtaat |
omityekaaksharam | nama iti dve akshare |
naaraayanaayeti pa~nchaa”ksharaani |
etadvai naaraayanasyaashtaaksharam padam |
yo ha vai naaraayanasyaashtaaksharam padamadhyeti |
anapabravassarvamaayureti |
vindate praajaapatyagm raayasposhao gaupatyam |
tatoఽmrtatvamasnute tatoఽmrtatvamasnuta iti |
ya evam veda ||

pratyagaanandam brahma purusham pranavasvaroopam |
akaara ukaara makaara iti |
taanekahaa samabharattadetadomiti |
yamuktvaa muchyate yogee janmasamsaarabandhanaat |
om namo naaraayanaayeti mantropaasakah |
vaikunthabhuvanalokao gamishyati |
tadidam param pundareekam vij~naanaghanam |
tasmaattadidaavanmaatram |
brahmanyo devakeeputro brahmanyo madhusoodanom |
sarvabhootasthamekao naaraayanam |
kaaranaroopamakaara parabrahmom |
etadatharva siroyoఽdheete praataradheeyaano
raatrikrtam paapao naasayati |
saayamadheeyaano divasakrtam paapao naasayati | maadhyandinamaadityaabhimukhoఽdheeyaana:
pa~nchapaatakopapaatakaa”tpramuchyate |
sarva veda paaraayana punyam labhate |
naaraayanasaayujyamavaapnoti naaraayana saayujyamavaapnoti |
ya evam veda | ityupanishat ||

om saha naavavatu | saha nau bhunaktu |
saha veeryao karavaavahai |
tejasvinaavadheetamastu maa vidvishaavahai” ||
om saanti: saanti: saanti: ||