WhatsApp Icon
Hundi Icon

apaamaarjana stotram

 

sreedaalbhya uvaacha |
bhagavanpraaninah sarve visharogaadyupadravaih |
dushtagrahaabhighaataischa sarvakaalamupadrutaah || ~1 ||

aabhichaarikakrtyaabhih sparsarogaischa daarunaih |
sadaa sampeedyamaanaastu tishthamti munisattama || ~2 ||

kena karmavipaakena visharogaadyupadravaah |
na bhavamti nrnaam tanme yathaavadvaktumarhasi || ~3 ||

sree pulastya uvaacha |
vratopavaasairyairvishnuh naanyajanmani toshitah,
te naraa munisaardoola visharogaadibhaaginah. || ~4 || [*graha*]

yairna tatpravanam chittam sarvadaiva naraih krtam |
vishagrahajvaraanaam te manushyaa daalbhya bhaaginah || ~5 ||

aarogyam paramaamrddhim manasaa yadyadichchati |
tattadaapnotyasamdigdham paratraachyutatoshakrt || ~6 ||

naadheen praapnoti na vyaadheenna vishagrahabamdhanam |
krtyaa sparsabhayam vaaఽpi toshite madhusoodane || ~7 ||

sarvaduhkhasamastasya saumyaastasya sadaa grahaah |
devaanaamapradhrshyoఽsau tushto yasya janaardanah || ~8 ||

yah samah sarvabhooteshu yathaaఽఽtmani tathaa pare |
upavaasaadi daanena toshite madhusoodane || ~9 ||

toshitaastatra jaayante naraah poornamanorathaah |
arogaah sukhino bhogaanbhoktaaro munisattama || ~1~0 ||

na teshaam satravo naiva sparsarogaabhichaarikaah |
graharogaadikam vaaఽpi paapakaaryam na jaayate || ~1~1 ||

avyaahataani krishnasya chakraadeenyaayudhaani cha |
rakshanti sakalaapadbhyo yena vishnurupaasitah || ~1~2 ||

sree daalbhya uvaacha |
anaaraadhitagovimdaa ye naraa duhkhabhaaginah |
teshaam duhkhaabhitaptaanaam yatkartavyam dayaalubhih || ~1~3 ||

pasyadbhih sarvabhootastham vaasudevam mahaamune |
samadrshtibhireesesam tanmahyam broohyaseshatah || ~1~4 ||

sreepulastya uvaacha |
srotu kaamosi vai daalbhya srnushva susamaahitah |
apaamaarjanakam vakshye nyaasapoorvamidam param || ~1~5 ||

[* prayoga vidhi –
grheetvaa tu samoolaagraankusaan suddhaanupaskrtaan |
maarjayetsarvagaatraani kusaagrairdaalbhya saamtikrt || ~1~6 ||
sareere yasya tishthamti kusaagrajalabimdavah |
nasyamti sarvapaapaani garudeneva pannagaah || ~1~7 ||
kusamoole sthito brahmaa kusa madhye janaardanah |
kusaagre sankaram vidyaattrayodevaa vyavasthitaah || ~1~8 ||
vishnubhakto viseshena suchistadgatamaanasah |
rogagrahavishaartaanaam kuryaachchaamtimimaam subhaam || ~1~9 ||
subhehani suchirbhootvaa saadhakasyaanukoolatah |
nakshatre cha vipajjanmavadhapratyagvivarjite || ~2~0 ||
vaareఽrkabhaumayormamtree suchaudese dvijottamah |
gocharmamaatram bhoodesam gomayenopalipya cha || ~2~1 ||
tatra bhaaradvayavreeheemstadardham vaa tadardhakam |
nikshipyastamdilam krtvaa likhetpadmam chaturdalam || ~2~2 ||
sauvarnam raajatam taamram mrnmayam vaa navam drdham |
avranam kalasam suddham sthaapayettamdulopari || ~2~3 ||
tatrodakam samaaneeya suddham nirmalameva cha |
ekam satam kusaan saagraan sthaapayetkalasopari || ~2~4 ||
kalasasya mukhe vishnuh kamthe rudrah samaasritah |
moole tatra sthito brahmaa madhye maatrganaah smrtaah || ~2~5 ||
kukshau tu saagaraassarve saptadveepaa vasumdharaah |
seshaastu devataassarvaah kalasam tu samaasritaah || ~2~6 ||
ghatam pumaam samjaaneeyaattoyapoornam tu vinyaset |
ratnam cha vinyaseddheemaan sootram tu gala uchyate || ~2~7 ||
vastram tu tvaksamaakhyaatam naarikelam sirastathaa |
koorcham vai kesa ityaahurityekam kumbhalakshanam || ~2~8 ||
damshtraayaam vasudhaam sasailanagaraaranyaapagaam humkrtau
vaageesam svasiteఽnilam ravividhoo baahvostu dakshaanyayoh |
kukshaavashtavasoon disassravanayordasrau drsoh paadayoh
padmottham hrdaye harim prthagabhidhyaayenmukhe sankaram || ~2~9 ||
naarasimham samabhyarchya vaamanam cha prayatnatah |
poojayettatra kalasamupachaaraih samantrakaih || ~3~0 ||
vaaraaham naarasimham cha vaamanam vishnumeva cha |
aavaahya teshu pratyekam kumbheshvetaan samarchayet || ~3~1 ||
athavaikaghatam vaapi sthaapayetsaadhakottamah |
pidhaaya kumbhadvaaraani vidhinaa chootapallavaih || ~3~2 ||
naarikela phalaischaapi mantrairetairyathaavidhi |
mantrairetairyathaalingam kuryaaddigbamdhanam tatah || ~3~3 ||
vaaraaham naarasimham cha vaamanam vishnumeva cha |
dhyaatvaa samaahito bhootvaa dikshu naamaani vinyaset || ~3~4 ||

|| atha apaamaarjana nyaasavidhih (kavacham) ||

poorve naaraayanah paatu vaarijaakshastu dakshine |
pradyumnah paschime paatu vaasudevastathottare || ~3~5 ||

aisaanyaam rakshataadvishnuh aagneyyaam cha janaardanah |
nairrtyaam padmanaabhastu vaayavyaam madhusoodanah || ~3~6 ||

oordhve govardhanoddhartaa hyadharaayaam trivikramah |
etaabhyo dasadigbhyascha sarvatah paatu kesavah || ~3~7 ||

evam krtvaa tu digbamdham vishnum sarvatra samsmaran |
avyagrachittah kurveeta nyaasakarma yathaa vidhi || ~3~8 ||

amgushthaagre tu govimdam tarjanyaam tu maheedharam |
madhyamaayaam hrsheekesamanaamikyaam trivikramam || ~3~9 ||

kanishthaayaam nyasedvishnum karaprshthe tu vaamanam |
evamevaamgulinyaasah paschaadamgeshu vinyaset || ~4~0 ||

sikhaayaam kesavam nyasya moordhni naaraayanam nyaset |
maadhavam cha lalaate tu govimdam tu bhruvornyaset || ~4~1 ||

chakshurmadhye nyasedvishnum karnayormadhusoodanam |
trivikramam kamthamoole vaamanam tu kapolayoh || ~4~2 ||

naasaaramdhradvaye chaapi sreedharam kalpayedbhudhah |
uttaroshthe hrsheekesam padmanaabham tathaaఽdhare || ~4~3 ||

daamodaram damtapamktau vaaraaham chubuke tathaa |
jihvaayaam vaasudevam cha taalvoschaiva gadaadharam || ~4~4 ||

vaikumtham kamthamadhye tu anamtam naasikopari |
dakshine tu bhuje vipro vinyaset purushottamam || ~4~5 ||

vaame bhuje mahaayogam raaghavam hrdi vinyaset |
kukshau prthveedharam chaiva paarsvayoh kesavam nyaset || ~4~6 ||

vakshahsthale maadhavam cha kakshayoryogasaayinam |
peetaambaram stanatate harim naabhyaam tu vinyaset || ~4~7 ||

dakshine tu kare devam tatah sankarshanam nyaset |
vaame ripuharam vidyaatkatimadhye janaardanam || ~4~8 ||

prshthe kshitidharam vidyaadachyutam skandhayorapi |
vaamakukshau vaarijaaksham dakshine jalasaayinam || ~4~9 ||

svayambhuvam medhramadhye oorvoschaiva gadaadharam |
jaanumadhye chakradharam jamghayoramrtam nyaset || ~5~0 ||

gulphayornaarasimham cha paadayoramitatvisham |
amguleeshu sreedharam cha padmaaksham sarvasandhishu || ~5~1 ||

nakheshu maadhavam chaiva nyasetpaadataleఽchyutam |
romakoope gudaakesam krishnam raktaasthimajjasu || ~5~2 ||

manobuddhyorahamkaare chitte nyasya janaardanam |
achyutaanamta govimdaan vaatapittakapheshu cha || ~5~3 ||

evam nyaasavidhim krtvaa yatkaaryam dvijatachchrnu |
paadamoole tu devasya samkham chaiva tu vinyaset || ~5~4 ||

vanamaalaam hrdi nyasya sarvadevaabhipoojitaam |
gadaam vakshahsthale nyasya chakram chaiva tu prshthatah || ~5~5 ||

sreevatsamurasi nyasya panchaamgam kavacham nyaset |
aapaadamastakam chaiva vinyasetpurushottamam || ~5~6 ||

evam nyaasavidhim krtvaa saakshaannaaraayano bhavet |
tanurvishnumayee tasya yatkimchinna sa bhaashate || ~5~7 ||

apaamaarjanako nyaasah sarvavyaadhivinaasanah |
aatmanascha parasyaapi vidhiresha sanaatanah || ~5~8 ||

vaishnavena tu kartavyah sarvasiddhipradaayakah |
vishnustadoordhvam rakshettu vaikumtho vidisodisah || ~5~9 ||

paatu maam sarvato raamo dhanvee chakree cha kesavah |
etatsamastam vinyasya paschaanmantraan prayojayet || ~6~0 ||

|| atha moola mantrah ||

om namo bhagavate klesaapahartre namah |

poojaakaale tu devasya japakaale tathaiva cha |
homakaale cha kartavyam trisandhyaasu cha nityasah || ~6~1 ||

aayuraarogyamaisvaryam j~naanam vittam phalam labhet |
yadyatsukhataram loke tatsarvam praapnuyaannarah || ~6~2 ||

evam bhaktyaa samabhyarchya harim sarvaarthadaayakam |
abhayam sarvabhootebhyo vishnulokam sa gachchati |
sreevishnulokam sa gachchatyom nama iti || ~6~3 ||

|| atha apaamaarjana nyaasah ||

asya sreemadapaamaarjana stotramahaamantrasya pulastyo bhagavaanrshih anushtupchandah om sreevaraaha-nrsimha-vaamana-vishnu-sudarsana-paamchajanyaa devataah om haraamukasyaduritamiti beejam om achyutaanamtagovimdeti saktih om jvalatpaavakalochaneti keelakam om vajraayudhanakhasparseti kavacham sree-varaaha-nrsimha-vaamana-vishnu-sudarsana-paamchajanya prasaadasiddhyarthe sarvaarishtaparihaaraarthe jape viniyogah |

om sreevaraahaaya amgushthaabhyaam namah |
om sreenrsimhaaya tarjaneebhyaam namah |
om sreevaamanaaya madhyamaabhyaam namah |
om sreevishnave anaamikaabhyaam namah |
om sreesudarsanaaya kanishthikaabhyaam namah |
om sreepaamchajanyaaya karatalakaraprshthaabhyaam namah ||

om varaahaaya nrsimhaaya vaamanaaya mahaatmane j~naanaaya hrdayaaya namah |
om namah kamalakimjalkapeeta nirmalavaasane aisvaryaaya sirase svaahaa |
om namah pushkaranetraaya kesavaayaadichakrine saktyai sikhaayai vashat |
om daamodaraaya devaaya anamtaaya mahaatmane balaaya kavachaaya hum |
om kaasyapaayaatihrasvaaya rgvajussaamamoortaye tejase netraabhyaam vaushat |
om namah paramaarthaaya purushaaya mahaatmane veeryaaya astraaya phat |
om bhoorbhuvassuvaromiti digbamdhah ||

|| atha apaamaarjana dhyaanam ||

atha dhyaanam pravakshyaami sarvapaapapranaasanam |
varaaharoopinam devam samsmarannarchayejjapet || ~6~4 ||

om jalaughamagnaa sacharaacharaa dharaa
vishaanakotyaakhila visvamoortinaa |
samuddhrtaa yena varaaharoopinaa
sa me svayambhoorbhagavaan praseedatu || ~6~5 ||

chamchachchandraardhadamshtram sphuradurudasanam vidyududdyotajihvam
garjatparjanyanaadam sphuritaravirucham chakshurakshudraraudram |
trastaasaahastiyoodham jvaladanalasataa kesarodbhaasamaanam
raksho raktaabhishiktam praharatuduritam dhyaayataam naarasimham || ~6~6 ||

ativipulasugaatram rukmapaatrasthamannam
sulalitadadhikhamdam paaninaa dakshinena |
kalasamamrtapoornam vaamahaste dadhaanam
taratisakaladuhkham vaamanam bhaavayedyah || ~6~7 ||

vishnum bhaasvatkireetaam gadavalayagalaakalpahaarojjvalaamgam
sroneebhooshaasuvaksho manimakutamahaakumdalairmamditaamgam |
hastodyachchamkhachakraambuja gadamamalam peetakauseyavaasam
vidyotadbhaasamudyaddinakarasadrsam padmasamstham namaami || ~6~8 ||

samkham chakram sachaapam parasumasimishoonmoolapaasaamkusaagneen
bibhraanam vajrakhetam halamusalagadaakumtamatyugradamshtram |
jvaalaakesam trinetram jvaladanalanibham haarakeyoorabhoosham
dhyaayetshatkonasamstham sakalaripujanapraanasamhaari chakram || ~6~9 ||

kalpaamtaarka prakaasam tribhuvanamakhilam tejasaapoorayamtam
raktaaksham pimgakesam ripukulabhayadam bheemadamshtraattahaasam |
samkham chakram gadaabjam prthutaramusalam chaapa paasaamkusaan svaih
bibhraanam dorbhirashtau manasi muraripum bhaavayechchakrasamj~nam || ~7~0 ||

|| atha apaamaarjana moola mantraah ||

om namo bhagavate sreemahaavaraahaaya damshtroddhrta visvambharaaya hiranyaakshagarvasarvamkashaaya mama vighnaan chimdhi chimdhi chedaya chedaya svaahaa || ~1 ||
om namo bhagavate sreemahaanrsimhaaya damshtraakaraalavadanaaya kharanakharaagravidaarita hiranyakasapuvakshassthalaaya jvaalaamaalaavibhooshanaaya mama vighnaan samhara samhara haahaaheeheehoohoo hum phat svaahaa || ~2 ||
om namo bhagavate mahaamaayaaya sreevaamanaaya padatrayaakraamtajagattrayaaya rgyajussaamamoortaye mama vighnaan dhvamsaya dhvamsaya traasaya traasaya om hraam hreem hroom sreem kleem thaathaathaathaathaa aaaaaaaaaa eeeeeeeeee oooooooooo hum phat svaahaa || ~3 ||
om namo bhagavate sreemahaavishnave yaksharakshaamsi mama vighnaan matha matha svaahaa || ~4 ||
om namo bhagavate sreesudarsanaaya mahaachakraraajaaya maam raksha raksha mama satroonnaasaya naasaya dara dara daaraya daaraya chimdi chimdhi bhimdhi bhimdhi jvala jvala jvaalaya jvaalaya sahasrakiranaan prajvala prajvala sikhaa utpreshayotpreshaya dahanaatmaka chata chata chaataya chaataya garjaya garjaya traasaya traasaya choornaya choornaya paraprayuktaanaam mantraanaamashtottarasatam sphotaya sphotaya parasakteeh peshaya peshaya paramantraan samhara samhara maam raksha raksha sahasraara hum phat svaahaa || ~5 ||

etaanmantraan japenmamtree usprsya ghatodakam |
ashtottarasatam maunee japetsiddhirbhavishyati || ~7~1 ||

|| apaamaarjana dhyaanam ||

brhaddhaama brhadgaatram brhaddamshtram trilochanam |
samastavedavedaamgayuktaamgam bhooshanairyutam || ~7~2 ||

uddhrtyabhoomim paataalaaddhastaabhyaam parigrhyataam |
aalimgyabhoomimurasaamoordhni jighramtamachyutam || ~7~3 ||

ratnavaidooryamuktaadibhooshanairupasobhitam |
peetaambaradharam devam suklamaalyaanulepanam || ~7~4 ||

trayastrimsaadidevaischastooyamaanam tu sarvadaa |
rshibhissanakaadyaischa sevyamaanamaharnisam || ~7~5 ||

nrtyanteebhischaapsarobhirgeeyamaanam cha kinnaraih |
ittham dhyaatvaa yathaa nyaayyam japenmantramatamdritah || ~7~6 ||

sauvarnamamdapaamtasstham padmam dhyaayetsakesaram |
sakarneekairdalairishtairashtabhih parisobhitam || ~7~7 ||

kalamkarahitam devam poornachandrasamaprabham |
sreevatsaamkitavakshaskam teekshnadamshtram trilochanam || ~7~8 ||

japaakusumasamkaasam raktahastatalaanvitam |
padmaasanasamaa(seenam)roodham yogapattaparishkrtam || ~7~9 ||

peetavastrapareetaamgam suklavastrottareeyakam |
katisootrena haimena noopurenaviraajitam || ~8~0 ||

vanamaalaadisobhaadhyam muktaahaaropasobhitam |
pamkajaasyam chaturbaahum padmapatranibhekshanam || ~8~1 ||

praatassuryasamaprakhyakumdalaabhyaam viraajitam |
anekasuryasamkaasadeepyanmakutamastakam || ~8~2 ||

keyoorakaamtisamspardhimudrikaaratnasobhitam |
jaanooparinyastakaradvamdvamuktaanakhaamkuram || ~8~3 ||

jamghaabharanasamspardhi susobham kamkanatvishaa |
chaturtheechandrasamkaasa sudamshtramukhapamkajam || ~8~4 ||

muktaaphalaabhasumahaadamtaavaliviraajitam |
chaampeyapushpasamkaasa sunaasamukhapamkajam || ~8~5 ||

atiraktoshthavadanam raktaasyamaribheeshanam |
vaamaamkasthaam sriyam bhaktaam saamtaam daamtaam gareeyaseem || ~8~6 ||

arhaneeyorusamyuktaam sunaasaam subhalakshanaam |
subhroom sukeseem susroneem subhujaam sudvijaananaam || ~8~7 ||

suprateekaam cha sugatim chaturhastaam vichintayet |
dukoolachelachaarvamgeem harineem sarvakaamadaam || ~8~8 ||

taptakaamchanasamkaasaam sarvaabharanabhooshitaam |
suvarnakalasaprakhya peenonnatapayodharaam || ~8~9 ||

grheeta padmayugala baahubhyaam cha viraajitaam |
grheeta maatulumgaakhya jaamboonadakaraam tathaa || ~9~0 ||

evam devim nrsimhasya vaamaamkopari chintayet |

|| punardhyaanam ||
om jalaughamagnaa sacharaacharaa dharaa
vishaanakotyaakhila visvamoortinaa |
samuddhrtaa yena varaaharoopinaa
sa me svayambhoorbhagavaan praseedatu ||

chamchachchandraardhadamshtrasphuradurudasanam vidyududdyotajihvam
garjatparjanyanaadam sphuritaravirucham chakshurakshudraraudram |
trastaasaahastiyoodham jvaladanalasataa kesarodbhaasamaanam
rakshoraktaabhishiktam praharatuduritam dhyaayataam naarasimham ||

ativipulasugaatram rukmapaatrasthamannam
sulalitadadhikhamdam paaninaa dakshinena |
kalasamamrtapoornam vaamahaste dadhaanam
taratisakaladuhkham vaamanam bhaavayedyah ||

vishnum bhaasvatkireetaam gadavalayagalaakalpahaarojjvalaamgam
sroneebhooshaasuvaksho manimakutamahaakumdalairmamditaamgam |
hastodyachchamkhachakraambuja gadamamalam peetakauseyavaasam
vidyotadbhaasamudyaddinakarasadrsam padmasamstham namaami ||

samkham chakram sachaapam parasumasimishoonmoolapaasaamkusaagneen
bibhraanam vajrakhetam halamusalagadaakumtamatyugradamshtram |
jvaalaakesam trinetram jvaladanalanibham haarakeyoorabhoosham
dhyaayetshatkonasamstham sakalaripujanapraanasamhaari chakram ||

om namo bhagavate sreemahaavaraahaaya krodaroopine mama vighnaan daha daha svaahaa |
om namo bhagavate sreemahaanrsimhaaya karaaladamshtravadanaaya mama vighnaan pacha pacha svaahaa |
om namo bhagavate sreemaayaa vaamanaaya trailokyavikraantaaya mama satroon chedaya chchedaya svaahaa |
om namo bhagavate sreemahaavishnave yaksharakshaamsi mama vighnaan matha matha svaahaa |
om namo bhagavate sreesudarsanaayaaఽsuraamtakaaya mama vighnaan hana hana svaahaa |

|| atha apaamaarjana phalapraarthanam ||

om namah paramaarthaaya purushaaya mahaatmane |
aroopaaya viroopaaya vyaapine paramaatmane || ~9~2 ||

nishkalmashaaya suddhaaya dhyaanayogaparaaya cha |
namaskrtya pravakshyaami yattatsiddhyatu me vachah || ~9~3 ||

naaraayanaaya suddhaaya visvesaayesvaraaya cha |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~4 ||

achyutaaya cha govimda padmanaabhaayasamhrte |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~5 ||

trivikramaaya raamaaya vaikumthaaya haraaya cha |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~6 ||

daamodaraaya devaaya anamtaaya mahaatmane |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~7 ||

janaardanaaya krishnaaya upemdra sreedharaaya cha |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~8 ||

hrsheekesaaya koormaaya maadhavaayaaఽchyutaaya cha |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~9~9 ||

yogeesvaraaya guhyaaya goodhaaya paramaatmane |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~1~0~0 ||

bhaktapriyaaya devaaya vishvaksenaaya saar~mgine |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~1~0~1 ||

pradyumnaayaaఽniruddhaaya purushaaya mahaatmane |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~1~0~2 ||

athokshajaaya dakshaaya matsyaaya madhuhaarine |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~1~0~3 ||

varaahaaya nrsimhaaya vaamanaaya mahaatmane |
namaskrtya pravakshyaami yattatsidhyatu me vachah || ~1~0~4 ||

varaahesa nrsimhesa vaamanesa trivikrama |
hayagreevesa sarvesa hrsheekesa haraaఽsubham || ~1~0~5 ||

aparaajitachakraadyaischaturbhih paramaayudhaih |
akhamditaanubhaavaischa sarvaduhkhaharo bhava || ~1~0~6 ||

haraamukasyaduritam dushkrtam durupadravam |
mrtyubamdhaartibhayadamarishtasya cha yatphalam || ~1~0~7 ||

paraabhidhyaanasahitam prayuktaam chaaఽbhichaarikam |
garasparsamahaarogaprayuktam jarayaaఽjara || ~1~0~8 ||

om namo vaasudevaaya namah krishnaaya saar~mgine |
namah pushkaranetraaya kesavaayaadichakrine || ~1~0~9 ||

namah kamalakimjalkadeeptanirmalavaasase |
mahaahavaripuskandha ghrshtachakraaya chakrine || ~1~1~0 ||

damshtraagrena kshitidhrte trayeemoortimate namah |
mahaayaj~navaraahaaya seshabhogopasaayine || ~1~1~1 ||

taptahaatakakesaamtajvalatpaavakalochana |
vajraayudhanakhasparsa divyasimha namoఽstu te || ~1~1~2 ||

kaasyapaayaatihrasvaaya rgyajussaamamoortaye |
tubhyam vaamanaroopaaya kramategaam namo namah || ~1~1~3 ||

varaahaaseshadushtaani sarvapaapaphalaani vai |
marda marda mahaadamshtra marda marda cha tatphalam || ~1~1~4 ||

naarasimha karaalasya damtapraamtaanalojjvala |
bhamja bhamja ninaadena dushtaanyasyaartinaasana || ~1~1~5 ||

rgyajussaamaroopaabhi-rvaagbhirvaamanaroopadhrt |
prasamam sarvaduhkhaani nayatvasya janaardanah || ~1~1~6 ||

kauberam te mukham raudram namdino namdamaavaha |
garam mrtyubhayam ghoram visham naasaya me jvaram || ~1~1~7 ||

tripaadbhasmapraharanastrisiraa raktalochanah |
samepreetassukham dadyaatsarvaamayapatirjvarah || ~1~1~8 ||

aadyamtavamtah kavayah puraanaah
sanmaargavamto hyanusaasitaarah |
sarvajvaraan ghnantu mamaaఽniruddha
pradyumna sankarshana vaasudevaah || ~1~1~9 ||

aikaahikam dvyaahikam cha tathaa tridivasa jvaram |
chaaturthikam tathaa tyugram tathaiva satata jvaram || ~1~2~0 ||

doshottham sannipaatottham tathaivaagamtuka jvaram |
samam nayaasu govimda chchimdhichchimdhyasya vedanaam || ~1~2~1 ||

netraduhkham siroduhkham duhkham chodarasambhavam |
atisvaasamanisvaasam paritaapam cha vepathum || ~1~2~2 ||

gudaghraanaamghrirogaamscha kukshirogam tathaa kshayam |
kaamalaadeemstathaarogaa-npramehaamschaatidaarunaan || ~1~2~3 ||

bhagamdaraatisaaraamscha mukharogaamscha phalguneen |
asmaree mootrakrchchraamscha rogaananyaamscha daarunaan || ~1~2~4 ||

ye vaataprabhavaarogaa ye cha pittasamudbhavaah |
kaphodbhavaascha ye rogaah ye chaanyesaannipaatikaah || ~1~2~5 ||

aagamtukaascha ye rogaah lootaavisphotakaadayah |
sarve te prasamam yaamtu vaasudevaaఽpamaarjanaat || ~1~2~6 ||

vilayam yaamtu te sarve vishnoruchchaaranena tu |
kshayam gachchamtvaseshaaste chakrenopahataahareh || ~1~2~7 ||

achyutaaఽnamtagovimda naamochchaarana bheshajaat |
nasyanti sakalarogaah satyam satyam vadaamyaham || ~1~2~8 ||

satyam satyam punah satyamuddhrtya bhujamuchyate |
vedaachchaastram param naasti na daivam kesavaatparam || ~1~2~9 ||

sthaavaram jamgamam vaapi krtrimam vaapi yadvisham |
damtodbhootam nakhodbhootamaakaasaprabhavam visham || ~1~3~0 ||

lootaadiprabhavam chaiva vishamatyamtadussaham |
samam nayatu tatsarvam keertito me janaardanah || ~1~3~1 ||

grahaan pretagrahaanbhootaam stathaa vai daakineegrahaan |
vetaalaamscha pisaachaamscha gamdharvaanyaksharaakshasaan || ~1~3~2 ||

saakinee pootanaadyaamscha tathaa vainaayakagrahaan |
mukhamamdalikaankrooraan revateenvrddharevateen || ~1~3~3 ||

vrschikaakhyaan grahaamschograamstathaa maatrganaanapi |
baalasya vishnoscharitam hamtu baalagrahaanimaan || ~1~3~4 ||

vrddhaanaam ye grahaah kechidye cha baalagrahaah kvachit |
naarasimhasya te drshtyaa dagdhaa ye chaapi yauvane || ~1~3~5 ||

sadaa karaalavadano naarasimho mahaaravah |
grahaanaseshaannisseshaankarotu jagato harih || ~1~3~6 ||

naarasimha mahaasimha jvaalaamaalojjvalaanana |
grahaanaseshaansarvesa khaadakhaadaaఽgnilochana || ~1~3~7 ||

ye rogaa ye mahotpaataah yadvisham ye mahaagrahaah |
yaani cha kroorabhootaani grahapeedaascha daarunaah || ~1~3~8 ||

sastrakshateshu ye rogaah jvaalaakardamakaadayah |
yaani chaanyaani dushtaani praanipeedaakaraani vai |
taani sarvaani sarvaatmanparamaatma~njanaardana || ~1~3~9 ||

kimchidroopam samaasthaaya vaasudevaasunaasaya |
kshiptvaa sudarsanam chakram jvaalaamaalaavibhooshanam || ~1~4~0 ||

sarvadushtopasamanam kuru devavaraaఽchyuta |
sudarsanamahaachakra govimdasya varaayudha || ~1~4~1 ||

teekshnapaavakasamkaasa kotisuryasamaprabha |
trailokyarakshaakartaa tvam dushtadaanavadaarana || ~1~4~2 ||

teekshnadhaaramahaavega chimdi chimdi mahaajvaram |
chimdhi vaatam cha lootam cha chimdhi ghoram mahadvisham || ~1~4~3 ||

krimidaahascha soolascha vishajvaalaa cha kardamaah |
sudarsanena chakrena samam yaamti na samsayah || ~1~4~4 ||

trailokyasyaaఽbhayam kartumaaj~naapaya janaardana |
sarvadushtaani rakshaamsi kshapayaasvaribheeshana || ~1~4~5 ||

praachyaam prateechyaam disi cha dakshinottaratastathaa |
rakshaam karotu bhagavaan bahuroopee janaardanah || ~1~4~6 ||

vyaaghrasimhavaraahaadishvagni chorabhayeshu cha |
rakshaam karotu bhagavaan bahuroopee janaardanah || ~1~4~7 ||

bhuvyamtarikshe cha tathaa paarsvatah prshthatoఽgratah |
rakshaam karotu bhagavaan naarasimhah svagarjitaih || ~1~4~8 ||

yathaa vishnurjagatsarvam sadevaasuramaanusham |
tena satyena sakalam dushtamasya prasaamyatu || ~1~4~9 ||

yathaa yaj~nesvaro vishnurvedaamteshvabhidheeyate |
tena satyena sakalam dushtamasya prasaamyatu || ~1~5~0 ||

paramaatmaa yathaa vishnurvedaamteshvapi geeyate |
tena satyena sakalam dushtamasya prasaamyatu || ~1~5~1 ||

yathaa vishnoh stute sadyah samkshayam yaati paatakam | [vishnau]
tena satyena sakalam yanmayoktam tathaaఽstu tat || ~1~5~2 ||

jale rakshatu vaaraahah sthale rakshatu vaamanah |
atavyaam naarasimhascha sarvatah paatu kesavah || ~1~5~3 ||

saamtirastu shivam chaaఽstu pranasyatvasubham cha yat |
vaasudevasareerotthaih kusaih sammaarjito mayaa || ~1~5~4 ||

apaamaarjatu govimdo naro naaraayanastathaa |
mamaaఽstu sarvaduhkhaanaam prasamo vachanaaddhareh || ~1~5~5 ||

saamtaah samastaarogaaste grahaassarvevishaani cha |
bhootaani cha prasaamtaani samsmrte madhusoodane || ~1~5~6 ||

etatsamastarogeshu bhootagrahabhayeshu cha |
apaamaarjanakam sastram vishnunaamaabhimamtritam || ~1~5~7 ||

ete kusaa vishnusareerasambhavaa
janaardanoham svayameva chaagatah |
hatam mayaa dushtamaseshamasya
svastho bhavatvesha yathaa vacho hareh || ~1~5~8 ||

saamtirastu shivam chaastu dushtamasya prasaamyatu |
yadasya duritam kimchittatkshiptam lavanaambhasi || ~1~5~9 ||

svaasthyamastu shivam chaastu hrsheekesasya keertanaat |
yata evaagatam paapam tatraiva pratigachchatu || ~1~6~0 ||

|| atha apaamaarjana maahaatmyam ||

etadrogaadipeedaasu janaanaam hitamichchataa |
vishnubhaktena kartavyamapaamaarjanakam param || ~1~6~1 ||

anena sarvaduhkhaani samam yaamti na samsayah |
vyaadhyapasmaara kushthaadi pisaachoraga raakshasaah || ~1~6~2 ||

tasya paarsvam na gachchamti stotrametattu yah pathet |
yascha dhaarayate vidvaan sraddhaabhaktisamanvitah || ~1~6~3 ||

grahaastam nopasarpamti na rogena cha peeditah |
dhanyo yasasyah satrughnah stavoyam munisattama || ~1~6~4 ||

pathataam srnvataam chaiva vishnormaahaatmyamuttamam |
etat stotram param punyam sarvavyaadhivinaasanam || ~1~6~5 ||

pathataam srnvataam chaiva japedaayushyavardhanam |
vinaasaaya cha rogaanaamapamrtyujayaaya cha || ~1~6~6 ||

idam stotram japechchaamtah kusaih sammaarjayechchuchih |
vaaraaham naarasimham cha vaamanam vishnumeva cha || ~1~6~7 ||

smaran japedidam stotram sarvaduhkhopasaamtaye |
sarvabhootahitaarthaaya kuryaattasmaatsadaivahi || ~1~6~8 ||
kuryaattasmaatsadaivahyom nama iti |

iti sreevishnudharmottarapuraane sreedaalbhyapulastyasamvaade sreemadapaamaarjanastotram naamaikonatrimsodhyaayah |