WhatsApp Icon
Hundi Icon

Shri sudarsana kavacham – 2

 

asya sreesudarsanakavacha mahaamantrasya ahirbudhnya rshih anushtup chandah sudarsanaroopee paramaatmaa devataa sahasraaram iti beejam sudarsanam iti saktih chakraraaditi keelakam mama sarvarakshaarthe jape viniyogah |

 

karanyaasah –

aachakraaya svaahaa – amgushthaabhyaam namah |

vichakraaya svaahaa – tarjaneebhyaam namah |

suchakraaya svaahaa – madhyamaabhyaam namah |

dheechakraaya svaahaa – anaamikaabhyaam namah |

samchakraaya svaahaa – kanishthikaabhyaam namah |

jvaalaachakraaya svaahaa – karatalakaraprshthaabhyaam namah |

 

amganyaasah –

aachakraaya svaahaa – hrdayaaya namah |

vichakraaya svaahaa – sirase svaahaa |

suchakraaya svaahaa – sikhaayai vashat |

dheechakraaya svaahaa – kavachaaya hum |

samchakraaya svaahaa – netratrayaaya vaushat |

jvaalaachakraaya svaahaa – astraaya phat |

 

dhyaanam |

samkham saar~mgam sukhetam halaparasugadaapaasamamtardadhaane

savye vaameఽtha chakreఽpyasimusala lasadvajrahastam trisoolam |

jvaalaakesam cha paasam jvaladanalasikhaa vidyuddr~mmamdalastham

pratyaaleedham trinetram puraganamathanam bhaavaye mantraraajam ||

 

atha moolamantram |

om sreem hreem kleem sahasraara hum phat svaahaa |

 

atha kavacham |

mastakam me sahasraaram paatu phaalam sudarsanam |

bhroomadhye chakraraat paatu netreఽgnyarkemdulochanah || ~1 ||

 

karnau vedastavah paatu ghraanam paatu vibheeshanah |

mahaadevah kapolam me chakshoo rudro varapradah || ~2 ||

 

damtaan paatu jagadvamdyo rasanaam mama sarvadah |

sarvavidyaam nrpah paatu giram vaageesvaroఽvatu || ~3 ||

 

veerasimho mukham paatu chibukam bhaktavatsalah |

sarvadaa prshthadese me devaanaamabhayapradah || ~4 ||

 

naabhim shatkonagah paatu ghamtaaraavah katim tathaa |

ooroo paatu mahaasooro jaanunee bheemavikramah || ~5 ||

 

jamghe paatu mahaavego gulphaavaditiramjanah |

paatu paadataladvamdvam visvabhaaro niramtaram || ~6 ||

 

sudarsananrsimho me sareeram paatu sarvadaa |

paatu sarvaamgakaamtim me kalpaamtaagnisamaprabhah || ~7 ||

 

mama sarvaamgaromaani jvaalaakesastu rakshatu |

amtarbahischa me paatu visvaatmaa sarvatomukhah || ~8 ||

 

rakshaaheenam cha yatsthaanam prachandastatra rakshatu |

sarvato dikshu me paatu jvaalaasaahasrasamstutam || ~9 ||

 

iti saudarsanam divyam kavacham sarvakaamadam |

sarvapaapopasamanam sarvavyaadhinivaaranam || ~1~0 ||

 

sarvasatrukshayakaram sarvamangaladaayakam |

trisandhyam japataam nrunaam sarvadaa sarvakaamadam || ~1~1 ||

 

praatarutthaaya yo bhaktyaa pathedetatsadaa narah |

tasya kaaryeshu sarveshu vighnah koఽpi na jaayate || ~1~2 ||

 

yaksharaakshasavetaalapisaachaascha vinaayakah |

saakinee daakinee maalaa kaalikaa chandikaadayah || ~1~3

bhootapretapisaachaascha yeఽnye dushtagrahaa api |

kavachasya prabhaavena drshtimaatrena teఽkhilaah || ~1~4 ||

 

palaayamte yathaa naagaah pakshiraajasya darsanaat |

asyaayutam purascharyaa dasaamsam tilasarpishaa || ~1~5 ||

 

havanam tatsamam chaiva tarpanam gamdhavaarinaa |

pushpaamjalim dasaamsena mrshtaannaih sughrtaplutaih || ~1~6 ||

 

chaturvimsaddvijaa bhojyaastatah kaaryaani saadhayet |

vinyasya javano dheero yuddhaartham yoఽdhigachchati || ~1~7 ||

 

kshanaajjitvaaఽkhilaan satroon vijayee bhavati dhruvam |

mamtritaambu trivaaram vai pibetsaptadinaavadhi || ~1~8 ||

 

vyaadhayah prasamam yaamti sakalaah kukshisambhavaah |

mukharogaakshirogaanaam naasanam paramam matam || ~1~9 ||

 

bheetaanaamabhishekaachcha mahaabhayanivaaranam |

saptaabhimamtritaanena tulaseemoolamrttikaa || ~2~0 ||

 

limpennasyamti tadrogaah sapta krchchraadayoఽkhilaah |

lalaate tilakam nrunaam mohanam sarvavasyakrt || ~2~1 ||

 

pareshaam mantratamtraadi naasanam paramam matam |

agnisarpaadisarveshaam vishaanaam haranam param || ~2~2 ||

 

sauvarne raajate vaapi patre bhoorjaadikeఽpi vaa |

likhitvaa poojayedbhaktyaa sa sreemaanbhavati dhruvam || ~2~3 ||

 

bahunaa kimihoktena yadyadvaamchati maanavah |

sakalam praapnuyaadasya kavachasya prabhaavatah || ~2~4 ||

 

iti sree sudarsana kavacham |