WhatsApp Icon
Hundi Icon

dvaadasaaditya dhyaana slokaalu

 

~1. dhaataa –

dhaataa krtasthalee hetirvaasukee rathakrnmune |

pulastyastumbururiti madhumaasam nayamtyamee ||

dhaataa subhasya me daataa bhooyo bhooyoఽpi bhooyasah |

rasmijaalasamaaslishtah tamastomavinaasanah ||

 

~2. aryama –

aryamaa pulahoఽthaujaah praheti pumjikasthalee |

naaradah kachchaneerascha nayamtyete sma maadhavam ||

merusrmgaamtaracharah kamalaakarabaamdhavah |

aryamaa tu sadaa bhootyai bhooyasyai pranatasya me ||

 

~3. mitrah –

mitroఽtrih paurusheyoఽtha takshako menakaa hahah |

rathasvana iti hyete sukramaasam nayamtyamee ||

nisaanivaaranapatuh udayaadrikrtaasrayah |

mitroఽstu mama modaaya tamastomavinaasanah ||

 

~4. varunah –

vasishtho hyaruno rambhaa sahajanyastathaa huhuh |

sukraschitrasvanaschaiva suchimaasam nayamtyamee ||

suryasyamdanamaaroodha archirmaalee prataapavaan |

kaalabhootah kaamaroopo hyarunah sevyate mayaa ||

 

~5. imdrah –

imdro visvaavasuh srotaa elaapatrastathaaఽmgiraah |

pramlochaa raakshasovaryo nabhomaasam nayamtyamee ||

sahasrarasmisamveetam imdram varadamaasraye |

sirasaa pranamaamyadya sreyo vrddhipradaayakam ||

 

~6. vivasvaan –

vivasvaanugrasenascha vyaaghra aasaarano bhrguh |

anumlochaah samkhapaalo nabhasyaakhyam nayamtyamee ||

jagannirmaanakartaaram sarvadigvyaaptatejasam |

nabhograhamahaadeepam vivasvamtam namaamyaham ||

 

~7. tvashtaa –

tvashtaa rcheekatanayah kambalaakhyastilottamaa |

brahmaapetoఽtha satajit dhrtaraashtra ishambharaa ||

tvashtaa subhaaya me bhooyaat sishtaavalinishevitah |

naanaasilpakaro naanaadhaaturoopah prabhaakarah |

 

~8. vishnuh –

vishnurasvataro rambhaa suryavarchaascha satyajit |

visvaamitro makhaapeta oorjamaasam nayamtyamee ||

bhaanumamdalamadhyastham vedatrayanishevitam |

gaayatreepratipaadyam tam vishnum bhaktyaa namaamyaham ||

 

~9. amsuman –

athaamsuh kasyapastaar‍kshya rtasenastathorvasee |

vidyuchchatrurmahaasamkhah sahomaasam nayamtyamee ||

sadaa vidraavanarato jaganmangaladeepakah |

muneemdranivahastutyo bhootidoఽmsurbhavenmama ||

 

~1~0. bhagah –

bhagah sphoorjoఽrishtanemih oorna aayuscha panchamah |

karkotakah poorvachittih paushamaasam nayamtyamee ||

tithi maasa rtoonaam cha vatsaraaఽyanayorapi |

ghatikaanaam cha yah kartaa bhago bhaagyapradoఽstu me ||

 

~1~1. poosha –

pooshaa dhanamjayo vaatah sushenah suruchistathaa |

ghrtaachee gautamascheti tapomaasam nayamtyamee |

pooshaa toshaaya me bhooyaat sarvapaapaaఽpanodanaat |

sahasrakarasamveetah samastaasaamtaraamtarah ||

 

~1~2. parjanyah –

kraturvaarchaa bharadvaajah parjanyah senajit tathaa |

visvaschairaavataschaiva tapasyaakhyam nayamtyamee ||

prapancham pratapan bhooyo vrshtibhirmaadayan punah |

jagadaanamdajanakah parjanyah poojyate mayaa ||

 

dhyaayessadaa savitrmamdalamadhyavartee

naaraayanassarasijaasana sannivishtah|

keyooravaan makarakumdalavaan kireetee

haaree hiranmayavapuh dhrtasamkhachakrah ||