WhatsApp Icon
Hundi Icon

Shri sudarsana kavacham – ~3

 

asya sreesudarsanakavachamahaamantrasya naaraayana rshih sreesudarsano devataa gaayatree chandah dushtam daarayateeti keelakam, hana hana dvisha iti beejam, sarvasatrukshayaarthe sudarsanastotrapaathe viniyogah ||

 

rshyaadi nyaasah –

om naaraayana rshaye namah sirasi |

om gaayatree chandase namah mukhe |

om dushtam daarayateeti keelakaaya namah hrdaye |

om hraam hreem hroom dvisha iti beejaaya namah guhye |

om sudarsane jvalatpaavakasamkaaseti keelakaaya namah sarvaamge |

karanyaasah –

om naaraayanarshaye namah amgushthaabhyaam namah |

om gaayatreechandase namah tarjaneebhyaam namah |

om dushtam daarayateeti keelakaaya namah madhyamaabhyaam namah |

om hraam hreem hroom dvisha iti beejaaya namah anaamikaabhyaam namah |

om sarvasatrukshayaarthe sreesudarsanadevateti karatala karaprshthaabhyaam namah |

hrdayaadinyaasah –

om naaraayanarshaye namah hrdayaaya namah |

om gaayatreechandase namah sirase svaahaa |

om dushtam daarayateeti keelakaaya namah sikhaayai vashat |

om hraam hreem hroom dvisha iti beejaaya namah kavachaaya hum |

om sudarsana jvalatpaavakasamkaaseti netratrayaaya vaushat |

om sarvasatrukshayaarthe sudarsanadevateti astraaya phat |

 

atha dhyaanam –

sudarsanam mahaavegam govimdasya priyaayudham |

jvalatpaavakasamkaasam sarvasatruvinaasanam || ~1 ||

 

krishnapraaptikaram sasvadbhaktaanaam bhayabhamjanam |

samgraame jayadam tasmaaddhyaayedevam sudarsanam || ~2 ||

 

atha mantrah –

om hraam hreem hroom namo bhagavate bho bho sudarsanachakra dushtam daaraya daaraya duritam hana hana paapam matha matha aarogyam kuru kuru hum phat svaahaa ||

 

atha kavacham –

sudarsanamahaamantram vallabhena prakaasitam |

vaishnavaanaam hi rakshaartham vaishnavaanaam hitaaya cha |

yamtramadhye niroopyam cha chakraakaaram cha likhyate || ~1 ||

 

uttaraagarbharakshee cha pareekshitahite ratah |

brahmaastravaaranam chaiva bhaktaanaam bhayanaasanam || ~2 ||

 

vadham cha dushtadaityaanaam khamdam khamdam cha kaarakah |

vaishnavaanaam hitaarthaaya chakram dhaarayate harih || ~3 ||

 

peetaambarah parabrahma vanamaalee gadaadharah |

kotikamdarpalaavanyo gopeenaam praanadaayakah || ~4 ||

 

sreevallabhah krpaanaatho gireemdrah satrumardanah |

daavaagnidarpahartaa cha gopeebhayanivaarakah || ~5 ||

 

gopaalo gopakanyaabhih samaavrttoఽdhitishthate |

vidvajjanaprakaasee cha raamakrishnajaganmayah || ~6 ||

 

gogopikaasataakeerno venuvaadanatatparah |

kaamaroopee kalaavaamscha kaaminaam kaamado vibhuh || ~7 ||

 

manmatho mathuraanaatho maadhavo makaradhvajah |

sreedharah sreekarah sreesah sreenivaasah sataam gatih || ~8 ||

 

bhooteeso bhootido vishnurbhoodharo bhootabhaavanah |

sarvaduhkhaharo veero dushtadaanavanaasanah || ~9 ||

 

sreenrsimho mahaavishnuh mahaadityascha tejasah |

vaadinaam dayayaa nityam pranavo jyotiroopakah || ~1~0 ||

 

bhaanukotiprakaasee cha nischitaarthasvaroopakah |

bhaktapriyah padmanetro bhaktaanaam vaamchitapradah || ~1~1 ||

 

hrdi krshno mukhe krshno netre krishna svaroopakah |

bhaktipriyascha sreekrishnah sarvam krishnamayam jagat || ~1~2 ||

 

kaalamrtyuh yamaahooto bhootapreto na drsyate |

pisaachaa raakshasaaschaiva hrdirogaascha daarunaah || ~1~3 ||

 

bhoocharaah khecharaah sarve daakinee saakinee tathaa |

naatakam chetakam chaiva chalam chidram na drsyate || ~1~4 ||

 

akaale maranam tasya sokaduhkham na labhyate |

sarvavighnaah kshayam yaamti raksha maam gopikaapriya || ~1~5 ||

 

bhayam daavaagni choraanaam vigrahe raajasamkate |

vyaalavyaaghramahaasatruvairibamdho na labhyate || ~1~6 ||

 

aadhivyaadhiharam chaiva grahapeedaavinaasanam |

samgraame cha jayam tasmaat dhyaayeddevam sudarsanam || ~1~7 ||

 

imaan saptadasaslokaan yamtramadhye likhettu yah |

vamsavrddhirbhavettasya srotaa cha phalamaapnuyaat || ~1~8 ||

 

sudarsanamidam yamtram labhate jayamangalam |

sarvapaapaharam krishna tvaamaham saranam gatah || ~1~9 ||

 

iti sreemadvallabhaachaaryacharana virachitam sree sudarsana kavacham |