WhatsApp Icon
Hundi Icon

Shri seetaa kavacham

 

agastiruvaacha |
yaa seetaaఽvanisambhavaaఽtha mithilaapaalena samvardhitaa
padmaakshaavanibhuksutaaఽnalagataa yaa maatulumgodbhavaa |
yaa ratne layamaagataa jalanidhau yaa vedapaaram gataa
lamkaam saa mrgalochanaa sasimukhee maam paatu raamapriyaa || ~1 ||

asya sreeseetaakavachamantrasya agastirrshih sreeseetaa devataa anushtup chandah rameti beejam janakajeti saktih avanijeti keelakam padmaakshasutetyastram maatulumgeeti kavacham moolakaasuraghaatineeti mantrah sreeseetaaraamachandrapreetyartham sakalakaamanaa siddhyartham cha jape viniyogah |

atha karanyaasah |
om hraam seetaayai amgushthaabhyaam namah |
om hreem ramaayai tarjaneebhyaam namah |
om hroom janakajaayai madhyamaabhyaam namah |
om hraim avanijaayai anaamikaabhyaam namah |
om hraum padmaakshasutaayai kanishthikaabhyaam namah |
om hrah maatulumgyai karatalakaraprshthaabhyaam namah |

atha amganyaasah |
om hraam seetaayai hrdayaaya namah |
om hreem ramaayai sirase svaahaa |
om hroom janakajaayai sikhaayai vashat |
om hraim avanijaayai kavachaaya hum |
om hraum padmaakshasutaayai netratrayaaya vaushat |
om hrah maatulumgyai astraaya phat |
bhoorbhuvassuvaromiti digbamdhah |

atha dhyaanam |
seetaam kamalapatraaksheem vidyutpumjasamaprabhaam |
dvibhujaam sukumaaraamgeem peetakauseyavaasineem || ~1 ||

simhaasane raamachandravaamabhaagasthitaam varaam |
naanaalamkaarasamyuktaam kumdaladvayadhaarineem || ~2 ||

choodaakamkanakeyoorarasanaanoopuraanvitaam |
seemamte ravichandraabhyaam nitile tilakena cha || ~3 ||

noopuraabharanenaapi ghraaneఽtisobhitaam subhaam |
haridraam kajjalam divyam kumkumam kusumaani cha || ~4 ||

bibhrateem surabhidravyam sugamdhasnehamuttamam |
smitaananaam gauravarnaam mamdaarakusumam kare || ~5 ||

bibhrateemapare haste maatulumgamanuttamam |
ramyahaasaam cha bimboshtheem chandravaahanalochanaam || ~6 ||

kalaanaathasamaanaasyaam kalakamthamanoramaam |
maatulumgodbhavaam devim padmaakshaduhitaam subhaam || ~7 ||

maithileem raamadayitaam daaseebhih pariveejitaam |
evam dhyaatvaa janakajaam hemakumbhapayodharaam || ~8 ||

atha kavacham |
sreeseetaa poorvatah paatu dakshineఽvatu jaanakee |
prateechyaam paatu vaidehee paatoodeechyaam cha maithilee || ~9 ||

adhah paatu maatulumgee oordhvam padmaakshajaaఽvatu |
madhyeఽvanisutaa paatu sarvatah paatu maam ramaa || ~1~0 ||

smitaananaa sirah paatu paatu bhaalam nrpaatmajaa |
padmaaఽvatu bhruvormadhye mrgaakshee nayaneఽvatu || ~1~1 ||

kapole karnamoole cha paatu sreeraamavallabhaa |
naasaagram saattvikee paatu paatu vaktram tu raajasee || ~1~2 ||

taamasee paatu madvaaneem paatu jihvaam pativrataa |
damtaan paatu mahaamaayaa chibukam kanakaprabhaa || ~1~3 ||

paatu kamtham saumyaroopaa skandhau paatu suraarchitaa |
bhujau paatu varaarohaa karau kamkanamamditaa || ~1~4 ||

nakhaan raktanakhaa paatu kukshau paatu laghoodaraa |
vakshah paatu raamapatnee paarsve raavanamohinee || ~1~5 ||

prshthadese vahniguptaaఽvatu maam sarvadaiva hi |
divyapradaa paatu naabhim katim raakshasamohinee || ~1~6 ||

guhyam paatu ratnaguptaa lingam paatu haripriyaa |
ooroo rakshatu rambhoroorjaanunee priyabhaashinee || ~1~7 ||

jamghe paatu sadaa subhroorgulphau chaamaraveejitaa |
paadau lavasutaa paatu paatvamgaani kusaambikaa || ~1~8 ||

paadaamguleeh sadaa paatu mama noopuranihsvanaa |
romaanyavatu me nityam peetakauseyavaasinee || ~1~9 ||

raatrau paatu kaalaroopaa dine daanaikatatparaa |
sarvakaaleshu maam paatu moolakaasuraghaatinee || ~2~0 ||

evam suteekshna seetaayaah kavacham te mayeritam |
idam praatah samutthaaya snaatvaa nityam pathetpunah || ~2~1 ||

jaanakeem poojayitvaa sa sarvaankaamaanavaapnuyaat |
dhanaarthee praapnuyaaddravyam putraarthee putramaapnuyaat || ~2~2 ||

streekaamaarthee subhaam naareem sukhaarthee saukhyamaapnuyaat |
ashtavaaram japaneeyam seetaayaah kavacham sadaa || ~2~3 ||

ashtabhoosuraseetaayai naraih preetyaarpayetsadaa |
phalapushpaadikaadeeni yaani taani prthak prthak || ~2~4 ||

seetaayaah kavacham chedam punyam paatakanaasanam |
ye pathamti naraa bhaktyaa te dhanyaa maanavaa bhuvi || ~2~5 ||

pathamti raamakavacham seetaayaah kavacham vinaa |
tathaa vinaa lakshmanasya kavachena vrthaa smrtam || ~2~6 ||

[*adhikaslokaah –
tasmaat sadaa narairjaapyam kavachaanaam chatushtayam |
aadau tu vaayuputrasya lakshmanasya tatah param ||
tatah pathechcha seetaayaah sreeraamasya tatah param |
evam sadaa japaneeyam kavachaanaam chatushtayam ||
*]

iti sreemadaanamdaraamaayane manoharakaamde suteekshnaagastyasamvaade sreeseetaayaah kavacham |