WhatsApp Icon
Hundi Icon

saambapanchaasikaa

 

hamso bhaanuh sahasraamsustapanastaapano ravih |

vikartano vivasvaamscha visvakarmaa vibhaavasuh || ~1 ||

 

visvaroopo visvakartaa maartamdo mihiroఽmsumaan |

aadityaschoshnaguh sooryoఽryamaa bradhno divaakarah || ~2 ||

 

dvaadasaatmaa saptahayo bhaaskaro haskaro khagah |

soorah prabhaakarah sreemaan lokachakshurgrahesvarah || ~3 ||

 

trilokeso lokasaakshee tamoఽrih saasvatah suchih |

gabhastihastasteevraamsustaranih sumahoranih || ~4 ||

 

dyumanirharidasvoఽrko bhaanumaan bhayanaasanah |

chandosvo vedavedyascha bhaasvaan pooshaa vrshaakapih || ~5 ||

 

ekachakraratho mitro mamdehaaristamisrahaa |

daityahaa paapahartaa cha dharmo dharmaprakaasakah || ~6 ||

 

doshaghnah chitrabhaanuscha kalighnastaarkshyavaahanah |

dikpatih padmaneenaathah kusesayakaro harih || ~7 ||

 

gharmarasmirdurnireekshyaschaamdaamsuh kasyapaatmajah |

ebhih saptatisamkhyaakaih punyaih suryasya naamabhih || ~8 ||

 

iti skandapuraane kaaseekhamde sree surya saptatinaama stotram |

 

 

samba panchashika – saambapanchaasikaa

 

pushnan devaanamrtavisarairimdumaasraavya samyag

bhaabhih svaabhee rasayati rasam yah param nityameva |

ksheenam ksheenam punarapi cha tam poorayatyevameedrg

dolaaleelollasitahrdayam naumi chidbhaanumekam ||

 

sabdaarthatvavivartamaanaparamajyoteerucho gopate-

-rudgeethoఽbhyuditah puroఽrunatayaa yasya trayeemamdalam |

bhaasyadvarnapadakrameritatamah saptasvaraasvairviya-

-dvidyaasyamdanamunnayanniva namastasmai parabrahmane || ~1 ||

 

omityamtarnadati niyatam yah pratipraani sabdo

vaanee yasmaatprasarati paraa sabdatanmaatragarbhaa |

praanaapaanau vahati cha samau yo mitho graasasaktau

dehastham tam sapadi paramaadityamaadyam prapadye || ~2 ||

 

yastvakchakshuhsravanarasanaaghraanapaanyamghrivaanee-

-paayoopasthasthitirapi manobuddhyahamkaaramoortih |

tishthatyamtarbahirapi jagadbhaasayandvaadasaatmaa

maartamdam tam sakalakaranaadhaaramekam prapadye || ~3 ||

 

yaa saa mitraavarunasadanaaduchcharamto trishashtim

varnaanatra prakatakaranaih praanasamgaatprasootaan |

taam pasyamteem prathamamuditaam madhyamaam buddhisamsthaam

vaacham vaktre karanavisadaam vaikhareem cha prapadye || ~4 ||

 

oordhvaadhahsthaanyatanubhuvanaanyamtaraa sam‍nivishtaa

naanaanaadiprasavagahanaa sarvabhootaamtarasthaa |

praanaapaanagrasananirataih praapyate brahmanaadee

saa nah svetaa bhavatu paramaadityamoortih prasannaa || ~5 ||

 

na brahmaamdavyavahitapathaa naatiseetoshnaroopaa

no vaa naktam‍divagamamitaaఽtaapaneeyaaparaahuh |

vaikumtheeyaa tanuriva rave raajate mamdalasthaa

saa nah svetaa bhavatu paramaadityamoortih prasannaa || ~6 ||

 

yatraaroodham trigunavapushi brahma tadbimduroopam

yogendraanaam yadapi paramam bhaati nirvaanamaargah |

trayyaadhaarah pranava iti yanmamdalam chandarasme-

-ramtah sookshmam bahirapi brhanmuktayeఽham prapannah || ~7 ||

 

yasminsomah surapitrnarairanvaham peeyamaanah

ksheenah ksheenah pravisati yato vardhate chaapi bhooyah |

yasminvedaa madhuni saraghaakaaravadbhaamti chaagre

tachchandaamsoramitamamrtam mamdalastham prapadye || ~8 ||

 

aimdreemaasaam prthukavapushaa poorayitvaa kramena

kraamtaah sapta prakataharinaa yena paadena lokaah |

krtvaa dhvaamtam vigalitabalivyakti paataalaleenam

visvaalokah sa jayati ravih sattvamevordhvarasmih || ~9 ||

 

dhyaatvaa brahma prathamamatanu praanamoole nadamtam

drshtvaa chaamtah pranavamukharam vyaahrteeh samyaguktvaa |

yattadvede taditi saviturbrahmanoktam varenyam

tadbhargaakhyam kimapi paramam dhaamagarbham prapadye || ~1~0 ||

 

tvaam stoshyaami stutibhiriti me yastu bhedagrahoఽyam

saivaavidyaa tadapi sutaraam tadvinaasaaya yuktah |

staumyevaaham trividhamuditam sthoolasookshmam param vaa

vidyopaayah para iti budhairgeeyate khalvavidyaa || ~1~1 ||

 

yoఽnaadyamtoఽpyatanuragunoఽnoraneeyaanmaheeyaa-

-nvisvaakaarah saguna iti vaa kalpanaakalpitaamgah |

naanaabhootaprakrtivikrteerdarsayanbhaati yo vaa

tasmai tasmai bhavatu paramaaditya nityam namaste || ~1~2 ||

 

tattvaakhyaane tvayi munijanaah neti neti bruvamtah

sraamtaah samyaktvamiti na cha taireedrso veti choktah |

tasmaattubhyam nama iti vachomaatramevaasmi vachmi

praayo yasmaatprasarati taraam bhaaratee j~naanagarbhaa || ~1~3 ||

 

sarvaamgeenah sakalavapushaamamtare yoఽmtaraatmaa

tishthankaashthe dahana iva no drsyase yuktisoonyaih |

yascha praanaaranishu niyatairmathyamaanaasu sadbhi-

-rdrsyam jyotirbhavasi paramaaditya tasmai namaste || ~1~4 ||

 

stotaa stutyah stutiriti bhavaankartrkarmakriyaatmaa

kreedatyekastava nutividhaavasvatamtrastatoఽham |

yadvaa vachmi pranayasubhagam gopate tachcha tathyam

tvatto hyanyatkimiva jagataam vidyate tanmrshaa syaat || ~1~5 ||

 

j~naanam naamtahkaranarahitam vidyateఽsmadvidhaanaam

tvam chaatyamtam sakalakaranaagocharatvaadachintyah |

dhyaanaateetastvamiti na vinaa bhaktiyogena labhya-

-stasmaadbhaktim saranamamrtapraaptayeఽham prapannah || ~1~6 ||

 

haardam hamti prathamamuditaa yaa tamah samsritaanaam

sattvodrekaattadanu cha rajah karmayogakramena |

svabhyastaa cha prathayatitaraam sattvameva prapannaa

nirvaanaaya vrajati saminaam teఽrka bhaktistrayeeva || ~1~7 ||

 

taamaasaadya sriyamiva grhe kaamadhenum pravaase

dhvaamte bhaatim dhrtimiva vane yojane brahmanaadim |

naavam chaasminvishamavishayagraahasamsaarasimdhau

gachcheyam te paramamamrtam yanna seetam na choshnam || ~1~8 ||

 

agneeshomaavakhilajagatah kaaranam tau mayookhaih

sargaadaane srjasi bhagavanhraasavrddhikramena |

taavevaamtarvishuvati samau juhvataamaatmavahnau

dvaavapyastam nayasi yugapanmuktaye bhaktibhaajaam || ~1~9 ||

 

sthoolatvam te prakrtigahanam naiva lakshyam hyanamtam

sookshmatvam vaa tadapi sadasadvyaktyabhaavaadachintyam |

dhyaayaameettham kathamaviditam tvaamanaadyamtamamta-

-stasmaadarka pranayini mayi svaatmanaiva praseeda || ~2~0 ||

 

yattadvedyam kimapi paramam sabdatattvam tvamamta-

-statsadvyaktim jigamishu sanairlaati maatraa kalaah khe |

avyaktena pranavavapushaa bimdunaadoditam sa-

-chchabdabrahmochcharati karanavyamjitam vaachakam te || ~2~1 ||

 

praatahsandhyaarunakiranabhaagr~mmayam raajasam ya-

-nmadhye chaapi jvaladiva yajuh suklabhaah saattvikam vaa |

saayam saamaastamitakiranam yattamollaasi roopam

saahnah sargasthitilayavidhaavaakrtiste trayeeva || ~2~2 ||

 

ye paataalodadhimuninagadveepalokaadhibeeja-

-chchandobhootasvaramukhanadatsaptasaptim prapannaah |

ye chaikaasvam niravayavavaagbhaavamaatraadhiroodham

te tvaameva svaragunakalaavarjitam yaamtyanasvam || ~2~3 ||

 

divyam jyotih salilapavanaih poorayitvaa trilokee-

-mekeebhootam punarapi cha tatsaaramaadaaya gobhih |

amtarleeno visasi vasudhaam tadgatah sooyaseఽnnam

tachcha praanaam‍stvamiti jagataam praanabhrtsurya aatmaa || ~2~4 ||

 

agneeshomau prakrtipurushau bimdunaadau cha nityau

praanaapaanaavapi dinanise ye cha satyaanrte dve |

dharmaadharmau sadasadubhayam yoఽmtaraavesya yogee

vartetaatmanyuparatamatirnirgunam tvaam visetsah || ~2~5 ||

 

garbhaadhaanaprasavavidhaye suptayorimdubhaasaa

saapatnyenaabhimukhamiva khe kaamtayormadhyasamsthah |

dyaavaaprthvyorvadanakamale gomukhairbodhayitvaa

paryaayenaapibasi bhagavan shadrasaasvaadalolah || ~2~6 ||

 

somam poornaamrtamiva charum tejasaa saadhayitvaa

krtvaa tenaanalamukhajagattarparnam vaisvadevam |

aamaavasyam vighasamiva khe tatkalaaseshamasnan

brahmaamdaamtargrhapatiriva svaatmayaagam karoshi || ~2~7 ||

 

krtvaa naktam‍dinamiva jagadbeejamaavyaktikam ya-

-ttatraivaamtardinakara tathaa braahmamanyattatoఽlpam |

daivam pitryam kramaparigatam maanusham chaalpamalpam

kurvankakurvankalayasi jagatpanchadhaavartanaabhih || ~2~8 ||

 

tattvaaloke tapana sudine ye param samprabuddhaah

ye vaa chittopasamarajaneeyoganidraamupetaah |

teఽhoraatroparamaparamaanamdasandhyaasu sauram

bhittvaa jyotih paramaparamam yaamti nirvaanasamj~nam || ~2~9 ||

 

aabrahmedam navamiva jagajjamgamasthaavaraamtam

sarge sarge visrjasi rave gobhirudriktasomaih |

deeptaih pratyaaharasi cha laye tadyathaayoni bhooyah

sargaamtaadau prakatavibhavaam darsayanrasmileelaam || ~3~0 ||

 

sritvaa nityopachitamuchitam brahmatejah prakaasam

roopam sargasthitilayamuchaa sarvabhooteshu madhye |

amtevaasishviva sugurunaa yah parokshah prakrtyaa

pratyakshoఽsau jagati bhavataa darsitah svaatmanaatmaa || ~3~1 ||

 

lokaah sarve vapushi niyatam te sthitaastvam cha teshaa-

-mekaikasminyugapadaguno visvahetorguneeva |

itthambhoote bhavati bhagavanna tvadanyoఽsmi satyam

kim tu j~nastvam paramapurushoఽham prakrtyaiva chaaj~nah || ~3~2 ||

 

samkalpechchaadyakhilakaranapraanavaanyo varenyaah

sampannaa me tvadabhinavanaajjanma chedam saranyam |

manye chaastam jigamishu sanaih punyapaapadvayam ta-

-dbhaktisraddhe tava charanayoranyathaa no bhavetaam || ~3~3 ||

 

satyam bhooyo jananamarane tvatprapanneshu na sta-

-statraapyekam tava nutiphalam janma yaache tadittham |

trailokyesah sama iva parah punyakaayoఽpyayonih

samsaaraabdhau plava iva jagattaaranaaya sthirah syaam || ~3~4 ||

 

saushumnena tvamamrtapathenaitya seetaamsubhaavam

pushnaasyagre suranarapitrun saamtabhaabhih kalaabhih |

paschaadambho visasi vividhaaschaushadheestadgatoఽpi

preenaasyevam tribhuvanamataste jaganmitrataarka || ~3~5 ||

 

mamdaakraamte tamasi bhavataa naatha doshaavasaane

naamtarleenaa mama matiriyam gaadhanidraam jahaati |

tasmaadastamgamitatamasaa padmineevaatmabhaasaa

saureetyeshaa dinakara param neeyataamaasu bodham || ~3~6 ||

 

yena graaseekrtamiva jagatsarvamaaseettadastam

dhvaamtam neetvaa punarapi vibho taddayaaghraatachittah |

dhatse naktam‍dinamapi gatee suklakrishne vibhajya

traataa tasmaadbhava paribhave dushkrte meఽpi bhaano || ~3~7 ||

 

aasamsaaropachitasadasatkarmabamdhaasritaanaa-

-maadhivyaadhiprajanamaranakshutpipaasaarditaanaam |

mithyaaj~naanaprabalatamasaa naatha chaamdheekrtaanaam

tvam nastraataa bhava karunayaa yatra tatra sthitaanaam || ~3~8 ||

 

satyaasatyaskhalitavachasaam sauchalajjojjhitaanaa-

-maj~naanaanaamaphalasaphalapraarthanaakaataraanaam |

sarvaavasthaasvakhilavishayaabhyastakautoohalaanaam

tvam nastraataa bhava pitrtayaa bhogalolaarbhakaanaam || ~3~9 ||

 

yaavaddeham jarayati jaraa naamtakaadetya dootee

no vaa bheemastriphanabhujagaakaaradurvaarapaasah |

gaadham kamthe lagati sahasaa jeevitam lelihaana-

-staavadbhaktaabhayada sadayam sreyase nah praseeda || ~4~0 ||

 

visvapraanagrasanarasanaatopakopapragalbham

mrtyorvaktram dahananayanoddaamadamshtraakaraalam |

yaavadrshtvaa vrajati na bhiyaa panchataamesha kaaya-

-staavannityaamrtamaya rave paahi nah kaamdiseekaan || ~4~1 ||

 

sabdaakaaram viyadiva vapuste yajuhsaamadhaamnah

saptachchandaam‍syapi cha turagaa r~mmayam mamdalam cha |

evam sarvasrutimayatayaa maddayaanugrahaadvaa

kshipram mattah krpanakarunaakramdamaakarnayemam || ~4~2 ||

 

naasam naasmachcharanasaranaa yaamtyapi grasyamaanaa

devairittham sitamiva yaso darsayansvam trilokyaam |

manye somam kshatatanumamaagarbhavrddhyaa vivasvan

suklachchaayaam nayasi sanakaih svaam sushumnaamsubhaasaa || ~4~3 ||

 

aastaam janmaprabhrti bhavatah sevanam taddhi loke

vaachyam kenaaparimitaphalam bhuktimuktiprakaaram |

jyotirmaatram smrtipathamito jeevitaamteఽpi bhaasva-

-nnirvaanaaya prabhavasi sataam tena te kah samoఽnyah || ~4~4 ||

 

apratyakshatridasabhajanaadyatparoksham phalam ta-

-tpumsaam yuktam bhavati hi samam kaaranenaiva kaaryam |

pratyakshastvam sakalajagataam yatsamaksham phalam me

yushmadbhakteh samuchitamatastattu yaache yathaa tvaam || ~4~5 ||

 

ye chaarogyam disati bhagavaansevitoఽpyevamaahu-

-ste tattvaj~naa jagati subhagaa bhogayogapradhaanaah |

bhuktermukterapi cha jagataam yachcha poornam sukhaanaam

tasyaanyoఽrkaadamrtavapushah ko hi naamaastu daataa || ~4~6 ||

 

hitvaa hitvaa guruchapalataamapyanekaannijaarthaa-

-nyairekaartheekrtamiva bhavatsevanam matpriyaartham |

teshaamichchaamyupakrtimaham svemdriyaanaam priyaanaa-

-maadau tasmaanmama dinapate dehi tebhyah prasaadam || ~4~7 ||

 

kim tannaamochcharati vachanam yasya nochchaarakastvam

kim tadvaachyam sakalavachasaam visvamoorte na yattvam |

tasmaaduktam yadapi tadapi tvannutau bhaktiyogaa-

-dasmaabhistadbhavatu bhagavamstvatprasaadena dhanyam || ~4~8 ||

 

yaa pamthaanam disati sisiraadyuttaram devayaanam

yaa vaa krishnam pitrpathamatho dakshinam praavrdaadyam |

taabhyaamanyaa vishuvadabhijinmadhyamaa krtyasoonyaa

dhanyaa kaaschitprakrtipurushaavamtaraa meఽstu vrttih || ~4~9 ||

 

sthitvaa kimchinmana iva pibansetubamdhasya madhye

praapyopeyam dhrvapadamatho vyaktamuddaalya taalu |

satyaadoordhvam kimapi paramam vyoma somaagnisoonyam

gachcheyam tvaam surapitrgatee chaamtaraa brahmabhootah || ~5~0 ||

 

sarvaatmatvam savituriti yo vaa~mmanahkaayabuddhyaa

raagadveshopasamasamataayogamevaarurukshuh |

dharmaadharmagrasanarasanaamuktaye yuktiyuktaam

sa sreesaambah stutimiti raveh svaprasaamtaam chakaara || ~5~1 ||

 

bhaktisraddhaadyakhilataruneevallabhenedamuktam

sreesaambena prakatagahanam stotramadhyaatmagarbham |

yah saavitram pathati niyatam svaatmavatsarvalokaa-

-npasyansoఽmte vrajati sukavanmamdalam chandarasmeh || ~5~2 ||

 

iti paramarahasyaslokapanchaasadeshaa

tapananavanapunyaa saagamabrahmacharchaa |

haratu duritamasmadvarnitaakarnitaa vo

disatu cha subhasiddhim maatrvadbhaktibhaajaam || ~5~3 ||

 

sreesvaatmasamvidabhinnaroopashivaarpanamastu |

samaaptam chedam saambapanchaasikaasaastram ||

 

iti saambapraneetaa saambapanchaasikaa sampoornaa ||