WhatsApp Icon
Hundi Icon

Shri lakshmana kavacham

 

agastya uvaacha |
saumitrim raghunaayakasya charanadvamdvekshanam syaamalam
bibhramtam svakarena raamasirasi chchatram vichitraambaram |
bibhramtam raghunaayakasya sumahatkodandabaanaasane
tam vamde kamalekshanam janakajaavaakye sadaa tatparam || ~1 ||

om asya sreelakshmanakavachamantrasya agastya rshih anushtup chandah sreelakshmano devataa sesha iti beejam sumitraanamdana iti saktih raamaanuja iti keelakam raamadaasa ityastram raghuvamsaja iti kavacham saumitririti mantrah sreelakshmanapreetyartham sakalamanoఽbhilashitasiddhyartham jape viniyogah |

atha karanyaasah |
om lakshmanaaya amgushthaabhyaam namah |
om seshaaya tarjaneebhyaam namah |
om sumitraanamdanaaya madhyamaabhyaam namah |
om raamaanujaaya anaamikaabhyaam namah |
om raamadaasaaya kanishthikaabhyaam namah |
om raghuvamsajaaya karatalakaraprshthaabhyaam namah |

atha amganyaasah |
om lakshmanaaya hrdayaaya namah |
om seshaaya sirase svaahaa |
om sumitraanamdanaaya sikhaayai vashat |
om raamaanujaaya kavachaaya hum |
om raamadaasaaya netratrayaaya vaushat |
om raghuvamsajaaya astraaya phat |
om saumitraye iti digbamdhah |

atha dhyaanam |
raamaprshthasthitam ramyam ratnakumdaladhaarinam |
neelotpaladalasyaamam ratnakamkanamamditam || ~1 ||

raamasya mastake divyam bibhramtam chatramuttamam |
varapeetaambaradharam mukute naatisobhitam || ~2 ||

tooneeram kaarmukam chaapi bibhramtam cha smitaananam |
ratnamaalaadharam divyam pushpamaalaaviraajitam || ~3 ||

evam dhyaatvaa lakshmanam cha raaghavanyastalochanam |
kavacham japaneeyam hi tato bhaktyaatra maanavaih || ~4 ||

atha kavacham |
lakshmanah paatu me poorve dakshine raaghavaanujah |
prateechyaam paatu saumitrih paatoodeechyaam raghoottamah || ~5 ||

adhah paatu mahaaveeraschordhvam paatu nrpaatmajah |
madhye paatu raamadaasah sarvatah satyapaalakah || ~6 ||

smitaananah sirah paatu bhaalam paatoormilaadhavah |
bhruvormadhye dhanurdhaaree sumitraanamdanoఽkshinee || ~7 ||

kapole raamamamtree cha sarvadaa paatu vai mama |
karnamoole sadaa paatu kabamdhabhujakhamdanah || ~8 ||

naasaagram me sadaa paatu sumitraanamdavardhanah |
raamanyastekshanah paatu sadaa meఽtra mukham bhuvi || ~9 ||

seetaavaakyakarah paatu mama vaaneem sadaaఽtra hi |
saumyaroopah paatu jihvaamanamtah paatu me dvijaan || ~1~0 ||

chibukam paatu rakshoghnah kamtham paatvasuraardanah |
skandhau paatu jitaaraatirbhujau pamkajalochanah || ~1~1 ||

karau kamkanadhaaree cha nakhaan raktanakhoఽvatu |
kukshim paatu vinidro me vakshah paatu jitemdriyah || ~1~2 ||

paarsve raaghavaprshthasthah prshthadesam manoramah |
naabhim gambheeranaabhistu katim cha rukmamekhalah || ~1~3 ||

guhyam paatu sahasraasyah paatu lingam haripriyah |
ooroo paatu vishnutulyah sumukhoఽvatu jaanunee || ~1~4 ||

naagemdrah paatu me jamghe gulphau noopuravaanmama |
paadaavamgadataatoఽvyaat paatvamgaani sulochanah || ~1~5 ||

chitraketupitaa paatu mama paadaamguleeh sadaa |~8
romaani me sadaa paatu ravivamsasamudbhavah || ~1~6 ||

dasarathasutah paatu nisaayaam mama saadaram |
bhoogoladhaaree maam paatu divase divase sadaa || ~1~7 ||

sarvakaaleshu maamimdrajiddhamtaaఽvatu sarvadaa |
evam saumitrikavacham suteekshna kathitam mayaa || ~1~8 ||

idam praatah samutthaaya ye pathamtyatra maanavaah |
te dhanyaa maanavaa loke teshaam cha saphalo bhavah || ~1~9 ||

saumitreh kavachasyaasya pathanaannischayena hi |
putraarthee labhate putraan dhanaarthee dhanamaapnuyaat || ~2~0 ||

patneekaamo labhetpatneem godhanaarthee tu godhanam |
dhaanyaarthee praapnuyaaddhaanyam raajyaarthee raajyamaapnuyaat || ~2~1 ||

pathitam raamakavacham saumitrikavacham vinaa |
ghrtena heenam naivedyam tena dattam na samsayah || ~2~2 ||

kevalam raamakavacham pathitam maanavairyadi |
tatpaathena tu samtushto na bhavedraghunamdanah || ~2~3 ||

atah prayatnataschedam saumitrikavacham naraih |
pathaneeyam sarvadaiva sarvavaamchitadaayakam || ~2~4 ||

iti sreemadaanamdaraamaayane suteekshnaagastyasamvaade sreelakshmanakavacham |