WhatsApp Icon
Hundi Icon

Shri varaaha kavacham

 

 

aadyam ramgamiti proktam vimaanam ramga samj~nitam |

sreemushnam vemkataadrim cha saalagraamam cha naimisam ||

 

totaadrim pushkaram chaiva naranaaraayanaasramam |

ashtau me moortayah santi svayam vyaktaa maheetale ||

 

sree soota uvaacha |

sreerudramukha nirneeta muraari gunasatkathaa |

santushtaa paarvatee praaha sankaram lokasankaram || ~1 ||

 

sree paarvatee uvaacha |

sreemushnesasya maahaatmyam varaahasya mahaatmanah |

srutvaa trptirna me jaataa manah kautoohalaayate |

srotum taddeva maahaatmyam tasmaadvarnaya me punah || ~2 ||

 

sree sankara uvaacha |

srnu devi pravakshyaami sreemushnesasya vaibhavam |

yasya sravanamaatrena mahaapaapaih pramuchyate |

sarveshaameva teerthaanaam teertha raajoఽbhidheeyate || ~3 ||

 

nitya pushkarinee naamnee sreemushne yaa cha vartate |

jaataa sramaapahaa punyaa varaaha sramavaarinaa || ~4 ||

 

vishnoramgushtha samsparsaatpunyadaa khalu jaahnavee |

vishnoh sarvaamgasambhootaa nityapushkarinee subhaa || ~5 ||

 

mahaanadee sahastrena nityadaa samgataa subhaa |

sakrtsnaatvaa vimuktaaghah sadyo yaati hareh padam || ~6 ||

 

tasyaa aagneya bhaage tu asvatthachchaayayodake |

snaanam krtvaa pippalasya krtvaa chaapi pradakshinam || ~7 ||

 

drshtvaa svetavaraaham cha maasamekam nayedyadi |

kaalamrtyum vinirjitya sriyaa paramayaa yutah || ~8 ||

 

aadhivyaadhi vinirmukto grahapeedaavivarjitah |

bhuktvaa bhogaananekaamscha mokshamante vrajet dhruvam || ~9 ||

 

asvatthamooleఽrkavaare nitya pushkarinee tate |

varaahakavacham japtvaa satavaaram jitemdriyah || ~1~0 ||

 

kshayaapasmaarakushthaadyaih mahaarogaih pramuchyate |

varaahakavacham yastu pratyaham pathate yadi || ~1~1 ||

 

satru peedaavinirmukto bhoopatitvamavaapnuyaat |

likhitvaa dhaarayedyastu baahumoole galeఽtha vaa || ~1~2 ||

 

bhootapretapisaachaadyaah yakshagamdharvaraakshasaah |

satravo ghorakarmaano ye chaanye vishajantavah |

nashta darpaa vinasyanti vidravanti diso dasa || ~1~3 ||

 

sreepaarvatee uvaacha |

tadbroohi kavacham mahyam yena gupto jagattraye |

samchareddevavanmartyah sarvasatruvibheeshanah |

yenaapnoti cha saamraajyam tanme broohi sadaashiva || ~1~4 ||

 

sreesankara uvaacha |

srnu kalyaani vakshyaami vaaraahakavacham subham |

yena gupto labhenmartyo vijayam sarvasampadam || ~1~5 ||

 

amgarakshaakaram punyam mahaapaatakanaasanam |

sarvarogaprasamanam sarvadurgrahanaasanam || ~1~6 ||

 

vishaabhichaara krtyaadi satrupeedaanivaaranam |

noktam kasyaapi poorvam hi gopyaatgopyataram yatah || ~1~7 ||

 

varaahena puraa proktam mahyam cha parameshthine |

yuddheshu jayadam devi satrupeedaanivaaranam || ~1~8 ||

 

varaahakavachaat gupto naasubham labhate narah |

varaahakavachasyaasya rshirbrahmaa prakeertitah || ~1~9 ||

 

chandoఽnushtup tathaa devo varaaho bhooparigrahah |

prakshaalya paadau paanee cha samyagaachamya vaarinaa || ~2~0 ||

 

krta svaamga karanyaasah sapavitra udammukhah |

om bhoorbhavassuvariti namo bhoopatayeఽpi cha || ~2~1 ||

 

namo bhagavate paschaatvaraahaaya namastathaa |

evam shadamgam nyaasam cha nyasedamgulishu kramaat || ~2~2 ||

 

namah svetavaraahaaya mahaakolaaya bhoopate |

yaj~naamgaaya subhaamgaaya sarvaj~naaya paraatmane || ~2~3 ||

 

srava tumdaaya dheeraaya parabrahmasvaroopine |

vakradamshtraaya nityaaya namoఽmtairnaamabhih kramaat || ~2~4 ||

 

amguleeshu nyasedvidvaan karaprshthataleshvapi |

dhyaatvaa svetavaraaham cha paschaanmantramudeerayet || ~2~5 ||

 

dhyaanam |

om svetam varaahavapusham kshitimuddharantam

samghaarisarva varadaabhaya yukta baahum |

dhyaayennijaischa tanubhih sakalairupetam

poornam vibhum sakalavaamchitasiddhayeఽjam || ~2~6 ||

 

kavacham |

varaahah poorvatah paatu dakshine dandakaamtakah |

hiranyaakshaharah paatu paschime gadayaa yutah || ~2~7 ||

 

uttare bhoomihrtpaatu adhastaadvaayuvaahanah |

oordhvam paatu hrsheekeso digvidikshu gadaadharah || ~2~8 ||

 

praatah paatu prajaanaathah kalpakrtsamgameఽvatu |

madhyaahne vajrakesastu saayaahne sarvapoojitah || ~2~9 ||

 

pradoshe paatu padmaaksho raatrau raajeevalochanah |

niseemdra garvahaa paatu paatooshah paramesvarah || ~3~0 ||

 

atavyaamagrajah paatu gamane garudaasanah |

sthale paatu mahaatejaah jale paatvavaneepatih || ~3~1 ||

 

grhe paatu grhaadhyakshah padmanaabhah puroఽvatu |

jhillikaa varadah paatu svagraame karunaakarah || ~3~2 ||

 

ranaagre daityahaa paatu vishame paatu chakrabhrt |

rogeshu vaidyaraajastu kolo vyaadhishu rakshatu || ~3~3 ||

 

taapatrayaattapomoortih karmapaasaachcha visvakrt |

klesakaaleshu sarveshu paatu padmaapatirvibhuh || ~3~4 ||

 

hiranyagarbhasamstutyah paadau paatu niramtaram |

gulphau gunaakarah paatu jamghe paatu janaardanah || ~3~5 ||

 

jaanoo cha jayakrtpaatu paatooroo purushottamah |

raktaaksho jaghane paatu katim visvambharoఽvatu || ~3~6 ||

 

paarsve paatu suraadhyakshah paatu kukshim paraatparah |

naabhim brahmapitaa paatu hrdayam hrdayesvarah || ~3~7 ||

 

mahaadamshtrah stanau paatu kamtham paatu vimuktidah |

prabhamjana patirbaahoo karau kaamapitaaఽvatu || ~3~8 ||

 

hastau hamsapatih paatu paatu sarvaamguleerharih |

sarvaamgaschibukam paatu paatvoshthau kaalanemihaa || ~3~9 ||

 

mukham tu madhuhaa paatu damtaan daamodaroఽvatu |

naasikaamavyayah paatu netre suryemdulochanah || ~4~0 ||

 

phaalam karmaphalaadhyakshah paatu karnau mahaarathah |

seshasaayee sirah paatu kesaan paatu niraamayah || ~4~1 ||

 

sarvaamgam paatu sarvesah sadaa paatu sateesvarah |

iteedam kavacham punyam varaahasya mahaatmanah || ~4~2 ||

 

yah pathet srnuyaadvaapi tasya mrtyurvinasyati |

tam namasyamti bhootaani bheetaah saamjalipaanayah || ~4~3 ||

 

raajadasyubhayam naasti raajyabhramso na jaayate |

yannaama smaranaatbheetaah bhootavetaalaraakshasaah || ~4~4 ||

 

mahaarogaascha nasyamti satyam satyam vadaamyaham |

kamthe tu kavacham baddhvaa vandhyaa putravatee bhavet || ~4~5 ||

 

satrusainya kshaya praaptih duhkhaprasamanam tathaa |

utpaata durnimittaadi soochitaarishtanaasanam || ~4~6 ||

 

brahmavidyaaprabodham cha labhate naatra samsayah |

dhrtvedam kavacham punyam maamdhaataa paraveerahaa || ~4~7 ||

 

jitvaa tu saambareem maayaam daityemdraanavadheetkshanaat |

kavachenaavrto bhootvaa devemdroఽpi suraarihaa || ~4~8 ||

 

bhoomyopadishtakavacha dhaaranaannarakoఽpi cha |

sarvaavadhyo jayee bhootvaa mahateem keertimaaptavaan || ~4~9 ||

 

asvatthamooleఽrkavaare nitya pushkarineetate |

varaahakavacham japtvaa satavaaram pathedyadi || ~5~0 ||

 

apoorvaraajya sampraaptim nashtasya punaraagamam |

labhate naatra samdehah satyametanmayoditam || ~5~1 ||

 

japtvaa varaahamantram tu lakshamekam niramtaram |

dasaamsam tarpanam homam paayasena ghrtena cha || ~5~2 ||

 

kurvan trikaalasandhyaasu kavachenaavrto yadi |

bhoomamdalaadhipatyam cha labhate naatra samsayah || ~5~3 ||

 

idamuktam mayaa devi gopaneeyam duraatmanaam |

varaahakavacham punyam samsaaraarnavataarakam || ~5~4 ||

 

mahaapaatakakotighnam bhuktimuktiphalapradam |

vaachyam putraaya sishyaaya sadvrttaaya sudheemate || ~5~5 ||

 

sree sootah –

iti patyurvachah srutvaa devi samtushtamaanasaa |

vinaayaka guhau putrau prapede dvau suraarchitau || ~5~6 ||

 

kavachasya prabhaavena lokamaataa cha paarvatee |

ya idam srnuyaannityam yo vaa pathati nityasah |

sa muktah sarvapaapebhyo vishnuloke maheeyate || ~5~7 ||

 

iti sreevaraaha kavacham sampoornam |