WhatsApp Icon
Hundi Icon

Shri raama ashtottarasatanaama stotram

 

sreeraamo raamabhadrascha raamachandrascha saasvatah |
raajeevalochanah sreemaan raajemdro raghupumgavah || ~1 ||

jaanakeevallabho jaitro jitaamitro janaardanah |
visvaamitrapriyo daamtah saranatraanatatparah || ~2 ||

vaalipramathano vaagmee satyavaaksatyavikramah |
satyavrato vratadharah sadaahanumadaasritah || ~3 ||

kausaleyah kharadhvamsee viraadhavadhapamditah |
vibheeshanaparitraataa harakodandakhamdanah || ~4 ||

saptataalaprabhettaa cha dasagreevasiroharah |
jaamadagnyamahaadarpadalanastaatakaamtakah || ~5 ||

vedaamtasaaro vedaatmaa bhavarogasyabheshajam |
dooshanatrisirohamtaa trimoortistrigunaatmakah || ~6 ||

trivikramastrilokaatmaa punyachaaritrakeertanah |
trilokarakshako dhanvee dandakaaranyakartanah || ~7 ||

ahalyaasaapasamanah pitrbhakto varapradah |
jitemdriyo jitakrodho jitaamitro jagadguruh || ~8 ||

rkshavaanarasamghaatee chitrakootasamaasrayah |
jayamtatraanavaradah sumitraaputrasevitah || ~9 ||

sarvadevaadhidevascha mrtavaanarajeevanah |
maayaamaareechahamtaa cha mahaadevo mahaabhujah || ~1~0 ||

sarvadevastutah saumyo brahmanyo munisamstutah |
mahaayogee mahodaarah sugreevepsitaraajyadah || ~1~1 ||

sarvapunyaadhikaphalah smrtasarvaaghanaasanah |
aadipurushah paramapurusho mahaapurusha eva cha || ~1~2 ||

punyodayo dayaasaarah puraanapurushottamah |
smitavaktro mitabhaashee poorvabhaashee cha raaghavah || ~1~3 ||

anamtagunagambheero dheerodaattagunottamah |
maayaamaanushachaaritro mahaadevaadipoojitah || ~1~4 ||

setukrjjitavaaraasih sarvateerthamayo harih |
syaamaamgah sumdarah soorah peetavaasaa dhanurdharah || ~1~5 ||

sarvayaj~naadhipo yajvaa jaraamaranavarjitah |
vibheeshanapratishthaataa sarvaavagunavarjitah || ~1~6 ||

paramaatmaa parambrahma sachchidaanamdavigrahah |
paramjyotih paramdhaama paraakaasah paraatparah |
paresah paaragah paarah sarvadevaatmakah parah || ~1~7 ||

[* adhikaslokaah –
sreeraamaashtottarasatam bhavataapanivaarakam |
sampatkaram trisandhyaasu pathataam bhaktipoorvakam ||
raamaaya raamabhadraaya raamachandraaya vedhase |
raghunaathaaya naathaaya seetaayaah pataye namah ||
*]

iti sree raamaashtottarasatanaama stotram |