WhatsApp Icon
Hundi Icon

Shri bharata kavacham

 

agastya uvaacha |
atah param bharatasya kavacham te vadaamyaham |
sarvapaapaharam punyam sadaa sreeraamabhaktidam || ~1 ||

kaikeyeetanayam sadaa raghuvaranyastekshanam syaamalam
saptadveepapatervidehatanayaakaamtasya vaakye ratam |
sreeseetaadhavasavyapaarsvanikate sthitvaa varam chaamaram
dhrtvaa dakshinasatkarena bharatam tam veejayamtam bhaje || ~2 ||

asya sreebharatakavachamantrasya agastya rshih sreebharato devataa anushtup chandah samkha iti beejam kaikeyeenamdana iti saktih bharatakhamdesvara iti keelakam raamaanuja ityastram saptadveepesvaradaasa iti kavacham raamaamsaja iti mantrah sreebharatapreetyartham sakalamanorathasiddhyartham jape viniyogah ||

atha karanyaasah |
om bharataaya amgushthaabhyaam namah |
om samkhaaya tarjaneebhyaam namah |
om kaikeyeenamdanaaya madhyamaabhyaam namah |
om bharatakhamdesvaraaya anaamikaabhyaam namah |
om raamaanujaaya kanishthikaabhyaam namah |
om saptadveepesvaraaya karatalakaraprshthaabhyaam namah |

atha amganyaasah |
om bharataaya hrdayaaya namah |
om samkhaaya sirase svaahaa |
om kaikeyeenamdanaaya sikhaayai vashat |
om bharatakhamdesvaraaya kavachaaya hum |
om raamaanujaaya netratrayaaya vaushat |
om saptadveepesvaraaya astraaya phat |
om raamaamsajaaya cheti digbamdhah |

atha dhyaanam |
raamachandrasavyapaarsve sthitam kekayajaasutam |
raamaaya chaamarenaiva veejayamtam manoramam || ~1 ||

ratnakumdalakeyoorakamkanaadisubhooshitam |
peetaambarapareedhaanam vanamaalaaviraajitam || ~2 ||

maamdaveedhautacharanam rasanaanoopuraanvitam |
neelotpaladalasyaamam dvijaraajasamaananam || ~3 ||

aajaanubaahum bharatakhamdasya pratipaalakam |
raamaanujam smitaasyam cha satrughnaparivamditam || ~4 ||

raamanyastekshanam saumyam vidyutpumjasamaprabham |
raamabhaktam mahaaveeram vamde tam bharatam subham || ~5 ||

evam dhyaatvaa tu bharatam raamapaadekshanam hrdi |
kavacham pathaneeyam hi bharatasyedamuttamam || ~6 ||

atha kavacham |
poorvato bharatah paatu dakshine kaikayeesutah |
nrpaatmajah prateechyaam hi paatoodeechyaam raghoottamah || ~7 ||

adhah paatu syaamalaamgaschordhvam dasarathaatmajah |
madhye bharatavarshesah sarvatah suryavamsajah || ~8 ||

sirastakshapitaa paatu bhaalam paatu haripriyah |
bhruvormadhyam janakajaavaakyaikatatparoఽvatu || ~9 ||

paatu janakajaamaataa mama netre sadaatra hi |
kapolau maamdaveekaamtah karnamoole smitaananah || ~1~0 ||

naasaagram me sadaa paatu kaikeyeetoshavardhanah |
udaaraamgo mukham paatu vaaneem paatu jataadharah || ~1~1 ||

paatu pushkarataato me jihvaam damtaan prabhaamayah |
chubukam valkaladharah kamtham paatu varaananah || ~1~2 ||

skandhau paatu jitaaraatirbhujau satrughnavamditah |
karau kavachadhaaree cha nakhaan khadgadharoఽvatu || ~1~3 ||

kukshee raamaanujah paatu vakshah sreeraamavallabhah |
paarsve raaghavapaarsvasthah paatu prshtham subhaashanah || ~1~4 ||

jatharam cha dhanurdhaaree naabhim sarakaroఽvatu |
katim padmekshanah paatu guhyam raamaikamaanasah || ~1~5 ||

raamamitram paatu lingamooroo sreeraamasevakah |
namdigraamasthitah paatu jaanunee mama sarvadaa || ~1~6 ||

sreeraamapaadukaadhaaree paatu jamghe sadaa mama |
gulphau sreeraamabamdhuscha paadau paatu suraarchitah || ~1~7 ||

raamaaj~naapaalakah paatu mamaamgaanyatra sarvadaa |
mama paadaamguleeh paatu raghuvamsasubhooshanah || ~1~8 ||

romaani paatu me ramyah paatu raatrau sudheermama |
tooneeradhaaree divasam dikpaatu mama sarvadaa || ~1~9 ||

sarvakaaleshu maam paatu paamchajanyah sadaa bhuvi |
evam sreebharatasyedam suteekshna kavacham subham || ~2~0 ||

mayaa proktam tavaagre hi mahaamangalakaarakam |
stotraanaamuttamam stotramidam j~neyam supunyadam || ~2~1 ||

pathaneeyam sadaa bhaktyaa raamachandrasya harshadam |
pathitvaa bharatasyedam kavacham raghunamdanah || ~2~2 ||

yathaa yaati param tosham tathaa svakavachena na |
tasmaadetatsadaa japyam kavachaanaamanuttamam || ~2~3 ||

asyaatra pathanaanmartyah sarvaankaamaanavaapnuyaat |
vidyaakaamo labhedvidyaam putrakaamo labhetsutam || ~2~4 ||

patneekaamo labhet patneem dhanaarthee dhanamaapnuyaat |
yadyanmanoఽbhilashitam tattatkavachapaathatah || ~2~5 ||

labhyate maanavairatra satyam satyam vadaamyaham |
tasmaatsadaa japaneeyam raamopaasakamaanavaih || ~2~6 ||

iti sreemadaanamdaraamaayane suteekshnaagastyasamvaade sreebharatakavacham |