WhatsApp Icon
Hundi Icon

aruna prasnah

 

(tai.aa.~1.~0.~0)

om bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagmsastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu ||

om saanti: saanti: saanti: || ~1-~0-~0

 

om bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagmsastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu |

aapamaapaamapah sarvaa”: |

asmaadasmaaditoఽmuta: || ~1 || ~1-~1-~1

 

agnirvaayuscha suryascha |

saha saocharaskararddhiyaa |

vaayvasvaa rasmipatayah |

maree”chyaatmaano adruhah |

deveerbhuvanasoovareeh |

putravatvaaya me suta |

mahaanaamneermahaamaanaah |

mahaso mahasassva: |

deveeh parjanyasoovareeh |

putravatvaaya me suta || ~2 || ~1-~1-~2

 

apaasnyushnimapaa raksha: |

apaasnyushnimapaaragham” |

apaa”ghraamapa chaavartim” |

apadeveerito hita |

vajrao deveerajeetaag‍scha |

bhuvanam devasoovareeh |

aadityaanaditim deveem |

yoninordhvamudeeshata |

shivaanassantamaa bhavantu |

divyaa aapa oshadhayah |

sumrdeekaa sarasvati |

maa te vyoma saodrsi || ~3 || ~1-~1-~3

 

smrti: pratyakshamaitihyam” |

anumaanaschatushtayam |

etairaadityamandalam |

sarvaireva vidhaa”syate |

sooryo mareechimaadatte |

sarvasmaa”dbhuvanaadadhi |

tasyaah paakaviseshena |

smrtam kaalaviseshanam |

nadeeva prabhavaatkaachit |

akshayyaa”tsyandate yathaa || ~4 || ~1-~2-~1

 

taannadyoఽbhisamaayanti |

sorussatee na nivartate |

evannaanaasamutthaanaah |

kaalaassaovatsaragg sritaah |

anusascha mahasascha |

sarve samavayantritam |

satai”ssarvaissamaavishtah |

oorussanna nivartate |

adhisamvatsaram vidyaat |

tadeva lakshane || ~5 || ~1-~2-~2

 

anubhischa mahadbhischa |

samaaroodhah pradrsyate |

samvatsarah pratyakshena |

naadhisatvah pradrsyate |

pataro viklidhah pi~mgah |

etadvarunalakshanam |

yatraitadupadrsyate |

sahasrao tatra neeyate |

ekagmhi siro naanaa mukhe |

krtsnam tadrtulakshanam || ~6 || ~1-~2-~3

 

ubhayatassapte”ndriyaani |

jalpitao tveva dihyate |

suklakrishne samvatsarasya |

dakshinavaamayoh paarsvayoh |

tasyaishaa bhavati |

sukram te anyadyajatam te anyat |

vishuroope ahanee dyaurivaasi |

visvaa hi maayaa avasi svadhaavah |

bhadraa te pooshanniha raatirastviti |

naatra bhuvanam |

na pooshaa | na pasava: |

naadityassamvatsara eva pratyakshena priyatamam vidyaat |

etadvai samvatsarasya priyatamagm roopam |

yoఽsya mahaanartha utpatsyamaano bhavati |

idam punyam kurushveti |

tamaaharanam dadyaat || ~7 || ~1-~2-~4

 

saakaojaanaago saptathamaahurekajam |

shadudyamaa rshayo devajaa iti |

teshaamishtaani vihitaani dhaamasah |

sthaatre rejante vikrtaani roopasah |

ko nu maryaa amithitah |

sakhaa sakhaayamabraveet |

jahaako asmadeeshate |

yastityaaja sakhividago sakhaayam |

na tasya vaachyapi bhaago asti |

yadeego srnotyalakago srnoti || ~8 || ~1-~3-~1

 

na hi praveda sukrtasya panthaamiti |

rturrtunaa nudyamaanah |

vinanaadaabhidhaavah |

shashtischa trigmsakaa valgaah |

suklakrishnau cha shaashtikau |

saaraagavastrairjaradakshah |

vasanto vasubhissaha |

saovatsarasya savituh |

praishakrtprathamah smrtah |

amoonaadayatetyanyaan || ~9 || ~1-~3-~2

 

amoog‍scha parirakshatah |

etaa vaachah prayujyante |

yatraitadupadrsyate |

etadeva vijaaneeyaat |

pramaanao kaalaparyaye |

viseshanam tu vakshyaamah |

rtoonaa”o tannibodhata |

suklavaasaa rudraganah |

greeshmenaaఽఽvartate saha |

nijahanprthiveegm sarvaam || ~1~0 || ~1-~3-~3

 

jyotishaa”ఽpratikhyena sah |

visvaroopaani vaasaagosi |

aadityaanaa”o nibodhata |

samvatsareenao karmaphalam |

varshaabhirdadataago saha |

aduhkho duhkhachakshuriva |

tadmaa peeta iva drsyate |

seetenaa”vyathayanniva |

rurudaksha iva drsyate |

hlaadayate” jvalataschaiva |

saamyataschaasya chakshushee |

yaa vai prajaa bhragg‍syante |

samvatsaraattaa bhragg‍syante |

yaa: pratitishthanti |

samvatsare taah pratitishthanti |

varshaabhya ityarthah || ~1~1 || ~1-~3-~4

 

akshidu:khotthitasyaiva |

viprasanne kaneenike |

aa~mkte chaadganam naasti |

rbhoonaa”o tannibodhata |

kanakaabhaani vaasaagosi |

ahataani nibhodata |

annamasneeta mrjmeeta |

aham vo jeevanapradah |

etaa vaachah prayujyante |

saradyatropadrsyate || ~1~2 || ~1-~4-~1

 

abhidhoonvantoఽbhighnanta iva |

vaatavanto marudganaah |

amuto jetumishumukhamiva |

sannaddhaassaha dadrse ha |

apadhvastairvastivarnairiva |

visikhaasa: kapardinah |

akruddhasya yotsyamaanasya |

kruddhasyeva lohinee |

hemataschakshushee vidyaat |

akshnayo”: kshipanoriva || ~1~3 || ~1-~4-~2

 

durbhiksham devalokeshu |

manoonaamudakam grhe |

etaa vaachah pravadanteeh |

vaidyuto yaanti saisireeh |

taa agnih pavamaanaa anvai”kshata |

iha jeevikaamaparipasyan |

tasyaishaa bhavati |

ihehavassvatapasah |

marutassuryatvachah |

sarma saprathaa aavrne || ~1~4 || ~1-~4-~3

 

atitaamraani vaasaagosi |

ashtivajrisataghni cha |

visve devaa vipraharanti |

agnijihvaa asaschata |

naiva devo na martyah |

na raajaa varuno vibhuh |

naagnirnendro na pavamaanah |

maatrkkachchana vidyate |

divyasyaikaa dhanuraartnih |

prthivyaamaparaa sritaa || ~1~5 || ~1-~5-~1

 

tasyendro vamriroopena |

dhanurjyaamachchinathsvayam |

tadindradhanurityajyam |

abhravarneshu chakshate |

etadeva samyorbaarhaspatyasya |

etadrudrasya dhanuh |

rudrasya tveva dhanuraartnih |

sira utpipesha |

sa pravargyoఽbhavat |

tasmaadyassapravargyena yaj~nena yajate |

rudrasya sa sira: pratidadhaati |

nainago rudra aaruko bhavati |

ya evam veda || ~1~6 || ~1-~5-~2

 

atyoordhvaakshoఽtiraschaat |

sisirah pradrsyate |

naiva roopam na vaasaagosi |

na chakshu: pratidrsyate |

anyonyao tu na higg sraatah |

satastaddevalakshanam |

lohitoఽkshni saaraseershnih |

sooryasyodayanam prati |

tvam karoshinya~njalikaam |

tvao karoshi nijaanukaam || ~1~7 || ~1-~6-~1

 

nijaanukaa me”nya~njalikaa |

amee vaachamupaasataamiti |

tasmai sarva rtavo namante |

maryaadaakaratvaatprapurodhaam |

braahmana aapnoti |

ya evam veda |

sa khalu samvatsara etaissenaaneebhissaha |

indraaya sarvaankaamaanabhivahati |

sa drapsah |

tasyaishaa bhavati || ~1~8 || ~1-~6-~2

 

avadrapso agosumateematishthat |

iyaanah krshno dasabhi: sahasrai”: |

aavartamindra: sachyaa dhamantam |

upasnuhi tam nrmanaamathadraamiti |

etayaivendrah salaavrkyaa saha |

asuraanparivrschati |

prthivyagosumatee |

taamanvavasthitah samvatsaro divam cha |

naivam vidushaaఽఽchaaryaa”ntevaasinau |

anyonyasmai” druhyaataam |

yo druhyati |

bhrasyate svargaallokaat |

ityrtumandalaani |

suryamandalaa”nyaakhyaayikaah |

ata oordhvagm sanirvachanaah || ~1~9 || ~1-~6-~3

 

aarogo bhraajah patara: pata~mgah |

svarnaro jyotisheemaan vibhaasah |

te asmai sarve divamaatapanti |

oorjam duhaanaa anapasphuranta iti |

kasyapoఽshtamah |

sa mahaamerum na jahaati |

tasyaishaa bhavati |

yatte silpao kasyapa rochanaavat |

indriyaavatpushkalam chitrabhaanu |

yasmintsuryaa arpitaassapta saakam || ~2~0 || ~1-~7-~1

 

tasminraajaanamadhivisrayemamiti |

te asmai sarve kasyapaajjyotirlabhante |

taansomah kasyapaadadhinirddhamati |

bhrastaakarmakrdivaivam |

praano jeevaaneendriyajeevaani |

sapta seershanyaah praanaah |

suryaa ityaachaaryaah |

apasyamahametaantsapta soo”ryaaniti |

pa~nchakarno vaatsyaayanah |

saptakarnascha plaakshih || ~2~1 || ~1-~7-~2 [~1~6*~3~3]

 

aanusravika eva nau kasyapa iti |

ubhau vedayite |

na hi sekumiva mahaamerum gantum |

apasyamahametatsuryamandalam parivartamaanam |

gaargyah praanatraatah |

gachchanta mahaamerum |

ekao chaajahatam |

bhraajapatarapata~mgaa nihane |

tishthannaatapanti |

tasmaadiha taptritapaah || ~2~2 || ~1-~7-~3

 

amutretare |

tasmaadihaataptritapaah |

teshaameshaa bhavati |

sapta suryaa divamanupravishtaah |

taananveti pathibhirdakshinaavaan |

te asmai sarve ghrtamaatapanti |

oorjam duhaanaa anapasphuranta iti |

saptartvijassuryaa ityaachaaryaah |

teshaameshaa bhavati |

sapta diso naanaasuryaah || ~2~3 || ~1-~7-~4

 

sapta hotaara rtvija: |

devaa aadityaa ye sapta |

tebhissomaabheerakshana iti |

tadapyaamnaayah |

digbhraajah rtoo”n karoti |

etayaivaavrtaa sahasrasuryataayaa iti vaisampaayanah |

tasyaishaa bhavati |

yaddyaava indra te satagmsatam bhoomee”: |

uta syuh |

natvaa vajrinsahasrago suryaa”: || ~2~4 || ~1-~7-~5

 

anunajaatamashta rodasee iti |

naanaali~mgatvaadrtoonaam naanaasuryatvam |

ashtau tu vyavasitaa iti |

suryamandalaanyashtaata oordhvam |

teshaameshaa bhavati |

chitram devaanaamudagaadaneekam |

chakshurmitrasya varunasyaagneh |

aapraa dyaavaaprthivee antariksham |

surya aatmaa jagatastasthushascheti || ~2~5 || ~1-~7-~6

 

kvedamabhrannivisate |

kvaayago samvatsaro mithah |

kvaahah kveyandeva raatree |

kva maasaa rtava: sritaah |

ardhamaasaa muhoortaah |

nimeshaastutibhissaha |

kvemaa aapo nivisante |

yadeeto yaanti samprati |

kaalaa apsu nivisante |

aapassurye samaahitaah || ~2~6 || ~1-~8-~1

 

abhraa”nyapah prapadyante |

vidyutsurye samaahitaa |

anavarne ime bhoomee |

iyam chaasau cha rodasee |

kigg‍svidatraantaraa bhootam |

yeneme vidhrte ubhe |

vishnunaa vidhrte bhoomee |

iti vatsasya vedanaa |

iraavatee dhenumatee hi bhootam |

sooyavasinee manushe dasasye” || ~2~7 || ~1-~8-~2

 

vyashtabhnaadrodasee vishnavete |

daadhartha prthiveemabhito mayookhai”: |

kim tadvishnorbalamaahuh |

kaa deepti: kim paraayanam |

eko yaddhaarayaddevah |

rejatee rodasee ubhe |

vaataadvishnorbalamaahuh |

aksharaa”ddeeptiruchyate |

tripadaaddhaarayaddevah |

yadvishnorekamuttamam || ~2~8 || ~1-~8-~3

 

agnayo vaayavaschaiva |

etadasya paraayanam |

prchchaami tvaa param mrtyum |

avamao madhyama~nchatum |

loka~ncha punyapaapaanaam |

etatprchchaami samprati |

amumaahuh param mrtyum |

pavamaanam tu madhyamam |

agnirevaavamo mrtyuh |

chandramaa”schaturuchyate || ~2~9 || ~1-~8-~4

 

anaabhogaah param mrtyum |

paapaassaoyanti sarvadaa |

aabhogaastveva samyanti |

yatra punyakrto janaah |

tato madhyamamaayanti |

chatumagnim cha samprati |

prchchaami tvaa paapakrtah |

yatra yaatayate yamah |

tvam nastadbrahman praboohi |

yadi ve”tthaaఽsato grhaan || ~3~0 || ~1-~8-~5

 

kasyapaaduditaassooryaah |

paapaannirghnanti sarvadaa |

rodasyorantardeseshu |

tatra nyasyante vaasavaih |

teఽsareeraah prapadyante |

yathaaఽpunyasya karmanah |

apaa”nyapaadakesaasah |

tatra teఽyonijaa janaah |

mrtvaa punarmrtyumaapadyante |

adyamaanaassvakarmabhih || ~3~1 || ~1-~8-~6

 

aasaatikaah krimaya iva |

tatah pooyante vaasavaih |

apaitam mrtyum jayati |

ya evam veda |

sa khalvaivao vidbraahmanah |

deerghasruttamo bhavati |

kasyapasyaatithissiddhagamanassiddhaagamanah |

tasyaishaa bhavati |

aa yasmi”nthsapta vaasavaah |

rohanti poorvyaa ruha: || ~3~2 || ~1-~8-~7

 

rshirha deerghasruttamah |

indrasya gharmo atithiriti |

kasyapah pasyako bhavati |

yatsarvam paripasyateeti saukshmyaat |

athaagnerashtapurushasya |

tasyaishaa bhavati |

agne naya supathaa raaye asmaan |

visvaani deva vayunaani vidvaan |

yuyodhyasmajjuhuraanamena: |

bhooyishthaante nama uktim vidhemeti || ~3~3 || ~1-~8-~8

 

agnischa jaatavedaascha |

sahojaa ajiraaprabhuh |

vaisvaanaro naryaapaascha |

pa~mktiraadhaascha saptamah

visarpevaaఽshtamoఽgneenaam |

eteఽshtau vasavah kshitaa iti |

yathartvevaagnerarchirvarnaviseshaah |

neelaarchischa peetakaa”rchischeti |

atha vaayorekaadasapurushasyaikaadasastreekasya |

prabhraajamaanaa vyavadaataah || ~3~4 || ~1-~9-~1

 

yaascha vaasukivaidyutaah |

rajataah parushaah syaamaah |

kapilaa atilohitaah |

oordhvaa avapatantaascha |

vaidyuta ityekaadasa |

nainam vaidyuto hinasti |

ya evam veda |

sa hovaacha vyaasah paaraasaryah |

vidyudvadhamevaaham mrtyumai”chchamiti |

na tvakaamagm hanti || ~3~5 || ~1-~9-~2

 

ya evam veda |

atha gandharvaganaah |

svaanabhraat |

a~mghaarirbambhaarih |

hastassuhastah |

krsaanurvisvaavasuh |

moordhanvaanthsoo”ryavarchaah |

krtirityekaadasa gandharvaganaah |

devaascha mahaadevaah |

rasmayascha devaa garagirah || ~3~6 || ~1-~9-~3

 

nainam garo hinasti |

ya evam veda |

gaureemimaaya salilaani takshatee |

ekapadee dvipadee saa chatushpadee |

ashtaapadee navapadee babhoovushee” |

sahasraaksharaa parame vyomanniti |

vaacho viseshanam |

atha nigadavyaakhyaataah |

taananukramishyaamah |

varaahavassavatapasah || ~3~7 || ~1-~9-~4

 

vidyunmahaso dhoopayah |

svaapayo grhamedhaa”schetyete |

ye chemeఽsimividvishah |

parjanyaassapta prthiveemabhivarshanti |

vrshtibhiriti |

etayaiva vibhaktivipareetaah |

saptabhirvaatairudeeritaah |

amoomllokaanabhivarshanti |

teshaameshaa bhavati |

samaanametadudakam || ~3~8 || ~1-~9-~5

 

uchchaityavachaahabhih |

bhoomio parjanyaa jinvanti |

divam jinvantyagnaya iti |

yadaksharam bhootakrtam |

visve devaa upaasate |

maharshimasya goptaaram” |

jamadagnimakurvata |

jamadagniraapyaayate |

chandobhischaturuttaraih |

raaj~nassomasya trptaasa: || ~3~9 || ~1-~9-~6

 

brahmanaa veeryaavataa |

shivaa na: pradiso disa: |

tachchaoyoraavrneemahe |

gaatum yaj~naaya |

gaatum yaj~napataye |

daivee”svastirastu nah |

svastirmaanushebhyah |

oordhvam jigaatu bheshajam |

sanno astu dvipade” |

sam chatushpade |

somapaa ~3 asomapaa ~3 iti nigadavyaakhyaataah || ~4~0 || ~1-~9-~7

 

sahasravrdiyam bhoomih |

param vyoma sahasravrt |

asvinaa bhujyoo naasatyaa |

visvasya jagataspatee |

jaayaa bhoomih patirvyoma |

mithunantaa aturyathuh |

putro brhaspatee rudrah |

saramaa iti streepumam |

sukram vaamanyadyajatam vaamanyat |

vishuroope ahanee dyauriva sthah || ~4~1 || ~1-~1~0-~1

 

visvaa hi maayaa avathah svadhaavantau |

bhadraa vaa”o pooshanaaviha raatirastu |

vaasaa”tyau chitrau jagato nidhaanau” |

dyaavaabhoomee charatha: sago sakhaayau |

taavasvinaa raasabhaa”svaa havao me |

subhaspatee aagatago sooryayaa saha |

tyugroha bhujyumasvinodameghe |

rayinna kaschinmamrvaam ~2 avaahaah |

tamoohathurnaubhiraa”tmanvateebhih |

antarikshaprudbhirapodakaabhih || ~4~2 || ~1-~1~0-~2

 

tisrah kshapastrirahaaఽtivrajadbhih |

naasatyaa bhujyumoohathuh pata~mgaih |

samudrasya dhanvannaardrasya paare |

tribheerathai”ssatapadbhi: shadasvai: |

savitaarao vitanvantam |

anubadhnaati saambarah |

aapapoorushambaraschaiva |

savitaaఽrepaso bhavat |

tyagm sutrptam viditvaiva |

bahusoma giram vasee || ~4~3 || ~1-~1~0-~3

 

anveti tugro vakriyaantam |

aayasooyaantsomatrpsushu |

sa samgraamastamo”dyoఽtyotah |

vaacho gaah pipaati tat |

sa tadgobhisstvaa”ఽtyetyanye |

rakshasaaఽnanvitaascha ye |

anveti parivrtyaaఽstah |

evametau stho asvinaa |

te ete dyu:prthivyoh |

aharahargarbhandadhaathe || ~4~4 || ~1-~1~0-~4

 

tayoretau vatsaavahoraatre |

prthivyaa aha: |

divo raatri: |

taa avisrshthau |

dampatee eva bhavatah |

tayoretau vatsau |

agnischaadityascha |

raatrervatsah |

sveta aadityah |

ahnoఽgnih || ~4~5 || ~1-~1~0-~5

 

taamro arunah |

taa avisrshtau |

dampatee eva bhavatah |

tayoretau vatsau |

vrtrascha vaidyutascha |

agnervrtrah |

vaidyuta aadityasya |

taa avisrshtau |

dampatee eva bhavatah |

tayoretau vatsau || ~4~6 || ~1-~1~0-~6

 

ushmaa cha neehaarascha |

vrtrasyoshmaa |

vaidyutasya neehaarah |

tau taaveva pratipadyete |

seyagm raatree garbhinee putrena samvasati |

tasyaa vaa etadulbanam” |

yadraatrau rasmaya: |

yathaa gorgarbhinyaa ulbanam” |

evametasyaa ulbanam” |

prajayishnuh prajayaa cha pasubhischa bhavati |

ya evam veda |

etamudyantamapiyantam cheti |

aadityah punyasya vatsah |

atha pavitraa~mgirasah || ~4~7 || ~1-~1~0-~7

 

pavitravanta: parivaajamaasate |

pitaishaa”o pratno abhirakshati vratam |

mahassamudram varunastirodadhe |

dheeraa ichchekurdharuneshvaarabham” |

pavitram te vitatao brahmanaspate” |

prabhurgaatraani paryeshi visvata: |

ataptatanoorna tadaamo asnute |

srtaasa idvahantastatsamaasata |

brahmaa devaanaa”m |

asatassadye tatakshuh || ~4~8 || ~1-~1~1-~1

 

rshayassaptaatrischa yat |

sarveఽtrayo agastyascha |

nakshatraissamkrtoఽvasan |

atha savitu: syaavaasvasyaaఽvartikaamasya |

amee ya rkshaa nihitaasa uchchaa |

naktao dadrsre kuhaachiddiveyuh |

adabdhaani varunasya vrataani |

vichaakasachchandramaa nakshatrameti |

tatsaviturvare”nyam |

bhargo devasya dheemahi || ~4~9 || ~1-~1~1-~2

 

dhiyo yo na: prachodayaa”t |

tatsaviturvrneemahe |

vayandevasya bhojanam |

sreshthagosarvadhaatamam |

turao bhagasya dheemahi |

apaagoohata savitaa trbheen |

sarvaa”ndivo andhasah |

naktanyaanyabhavandrse |

asthyasthnaa sambhavishyaamah |

naama naamaiva naama me” || ~5~0 || ~1-~1~1-~3

 

napug‍msakao pumaag‍mstryasmi |

sthaavaroఽsmyatha ja~mgamah |

yajeఽyakshi yashtaahe cha |

mayaa bhootaanyayakshata |

pasavo mama bhootaani |

anoobandhyoఽsmyaham vibhuh |

striyassateeh |

taa u me pug‍msa aahuh |

pasyadakshanvaannavichetadandhah |

kaviryah putrassa imaa chiketa || ~5~1 || ~1-~1~1-~4

 

yastaa vijaanaathsavituh pitaa sat |

andho manimavindat |

tamana~mguliraavayat |

agreevah pratyamu~nchat |

tamajihvaa asaschata |

oordhvamoolamavaakchaakham |

vrksham yo veda samprati |

na sa jaatu jana: sraddadhyaat |

mrtyurmaa maarayaaditih |

hasitag‍m rudita~mgeetam || ~5~2 || ~1-~1~1-~5

 

veenaapanavalaasitam |

mrta~njeevam cha yatkiochit |

a~mgaani sneva viddhi tat |

atrshyaggstrshya dhyaayat |

asmaajjaataa me mithoo charan |

putro nirrtyaa vaidehah |

achetaa yascha chetanah |

sa tam manimavindat |

soఽna~mguliraavayat |

soఽgreevah pratyamu~nchat || ~5~3 || ~1-~1~1-~6

 

soఽjihvo asaschata |

naitamrshim viditvaa nagaram praviset |

yadi praviset |

mithau charitvaa praviset |

tathsambhavasya vratam |

aatamagne rathantishtha |

ekaa”svamekayojanam |

ekachakramekahuram |

vaatadhraajigatim vibho |

na rishyati na vyathate || ~5~4 || ~1-~1~1-~7

 

naasyaaksho yaatu sajjati |

yachchvetaa”nrohitaag‍mschaagneh |

rathe yuktvaaఽdhitishthati |

ekayaa cha dasabhischa svabhoote |

dvaabhyaamishtaye vig‍msatyaa cha |

tisrbhischa vahase trig‍msataa cha |

niyudbhirvaayavihitaa vimu~ncha || ~5~5 || ~1-~1~1-~8

 

aatanushva pratanushva |

uddhamaaఽఽdhama sandhama |

aaditye chandravarnaanaam |

garbhamaadhehi yah pumaan |

itassiktag‍m suryagatam |

chandramase rasa~mkrdhi |

vaaraada~njanayaagreఽgnim |

ya eko rudra uchyate |

asaokhyaataassahasraani |

smaryate na cha drsyate || ~5~6 || ~1-~1~2-~1

 

evametannibodhata |

aamandrairindra haribhih |

yaahi mayooraromabhih |

maa tvaa kechinniyemurinna paasinah |

dadhanveva taa ihi |

maa mandrairindra haribhih |

yaami mayooraromabhih |

maa maa kechinnyemurinna paasinah |

nidhanveva taam ~2 imi |

anubhischa mahadbhischa || ~5~7 || ~1-~1~2-~2

 

nighrshvairasamaayutaih |

kaalairharitvamaapannaih |

indraayaahi sahasrayuk |

agnirvibhraashtivasanah |

vaayussvetasikadrukah |

saovathsaro vishoovarnai: |

nityaasteఽnucharaastava |

subrahmanyog‍m subrahmanyog‍m subrahmanyom |

indraagachcha hariva aagachcha medhaatitheh |

mesha vrshanasvasya mene || ~5~8 || ~1-~1~2-~3

 

gauraavaskandinnahalyaayai jaara |

kausikabraahmana gautamabruvaana |

arunaasvaa ihaagataah |

vasavah prthivikshita: |

ashtau digvaasasoఽgnaya: |

agnischa jaatavedaa”schetyete |

taamraasvaa”staamrarathaah |

taamravarnaa”stathaaఽsitaah |

dandahastaa”: khaadagdatah |

ito rudraa”: paraa~mgataah || ~5~9 || ~1-~1~2-~4

 

uktagg‍ sthaanam pramaana~ncha pura ita |

brhaspatischa savitaa cha |

visvaroopairihaagataam |

rathenodakavartmanaa |

apsushaa iti taddvayoh |

ukto vesho vaasaag‍msi cha |

kaalaavayavaanaamita: prateechyaa |

vaasaatyaa ityasvinoh |

koఽntarikshe sabda~mkaroteeti |

vaasishthau rauhino meemaag‍msaa~nchakre |

tasyaishaa bhavati |

vaasreva vidyuditi |

brahmana udaranamasi |

brahmana udeeranamasi |

brahmana aastaranamasi |

brahmana upastaranamasi || ~6~0 || ~1-~1~2-~5

 

ashtayoneemashtaputraam |

ashtapatneemimaam mahee”m |

aham veda na me mrtyuh |

nachaamrtyuraghaaఽharat |

ashtayo”nyashtaputram |

ashtapadidamantariksham |

aham veda na me mrtyuh |

nachaamrtyuraghaaఽharat |

ashtayoneemashtaputraam |

ashtapatneemamoondivam” || ~6~1 || ~1-~1~3-~1

 

aham veda na me mrtyuh |

nachaamrtyuraghaaఽఽharat |

sutraamaanam maheemooshu |

aditirdyauraditirantariksham |

aditirmaataa sa pitaa sa putrah |

visve devaa aditi: pa~nchajanaa”: |

aditirjaatamaditirjanitvam |

ashtau putraaso aditeh |

ye jaataastanva: pari |

devaam ~2 upapraitsaptabhi: || ~6~2 || ~1-~1~3-~2

 

paraa maartaandamaasyat |

saptabhi: putrairaditih |

upapraitpoorvyao yugam” |

prajaayai mrtyave tat |

paraa maartaandamaabharaditi |

taananukramishyaamah |

mitrascha varunascha |

dhaataa chaa”ryaamaa cha |

ag‍msascha bhagascha |

indrascha vivasvaag‍mschetyete |

hiranyagarbho hag‍msassuchishat |

brahmajaj~naanam taditpadamiti |

garbhah praajaapatyah |

atha purushah saptapurushah || ~6~3 || ~1-~1~3-~3

 

yoఽsau tapannudeti |

sa sarveshaam bhootaanaa”o praanaanaadaayodeti |

maa me” prajayaa maa pasoonaam |

maa mama praanaanaadaayodagaah |

asau yo”ఽstameti |

sa sarveshaam bhootaanaa”o praanaanaadaayaastameti |

maa me” prajayaa maa pasoonaam |

maa mama praanaanaadaayaaఽsta~mgaah |

asau ya aapooryati |

sa sarveshaam bhootaanaa”o praanairaapooryati || ~6~4 || ~1-~1~4-~1

 

maa me” prajayaa maa pasoonaam |

maa mama praanairaapoorishthaah |

asau yoఽpaksheeyati |

sa sarveshaam bhootaanaa”o praanairapaksheeyati |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaksheshthaah |

amooni nakshatraani |

sarveshaam bhootaanaa”o praanairapaprasarpanti chothsarpanti cha |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpata mothsrpata || ~6~5 || ~1-~1~4-~2

 

ime maasaa”schaardhamaasaascha |

sarveshaam bhootaanaa”o praanairapaprasarpanti chothsarpanti cha |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpata mothsrpata |

ima rtava: |

sarveshaam bhootaanaa”o praanairapaprasarpanti chothsarpanti cha |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpata mothsrpata |

ayag‍m saovathsarah |

sarveshaam bhootaanaa”o praanairapaprasarpati chothsarpati cha || ~6~6 || ~1-~1~4-~3

 

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpa mothsrpa |

idamaha: |

sarveshaam bhootaanaa”o praanairapaprasarpati chothsarpati cha |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpa mothsrpa |

iyag‍mraatri: |

sarveshaam bhootaanaa”o praanairapaprasarpati chothsarpati cha |

maa me” prajayaa maa pasoonaam |

maa mama praanairapaprasrpa mothsrpa |

om bhoorbhuvassva: |

etadvo mithunam maano mithunag‍m reedhvam || ~6~7 || ~1-~1~4-~4

 

athaadityasyaashtapurushasya |

vasoonaamaadityaanaag‍ sthaane svatejasaa bhaani |

rudraanaamaadityaanaag‍ sthaane svatejasaa bhaani |

aadityaanaamaadityaanaag‍ sthaane svatejasaa bhaani |

sataag‍msatyaanaam |

aadityaanaag‍ sthaane svatejasaa bhaani |

abhidhoonvataamabhighnataam |

vaatavataam marutaam |

aadityaanaag‍ sthaane svatejasaa bhaani |

rbhoonaamaadityaanaag‍ sthaane svatejasaa bhaani |

visveshaa”ndevaanaam |

aadityaanaag‍ sthaane svatejasaa bhaani |

samvathsarasya savituh |

aadityasya sthaane svatejasaa bhaani |

om bhoorbhuvassva: |

rasmayo vo mithunam maa no mithunag‍m reedhvam || ~6~8 || ~1-~1~5-~1

 

aarogasya sthaane svatejasaa bhaani |

bhraajasya sthaane svatejasaa bhaani |

patarasya sthaane svatejasaa bhaani |

pata~mgasya sthaane svatejasaa bhaani |

svarnarasya sthaane svatejasaa bhaani |

jyotisheematasya sthaane svatejasaa bhaani |

vibhaasasya sthaane svatejasaa bhaani |

kasyapasya sthaane svatejasaa bhaani |

om bhoorbhuvassva: |

aapo vo mithunam maa no mithunag‍m reedhvam || ~6~9 || ~1-~1~6-~1

 

atha vaayorekaadasapurushasyaikaadasastreekasya |

prabhraajamaanaanaag‍m rudraanaag sthaane svatejasaa bhaani |

vyavadaataanaag‍m rudraanaag sthaane svatejasaa bhaani |

vaasukivaidyutaanaag‍m rudraanaag sthaane svatejasaa bhaani |

rajataanaag‍m rudraanaag sthaane svatejasaa bhaani |

parushaanaag‍m rudraanaag sthaane svatejasaa bhaani |

syaamaanaag‍m rudraanaag sthaane svatejasaa bhaani |

kapilaanaag‍m rudraanaag sthaane svatejasaa bhaani |

atilohitaanaag‍m rudraanaag sthaane svatejasaa bhaani |

oordhvaanaag‍m rudraanaag sthaane svatejasaa bhaani || ~7~0 || ~1-~1~7-~1

 

avapatantaanaag‍m rudraanaag sthaane svatejasaa bhaani |

vaidyutaanaag‍m rudraanaag sthaane svatejasaa bhaani |

prabhraajamaaneenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

vyavadaateenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

vaasukivaidyuteenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

rajataanaag‍m rudraaneenaag sthaane svatejasaa bhaani |

parushaanaag‍m rudraaneenaag sthaane svatejasaa bhaani |

syaamaanaag‍m rudraaneenaag sthaane svatejasaa bhaani |

kapilaanaag‍m rudraaneenaag sthaane svatejasaa bhaani |

atilohiteenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

oordhvaanaag‍m rudraaneenaag sthaane svatejasaa bhaani |

avapatanteenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

vaidyuteenaag‍m rudraaneenaag sthaane svatejasaa bhaani |

om bhoorbhuvassva: |

roopaani vo mithunam maa no mithunag‍m reedhvam || ~7~1 || ~1-~1~7-~2

 

athaagnerashtapurushasya |

agneh poorvadisyasya sthaane svatejasaa bhaani |

jaatavedasa upadisyasya sthaane svatejasaa bhaani |

sahojaso dakshinadisyasya sthaane svatejasaa bhaani |

ajiraaprabhava upadisyasya sthaane svatejasaa bhaani |

vaisvaanarasyaaparadisyasya sthaane svatejasaa bhaani |

naryaapasa upadisyasya sthaane svatejasaa bhaani |

pa~mktiraadhasa udagdisyasya sthaane svatejasaa bhaani |

visarpina upadisyasya sthaane svatejasaa bhaani |

om bhoorbhuvassva: |

diso vo mithunam maa no mithunag‍m reedhvam || ~7~2 || ~1-~1~8-~1

 

dakshinapoorvasyaandisi visarpee narakah |

tasmaannah paripaahi |

dakshinaasyaandisyavisarpee narakah |

tasmaannah paripaahi |

uttarapoorvasyaandisi vishaadee narakah |

tasmaannah paripaahi |

uttaraaparasyaandisyavishaadee narakah |

tasmaannah paripaahi |

aayasminthsapta vaasavaa indriyaani satakratavityete || ~7~3 || ~1-~1~9-~1

 

indraghoshaa vo vasubhih purastaadupadadhataam |

manojavaso vah pitrbhirdakshinata upadadhataam |

prachetaa vo rudraih paschaadupadadhataam |

visvakarmaa va aadityairuttarata upadadhataam |

tvashtaa vo roopairuparishtaadupadadhataam |

samj~naanam vah paschaaditi |

aadityassarvoఽgnih prthivyaam |

vaayurantarikshe |

sooryo divi |

chandramaa dikshu |

nakshatraani svaloke |

evaa hyeva |

evaa hyagne |

evaa hi vaayo |

evaa hee”ndra |

evaa hi pooshan |

evaa hi devaah || ~7~4 || ~1-~2~0-~1

 

aapamaapaamapah sarvaa”: |

asmaadasmaaditoఽmuta: |

agnirvaayuscha suryascha |

saha sa~nchaskararddhiyaa |

vaayvasvaa rasmipatayah |

maree”chyaatmaano adruhah |

deveerbhuvanasoovareeh |

putravattvaaya me suta |

mahaanaamneermahaamaanaah |

mahaso mahasassva: || ~7~5 || ~1-~2~1-~1

 

deveeh parjanyasoovareeh |

putravattvaaya me suta |

apaaఽsnyushnimapaaraksha: |

apaaఽsnyushnimapaaragham” |

apaa”ghraamapachaaఽvartim” |

apadeveerito hita |

vajrandeveerajeetaag‍mscha |

bhuvanandevasoovareeh |

aadityaanaditindeveem |

yoninordhvamudeeshata || ~7~6 || ~1-~2~1-~2

 

bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagm sastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu ||

ketavo arunaasascha |

rshayo vaatarasanaah |

pratishthaag‍m satadhaa hi |

samaahitaaso sahasradhaayasam |

shivaa nassantamaa bhavantu |

divyaa aapa oshadhayah |

sumrdeekaa sarasvati |

maa te vyoma saodrsi || ~7~7 || ~1-~2~1-~3

 

yoఽpaam pushpao veda |

pushpavaan prajaavaa”n pasumaan bhavati |

chandramaa vaa apaam pushpam” |

pushpavaan prajaavaa”n pasumaan bhavati |

ya evam veda |

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

agnirvaa apaamaayatanam |

aayatanavaan bhavati |

yo”ఽgneraayatanao veda || ~7~8 || ~1-~2~2-~1

 

aayatanavaan bhavati |

aapo vaa agneraayatanam |

aayatanavaan bhavati |

ya evam veda |

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

vaayurvaa apaamaayatanam |

aayatanavaan bhavati |

yo vaayoraayatanao veda |

aayatanavaan bhavati || ~7~9 || ~1-~2~2-~2

 

aapo vai vaayoraayatanam |

aayatanavaan bhavati |

ya evam veda |

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

asau vai tapannapaamaayatanam |

aayatanavaan bhavati |

yoఽmushya tapata aayatanao veda |

aayatanavaan bhavati |

aapo vaa amushya tapata aayatanam || ~8~0 || ~1-~2~2-~3

 

aayatanavaan bhavati |

ya evam veda |

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

chandramaa vaa apaamaayatanam |

aayatanavaan bhavati |

yaschandramasa aayatanao veda |

aayatanavaan bhavati |

aapo vai chandramasa aayatanam|

aayatanavaan bhavati || ~8~1 || ~1-~2~2-~4

 

ya evam veda |

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

nakshatraani vaa apaamaayatanam |

aayatanavaan bhavati |

yo nakshatraanaamaayatanao veda |

aayatanavaan bhavati |

aapo vai nakshatraanaamaayatanam |

aayatanavaan bhavati |

ya evam veda || ~8~2 || ~1-~2~2-~5

 

yoఽpaamaayatanao veda |

aayatanavaan bhavati |

parjanyo vaa apaamaayatanam |

aayatanavaan bhavati |

yah parjanyasyaayatanao veda |

aayatanavaan bhavati |

aapo vai parjanyasyaaఽఽyatanam |

aayatanavaan bhavati |

ya evam veda |

yoఽpaamaayatanao veda || ~8~3 || ~1-~2~2-~6

 

aayatanavaan bhavati |

saovathsaro vaa apaamaayatanam |

aayatanavaan bhavati |

yassaovathsarasyaayatanao veda |

aayatanavaan bhavati |

aapo vai saovathsarasyaaఽఽyatanam |

aayatanavaan bhavati |

ya evam veda |

yo”ఽpsu naavao pratishthitaao veda |

pratyeva tishthati || ~8~4 || ~1-~2~2-~7

 

ime vai lokaa apsu pratishthitaah |

tadeshaaఽbhyanoo”ktaa |

apaag‍m rasamudayag‍m san |

surye sukrag‍m samaabhrtam |

apaag‍m rasasya yo rasa: |

tam vo grhnaamyuttamamiti |

ime vai lokaa apaag‍m rasa: |

teఽmushminnaaditye samaabhrtaah |

jaanudaghneemuttaravedee~mkhaatvaa |

apaam poorayitvaa gulphadaghnam || ~8~5 || ~1-~2~2-~8

 

pushkaraparnaih pushkaradandaih pushkaraischa sagg‍steerya |

tasminvihaayase |

agnim praneeyopasamaadhaaya |

brahmavaadino vadanti |

kasmaa”tpraneeteఽyamagnischeeyate” |

saapraneeteఽyamapsu hyaya~ncheeyate” |

asau bhuvaneఽpyanaahitaagniretaah |

tamabhita etaa abeeshtakaa upadadhaati |

agnihotre darsapoornamaasayo”: |

pasubandhe chaaturmaasyeshu || ~8~6 || ~1-~2~2-~9

 

atho aahuh |

sarveshu yaj~nakratushviti |

etaddha sma vaa aahussandilaah |

kamagni~nchinute |

satriyamagni~nchinvaanah |

saovathsaram pratyakshena |

kamagni~nchinute |

saavitramagni~nchinvaanah |

amumaadityam pratyakshena |

kamagni~nchinute || ~8~7 || ~1-~2~2-~1~0

 

naachiketamagni~nchinvaanah |

praanaanpratyakshena |

kamagni~nchinute |

chaaturhotriyamagni~nchinvaanah |

brahma pratyakshena |

kamagni~nchinute |

vaisvasrjamagni~nchinvaanah |

sareeram pratyakshena |

kamagni~nchinute |

upaanuvaakyamaasumagni~nchinvaanah || ~8~8 || ~1-~2~2-~1~1

 

imaamllokaanpratyakshena |

kamagni~nchinute |

imamaarunaketukamagni~nchinvaanah iti |

ya evaasau |

itaschaamutaschaaఽvyateepaatee |

tamiti |

yo”ఽgnermithooyaa veda |

mithunavaanbhavati |

aapo vaa agnermithooyaah |

mithunavaanbhavati |

ya evam veda || ~8~9 || ~1-~2~2-~1~2

 

aapo vaa idamaasanthsalilameva |

sa prajaapatireka: pushkaraparne samabhavat |

tasyaantarmanasi kaamassamavartata |

idag‍m srjeyamiti |

tasmaadyatpurusho manasaaఽbhigachchati |

tadvaachaa vadati |

tatkarmanaa karoti |

tadeshaaఽbhyanoo”ktaa |

kaamastadagre samavartataadhi |

manaso reta: prathamam yadaasee”t || ~9~0 || ~1-~2~3-~1

 

sato bandhumasati niravindan |

hrdi prateeshyaa kavayo maneesheti |

upainantadupanamati |

yatkaamo bhavati |

ya evam veda |

sa tapoఽtapyata |

sa tapastaptvaa |

sareeramadhoonuta |

tasya yanmaag‍msamaasee”t |

tatoఽrunaah ketavo vaatarasanaa rshaya udatishthan || ~9~1 || ~1-~2~3-~2

 

ye nakhaa”: |

te vaikhaanasaah |

ye vaalaa”: |

te vaalakhilyaah |

yo rasa: |

soఽpaam |

antaratah koormam bhootag‍m sarpantam |

tamabraveet |

mama vaitva~mmaag‍msaa |

samabhoot || ~9~2 || ~1-~2~3-~3

 

netyabraveet |

poorvamevaahamihaasamiti |

tatpurushasya purushatvam |

sa sahasraseershaa purushah |

sahasraakshassahasrapaat |

bhootvodatishthat |

tamabraveet |

tvam vai poorvag‍m samabhooh |

tvamidam poorva: kurushveti |

sa ita aadaayaapa: || ~9~3 || ~1-~2~3-~4

 

a~njalinaa purastaadupaadadhaat |

evaahyeveti |

tata aaditya udatishthat |

saa praachee dik |

athaarunah keturdakshinata upaadadhaat |

evaahyagna iti |

tato vaa agnirudatishthat |

saa dakshinaa dik |

athaarunah ketuh paschaadupaadadhaat |

evaahi vaayo iti || ~9~4 || ~1-~2~3-~5

 

tato vaayurudatishthat |

saa prateechee dik |

athaarunah keturuttarata upaadadhaat |

evaaheendreti |

tato vaa indra udatishthat |

sodeechee dik |

athaarunah keturmadhya upaadadhaat |

evaahi pooshanniti |

tato vai pooshodatishthat |

seyandik || ~9~5 || ~1-~2~3-~6

 

athaarunah keturuparishtaadupaadadhaat |

evaahi devaa iti |

tato devamanushyaah pitara: |

gandharvaapsarasaschodatishthan |

sordhvaa dik |

yaa viprusho viparaapatan |

taabhyoఽsuraa rakshaag‍msi pisaachaaschodatishthan |

tasmaatte paraabhavan |

viprudbhyo hi te samabhavan |

tadeshaaఽbhyanoo”ktaa || ~9~6 || ~1-~2~3-~7

 

aapo ha yadbrhateergarbhaamaayan |

dakshandadhaanaa janayanteessvayaobhum |

tata imeఽddhyasrjyanta sargaa”: |

adbhyo vaa idag‍m samabhoot |

tasmaadidag‍m sarvao brahma svayaobhviti |

tasmaadidag‍m sarvag‍m sithilamivaaddhruvamivaabhavat |

prajaapatirvaava tat |

aatmanaatmaanao vidhaaya |

tadevaanupraavisat |

tadeshaaఽbhyanoo”ktaa || ~9~7 || ~1-~2~3-~8

 

vidhaaya lokaanvidhaaya bhootaani |

vidhaaya sarvaa”: pradiso disascha |

prajaapatih prathamajaa rtasya |

aatmanaatmaanamabhisamviveseti |

sarvamevedamaaptvaa |

sarvamavaruddhya |

tadevaanupravisati |

ya evam veda || ~9~8 || ~1-~2~3-~9

 

chatushtayya aapo grhnaati |

chatvaari vaa apaag‍m roopaani |

megho vidyut |

stanayitnurvrshtih |

taanyevaavarundhe |

aatapati varshyaa grhnaati |

taah purastaadupadadhaati |

etaa vai brahmavarchasyaa aapa: |

mukhata eva brahmavarchasamavarundhe |

tasmaa”nmukhato brahmavarchasitarah || ~9~9 || ~1-~2~4-~1

 

koopyaa grhnaati |

taa dakshinata upadadhaati |

etaa vai tejasvineeraapa: |

teja evaasya dakshinato dadhaati |

tasmaaddakshinoఽrdhastejasvitarah |

sthaavaraa grhnaati |

taah paschaadupadadhaati |

pratishthitaa vai sthaavaraah |

paschaadeva pratitishthati |

vahanteergrhnaati || ~1~0~0 || ~1-~2~4-~2

 

taa uttarata upadadhaati |

ojasaa vaa etaa vahanteerivodgateeriva aakoojateeriva dhaavanteeh |

oja evaasyo”ttarato dadhaati |

tasmaaduttaroఽrdha ojasvitarah |

saobhaaryaa grhnaati |

taa madhya upadadhaati |

iyam vai saobhaaryaah |

asyaameva pratitishthati |

palvalyaa grhnaati |

taa uparishtaadupaadadhaati || ~1~0~1 || ~1-~2~4-~3

 

asau vai palvalyaah |

amushyaameva pratitishthati |

dikshoopadadhaati |

dikshu vaa aapa: |

annao vaa aapa: |

adbhyo vaa anna~njaayate |

yadevaadbhyoఽnna~njaayate |

tadavarundhe |

tam vaa etamarunaah ketavo vaatarasanaa rshayoఽchinvan |

tasmaadaarunaketuka: || ~1~0~2 || ~1-~2~4-~4

 

tadeshaaఽbhyanoo”ktaa |

ketavo arunaasascha |

rshayo vaatarasanaah |

pratishthaag‍m satadhaahi |

samaahitaaso sahasradhaayasamiti |

satasaschaiva sahasrasascha pratitishthati |

ya etamagni~nchinute |

ya uchainamevam veda || ~1~0~3 || ~1-~2~4-~5

 

jaanudaghneemuttaravedee~mkhaatvaa |

apaam poorayati |

apaag‍m sarvatvaaya |

pushkaraparnag‍m rukmam purushamityupadadhaati |

tapo vai pushkaraparnam |

satyag‍m rukmah |

amrtao purushah |

etaavadvaavaa”sti |

yaavadetat |

yaavadevaasti || ~1~0~4 || ~1-~2~5-~1

 

tadavarundhe |

koormamupadadhaati |

apaameva medhamavarundhe |

atho” svargasya lokasya samashtyai |

aapamaapaamapassarvaa”: |

asmaadasmaaditoఽmuta: |

agnirvaayuscha suryascha |

sahasa~nchaskararddhiyaa iti |

vaayvasvaa rasmipatayah |

lokam prnachchidram prna || ~1~0~5 || ~1-~2~5-~2

 

yaastisrah paramajaah |

indraghoshaa vo vasubhirevaahyeveti |

pa~nchachitaya upadadhaati |

paa~mktoఽgnih |

yaavanevaagnih |

ta~nchinute |

lokamprnayaa dviteeyaamupadadhaati |

pa~nchapadaa vai viraat |

tasyaa vaa iyam paada: |

antarikshao paada: |

dyauh paada: |

disa: paada: |

parorajaa: paada: |

viraajyeva pratitishthati |

ya etamagni~nchinute |

ya uchainamevam veda || ~1~0~6 || ~1-~2~5-~3

 

agnim praneeyopasamaadhaaya |

tamabhita etaa abeeshtakaa upadadhaati |

agnihotre darsapoornamaasayo”: |

pasubandhe chaaturmaasyeshu |

atho aahuh |

sarveshu yaj~nakratushviti |

atha hasmaahaarunassvaayaobhuva: |

saavitrah sarvoఽgnirityananusha~mgam manyaamahe |

naanaa vaa eteshaa”o veeryaani |

kamagni~nchinute || ~1~0~7 || ~1-~2~6-~1

 

satriyamagni~nchinvaanah |

kamagni~nchinute |

saavitramagni~nchinvaanah |

kamagni~nchinute |

naachiketamagni~nchinvaanah |

kamagni~nchinute |

chaaturhotriyamagni~nchinvaanah |

kamagni~nchinute |

vaisvasrjamagni~nchinvaanah |

kamagni~nchinute || ~1~0~8 || ~1-~2~6-~2

 

upaanuvaakyamaasumagni~nchinvaanah |

kamagni~nchinute |

imamaarunaketukamagni~nchinvaana iti |

vrshaa vaa agnih |

vrshaano sagg‍sphaalayet |

hanyetaa”sya yaj~nah |

tasmaannaanushajya: |

sottaravedishu kratushu chinveeta |

uttaravedyaag‍m hyagnischeeyate” |

prajaakaamaschinveeta || ~1~0~9 || ~1-~2~6-~3

 

praajaapatyo vaa esho”ఽgnih |

praajaapatyaah prajaah |

prajaavaa”nbhavati |

ya evam veda |

pasukaamaschinveeta |

saoj~naanao vaa etatpasoonaam |

yadaapa: |

pasoonaameva saoj~naaneఽgni~nchinute |

pasumaanbhavati |

ya evam veda || ~1~1~0 || ~1-~2~6-~4

 

vrshtikaamaschinveeta |

aapo vai vrshti: |

parjanyo varshuko bhavati |

ya evam veda |

aamayaavee chinveeta |

aapo vai bheshajam |

bheshajamevaasmai karoti |

sarvamaayureti |

abhicharagg‍schinveeta |

vajro vaa aapa: || ~1~1~1 || ~1-~2~6-~5

 

vajrameva bhraatrvyebhya: praharati |

strnuta enam |

tejaskaamo yasaskaamah |

brahmavarchasakaamassvargakaamaschinveeta |

etaavadvaa vaa”sti |

yaavadetat |

yaavadevaasti |

tadavarundhe |

tasyaitadvratam |

varshati na dhaavet || ~1~1~2 || ~1-~2~6-~6

 

amrtao vaa aapa: |

amrtasyaanantarityai |

naapsu mootrapureesha~mkuryaat |

na nishtheevet |

na vivasanassnaayaat |

guhyo vaa esho”ఽgnih |

etasyaagneranatidaahaaya |

na pushkaraparnaani hiranyao vaaఽdhitishthe”t |

etasyaagneranabhyaarohaaya |

na koormasyaasneeyaat |

nodakasyaaghaatukaanyenamodakaani bhavanti |

aghaatukaa aapa: |

ya etamagni~nchinute |

ya uchainamevam veda || ~1~1~3 || ~1-~2~6-~7

 

imaanukao bhuvanaa seeshadhema |

indrascha visve cha devaah |

yaj~na~ncha nastanva~ncha prajaa~ncha |

aadityairindrassaha seeshadhaatu |

aadityairindrassagano marudbhi: |

asmaakao bhootvavitaa tanoonaa”m |

aaplavasva praplavasva |

aandee bhava ja maa muhuh |

sukhaadeendu:khanidhanaam |

pratimu~nchasva svaam puram || ~1~1~4 || ~1-~2~7-~1

 

mareechayassvaayambhuvaah |

ye sareeraanyakalpayan |

te te deha~mkalpayantu |

maa cha te khyaa sma teerishat |

uttishthata maa svapta |

agnimichchadhvao bhaarataah |

raaj~nassomasya trptaasa: |

suryena sayujoshasah |

yuvaa suvaasaa”: |

ashtaachakraa navadvaaraa || ~1~1~5 || ~1-~2~7-~2

 

devaanaao poorayodhyaa |

tasyaag‍m hiranmayah kosah |

svargo loko jyotishaaఽఽvrtah |

yo vai taa”o brahmano veda |

amrtenaaఽఽvrtaam pureem |

tasmai” brahma cha brahmaa cha |

aayuh keertio prajaandaduh |

vibhraajamaanaag‍m harineem |

yasasaa sampareevrtaam |

purag‍m hiranmayeem brahmaa || ~1~1~6 || ~1-~2~7-~3

 

vivesaaఽparaajitaa |

paraa~metyajyaamayee |

paraa~metyanaasakee |

iha chaamutra chaanveti |

vidvaandevaasuraanubhayaan |

yatkumaaree mandrayate |

yadyoshadyatpativrataa” |

arishtao yatki~ncha kriyate” |

agnistadanuvedhati |

asrtaasassrtaasascha || ~1~1~7 || ~1-~2~7-~4

 

yajvaano yeఽpyayajvana: |

svaryanto naape”kshante |

indramagni~ncha ye viduh |

sikataa iva saoyanti |

rasmibhissamudeeritaah |

asmaallokaadamushmaachcha |

rshibhiradaatprsnibhi |

apeta veeta vi cha sarpataata: |

yeఽtra stha puraanaa ye cha nootanaah |

ahobhiradbhiraktubhirvyaktam || ~1~1~8 || ~1-~2~7-~5

 

yamo dadaatvavasaanamasmai |

nr munantu nr paatvarya: |

akrshtaa ye cha krshtajaah |

kumaareeshu kaneeneeshu |

jaarineeshu cha ye hitaah |

reta: peetaa aandapeetaah |

a~mgaareshu cha ye hutaah |

ubhayaa”n putrapautrakaan |

yuveఽham yamaraajagaan |

sataminnu sarada: || ~1~1~9 || ~1-~2~7-~6

 

ado yadbrahma vilabam |

pitrnaa~ncha yamasya cha |

varunasyaasvinoragneh |

marutaa”~ncha vihaayasaam |

kaamaprayavanam me astu |

sa hyevaasmi sanaatanah |

iti naako brahmisravo raayo dhanam |

putraanaapo deveerihaahitaa || ~1~2~0 || ~1-~2~7-~7

 

visee”rshneeo grdhraseershnee~ncha |

apeto nirrtig‍m hathah |

paribaadhagg svetakuksham |

nija~mghag‍m sabalodaram |

sa taanvaachyaayayaa saha |

agne naasaya saodrsa: |

eershyaasooye bubhukshaam |

manyum krtyaa~ncha deedhire |

rathena kig‍msukaavataa |

agne naasaya saodrsa: || ~1~2~1 || ~1-~2~8-~1

 

parjanyaaya pragaayata |

divasputraaya meedhushe” |

sa no yavasamichchatu |

idam vacha: parjanyaaya svaraaje” |

hrdo astvantarantadyuyota |

mayobhoorvaato visvakrshtayassantvasme |

supippalaa oshadheerdevagopaah |

yo garbhamoshadheenaam |

gavaa”~mkrnotyarvataam |

parjanya: purusheenaa”m || ~1~2~2 || ~1-~2~9-~1

 

punarmaamaittvindriyam |

punaraayu: punarbhaga: |

punarbraahmanamaitu maa |

punardravinamaitu maa |

yanmeఽdya reta: prthiveemaskaan |

yadoshadheerapyasaradyadaapa: |

idantatpunaraadade |

deerghaayuttvaaya varchase |

yanme reta: prasichyate |

yanma aajaayate puna: |

tena maamamrta~mkuru |

tena suprajasa~mkuru || ~1~2~3 || ~1-~3~0-~1

 

adbhyastirodhaaఽjaayata |

tava vaisravanassadaa |

tirodhehi sapatnaanna: |

ye apoఽsnanti kechana |

tvaashtreem maayaam vai”sravanah |

rathag‍m sahasravandhuram |

puruschakrag‍m sahasraasvam |

aasthaayaayaahi no balim |

yasmai bhootaani balimaavahanti |

dhana~mgaavo hastihiranyamasvaan || ~1~2~4 || ~1-~3~1-~1

 

asaama sumatau yaj~niyasya |

sriyao bibhratoఽnnamukheem viraaja”m |

sudarsane cha kro~nche cha |

mainaage cha mahaagirau |

satadvaattaaragamantaa |

sag‍mhaaryannagarao tava |

iti mantraa”: |

kalpoఽta oordhvam |

yadi balig‍m hare”t |

hiranyanaabhaye vitudaye kauberaayaayam balih || ~1~2~5 || ~1-~3~1-~2

 

sarvabhootadhipataye nama iti |

atha balig‍m hrtvopatishtheta |

kshattram kshattram vai”sravanah |

braahmanaa vayagg‍smah |

namaste astu maa maa hig‍mseeh |

asmaatpravisyaannamaddheeti |

atha tamagnimaadadheeta |

yasminnetatkarma prayu~njeeta |

tirodhaa bhooh |

tirodhaa bhuva: || ~1~2~6 || ~1-~3~1-~3

 

tirodhaassva: |

tirodhaa bhoorbhuvassva: |

sarveshaam lokaanaamaadhipatye seedeti |

atha tamagnimindheeta |

yasminnetatkarma prayu~njeeta |

tirodhaa bhoossvaahaa” |

tirodhaa bhuvassvaahaa” |

tirodhaa svassvaahaa” |

tirodhaa bhoorbhuvassvassvaahaa” |

yasminnasya kaale sarvaa aahuteerhutaa bhaveyuh || ~1~2~7 || ~1-~3~1-~4

 

api braahmanamukheenaah |

tasminnahnah kaale prayu~njeeta |

parassuptajanaadvepi |

maasma pramaadyantamaadhyaapayet |

sarvaarthaa”: siddhyante |

ya evam veda |

kshudhyannidamajaanataam |

sarvaarthaa na siddhyante |

yaste vighaatuko bhraataa |

mamaantarhrdaye sritah || ~1~2~8 || ~1-~3~1-~5

 

tasmaa imamagrapinda~njuhomi |

sa me”ఽrthaanmaa vivadheet |

mayi svaahaa” |

raajaadhiraajaaya prasahyasaahine” |

namo vayam vai”sravanaaya kurmahe |

sa me kaamaankaamakaamaaya mahyam” |

kaamesvaro vai”sravano dadaatu |

kuberaaya vaisravanaaya |

mahaaraajaaya nama: |

ketavo arunaasascha |

rshayo vaatarasanaah |

pratishthaag‍m satadhaa hi |

samaahitaaso sahasradhaayasam |

shivaa nassantamaa bhavantu |

divyaa aapa oshadhayah |

sumrdeekaa sarasvati |

maa te vyoma saodrsi || ~1~2~9 || ~1-~3~1-~6

 

samvatsarametadvrata~ncharet |

dvau vaa maasau |

niyamassamaasena |

tasminniyamaviseshaah |

trishavanamudakopasparsee |

chaturthakaalapaanabhaktassyaat |

aharaharvaa bhaikshamasneeyaat |

audumbareebhih samidbhiragnio paricharet |

punarmaa maittvindriyamityetenaaఽnuvaakena |

uddhrtaparipootaabhiradbhih kaarya~mkurveeta || ~1~3~0 || ~1-~3~2-~1

 

asa~nchayavaan |

agnaye vaayave suryaaya |

brahmane prajaapataye |

chandramase nakshatrebhyah |

rtubhyassamvathsaraaya |

varunaayaarunaayeti vratahomaah |

pravargyavadaadesah |

arunaah kaa”ndarshayah |

aranyeఽdheeyeeran |

bhadram karnebhiriti dve japitvaa || ~1~3~1 || ~1-~3~2-~2

 

mahaanaamneebhirudakag‍m sagg‍sparsya |

tamaachaa”ryo dadyaat |

shivaa nassantametyosadheeraalabhate |

sumrdeeketi bhoomim |

evamapavarge |

dhenurdakshinaa |

kag‍msam vaasascha kshaumam |

anyadvaasuklam |

yathaasakti vaa |

evagg‍ svaadhyaayadharmena |

aranyeఽdheeyeeta |

tapasvee punyo bhavati tapasvee punyo bhavati || ~1~3~2 || ~1-~3~2-~3

 

bhadram karnebhih srnuyaama devaah |

bhadram pasyemaakshabhiryajatraah |

sthiraira~mgai”stushtuvaagmsastanoobhi: |

vyasema devahitao yadaayu: |

svasti na indro vrddhasravaah |

svasti na: pooshaa visvavedaah |

svasti nastaarkshyo arishtanemih |

svasti no brhaspatirdadhaatu ||

om saanti: saanti: saanti: ||