WhatsApp Icon
Hundi Icon

Shri shiva hrdayam

 

asya
sree
shivahrdayastotra
mahaamantrasya
vaamadeva
rshih
pamktyaischandhah
sreesaambasadaashiva
devataah
om
beejam
namah
saktih
shivaayeti
keelakam
mama
chaturvarga
phalaaptaye
sreesaambasadaashiva
hrdaya
mantra
jape
viniyogah |

rshyaadinyaasah |
vaamadeva
rshibhyo
namah
sirasi |
pamktyaischandase
namah
mukhe |
sreesaambasadaashivaaya
devataayai
namah
hrdi |
om
beejaaya
namah
guhye |
namah
saktaye
namah
paadayoh |
shivaayeti
keelakaaya
namah
naabhau |
viniyogaaya
namah
idi
karasampute |

karanyaasah |
om
sadaashivaaya
amgushthaabhyaam
namah |
nam
gamgaadharaaya
tarjaneebhyaam
namah |
mam
mrityunjayaaya
madhyamaabhyaam
namah |
sim
soolapaanaye
anaamikaabhyaam
namah |
vaam
pinaakapaanaye
kanishthikaabhyaam
namah |
yam
umaapataye
karatalakaraprshthaabhyaam
namah |

amganyaasah |
om
sadaashivaaya
hrdayaaya
namah |
nam
gamgaadharaaya
sirase
svaahaa |
mam
mrityunjayaaya
sikhaayai
vashat |
sim
soolapaanaye
kavachaaya
hum |
vaam
pinaakapaanaye
netratrayaaya
vaushat |
yam
umaapataye
astraaya
phat |
bhoorbhuvassuvaromitidigbhamdhah |

dhyaanam |
vaamaamkanyasta
vaametarakarakamalaayaastathaa
vaamahasta
nyastaa
raktotpalaayaah
stanaparivilasadvaamahasta
priyaayaah |
sarvaakalpaabhiraamo
dhrta
parasuh
mrgaabheeshtadah
kaamchanaabhah
dhyeyah
padmaasanasthah
smara
lalitavapuh
sampade
paarvateesah ||

stotram |
om
pranavo
me
sirah
paatu
maayaabeejam
sikhaam
mama |
praasaado
hrdayam
paatu
namo
naabhim
sadaaఽvatu ||
~1 ||

lingam
me
shivah
paayaadashtaarnam
sarvasandhishu |
dhrvah
paadayugam
paatu
katim
maayaa
sadaaఽvatu ||
~2 ||

namah
shivaaya
kamtham
me
siro
maayaa
sadaaఽvatu |
saktyashtaarnah
sadaa
paayaadaapaadatalamastakam ||
~3 ||

sarvadikshu
cha
varnavyaahrt
panchaarnah
paapanaasanah |
vaagbeejapoorvah
panchaarno
vaachaam
siddhim
prayachchatu ||
~4 ||

lakshmeem
disatu
lakshyaarthah
kaamaadya
kaamamichchatu |
paraapoorvastu
panchaarnah
paralokam
prayachchatu ||
~5 ||

moksham
disatu
taaraadyah
kevalam
sarvadaaఽvatu |
tryaksharee
sahitah
sambhuh
tridivam
samprayachchatu ||
~6 ||

saubhaagya
vidyaa
sahitah
saubhaagyam
me
prayachchatu |
shodaseesamputatah
sambhuh
sarvadaa
maam
prarakshatu ||
~7 ||

evam
dvaadasa
bhedaani
vidyaayaah
sarvadaaఽvatu |
sarvamantrasvaroopascha
shivah
paayaanniramtaram ||
~8 ||

yamtraroopah
shivah
paatu
sarvakaalam
mahesvarah |
shivasyapeetham
maam
paatu
gurupeethasya
dakshine ||
~9 ||

vaame
ganapatih
paatu
sreedurgaa
puratoఽvatu |
kshetrapaalah
paschime
tu
sadaa
paatu
sarasvatee ||
~1~0 ||

aadhaarasaktih
kaalaagnirudro
maamdooka
samj~nitah |
aadikoormo
varaahascha
anamtah
prthivee
tathaa ||
~1~1 ||

etaanmaam
paatu
peethaadhah
sthitaah
sarvatra
devataah |
mahaarnave
jalamaye
maam
paayaadamrtaarnavah ||
~1~2 ||

ratnadveepe
cha
maam
paatu
saptadveepesvarah
tathaa |
tathaa
hemagirih
paatu
girikaanana
bhoomishu ||
~1~3 ||

maam
paatu
namdanodyaanam
vaapikodyaana
bhoomishu |
kalpavrkshah
sadaa
paatu
mama
kalpasahetushu ||
~1~4 ||

bhoomau
maam
paatu
sarvatra
sarvadaa
manibhootalam |
grham
me
paatu
devasya
ratnanirmitamamdapam ||
~1~5 ||

aasane
sayane
chaiva
ratnasimhaasanam
tathaa |
dharmam
j~naanam
cha
vairaagyamaisvaryam
chaaఽnugachchatu ||
~1~6 ||

athaaఽj~naanamavairaagyamanaisvaryam
cha
nasyatu |
sattvarajastamaschaiva
gunaan
rakshamtu
sarvadaa ||
~1~7 ||

moolam
vidyaa
tathaa
kamdo
naalam
padmam
cha
rakshatu |
patraani
maam
sadaa
paatu
kesaraah
karnikaaఽvatu ||
~1~8 ||

mamdaleshu
cha
maam
paatu
somasuryaagnimamdalam |
aatmaaఽtmaanam
sadaa
paatu
amtaraatmaamtaraatmakam ||
~1~9 ||

paatu
maam
paramaatmaaఽpi
j~naanaatmaa
parirakshatu |
vaamaa
jyeshthaa
tathaa
sreshthaa
raudree
kaalee
tathaiva
cha ||
~2~0 ||

kalapoorvaa
vikaranee
balapoorvaa
tathaiva
cha |
balapramathanee
chaapi
sarvabhootadamanyatha ||
~2~1 ||

manonmanee
cha
navamee
etaa
maam
paatu
devataah |
yogapeethah
sadaa
paatu
shivasya
paramasya
me ||
~2~2 ||

sreesivo
mastakam
paatu
brahmaramdhramumaaఽvatu |
hrdayam
hrdayam
paatu
sirah
paatu
siro
mama ||
~2~3 ||

sikhaam
sikhaa
sadaa
paatu
kavacham
kavachoఽvatu |
netratrayam
paatu
hastau
astram
cha
rakshatu ||
~2~4 ||

lalaatam
paatu
hrllekhaa
gaganam
naasikaaఽvatu |
raakaa
gamdayugam
paatu
oshthau
paatu
karaalikah ||
~2~5 ||

jihvaam
paatu
maheshvaaso
gaayatree
mukhamamdalam |
taalumoolam
tu
saavitree
jihvaamoolam
sarasvatee ||
~2~6 ||

vrshadhvajah
paatu
kamtham
kshetrapaalo
bhujau
mama |
chandeesvarah
paatu
vaksho
durgaa
kukshim
sadaaఽvatu ||
~2~7 ||

skando
naabhim
sadaa
paatu
namdee
paatu
katidvayam |
paarsvau
vighnesvarah
paatu
paatu
senaapatirvalim ||
~2~8 ||

braahmeelingam
sadaa
paayaadasitaamgaadibhairavaah |
rurubhairava
yuktaa
cha
gudam
paayaanmahesvarah ||
~2~9 ||

chandayuktaa
cha
kaumaaree
choruyugmam
cha
rakshatu |
vaishnavee
krodhasamyuktaa
jaanuyugmam
sadaaఽvatu ||
~3~0 ||

unmattayuktaa
vaaraahee
jamghaayugmam
prarakshatu |
kapaalayuktaa
maahemdree
gulphau
me
parirakshatu ||
~3~1 ||

chaamumdaa
bheeshanayutaa
paadaprshthe
sadaaఽvatu |
samhaarenayutaa
lakshmee
rakshet
paadatale
ubhe ||
~3~2 ||

prthagashtau
maatarastu
nakhaan
rakshamtu
sarvadaa |
rakshamtu
romakoopaani
asitaamgaadibhairavaah ||
~3~3 ||

vajrahastascha
maam
paayaadimdrah
poorve
cha
sarvadaa |
aagneyyaam
disi
maam
paatu
sakti
hastoఽnalo
mahaan ||
~3~4 ||

dandahasto
yamah
paatu
dakshinaadisi
sarvadaa |
nirrtih
khadgahastascha
nairrtyaam
disi
rakshatu ||
~3~5 ||

prateechyaam
varunah
paatu
paasahastascha
maam
sadaa |
vaayavyaam
disi
maam
paatu
dhvajahastah
sadaagatih ||
~3~6 ||

udeechyaam
tu
kuberastu
gadaahastah
prataapavaan |
soolapaanih
shivah
paayaadeesaanyaam
disi
maam
sadaa ||
~3~7 ||

kamamdaludharo
brahmaa
oordhvam
maam
parirakshatu |
adhastaadvishnuravyaktaschakrapaanih
sadaaఽvatu ||
~3~8 ||

om
hraum
eesaano
me
sirah
paayaat |
om
hraim
mukham
tatpurushoఽvatu ||
~3~9 ||

om
hroom
aghoro
hrdayam
paatu |
om
hreem
vaamadevastu
guhyakam ||
~4~0 ||

om
hraam
sadyojaatastu
me
paadau |
om
hraam
hreem
hroom
hraim
hraum
hrah
paatu
me
sikhaam ||
~4~1 ||

phalasruti |
anuktamapi
yat
sthaanam
tatsarvam
sankaroఽvatu |
iti
me
kathitam
namdin
shivasya
hrdayam
param ||
~4~2 ||

mantrayamtrastha
devaanaam
rakshanaatmakamadbhutam |
sahasraavartanaatsiddhim
praapnuyaanmantravittamah ||
~4~3 ||

shivasya
hrdayenaiva
nityam
saptaabhimamtritam |
toyam
peetvepsitaam
siddhim
mamdalaallabhate
narah ||
~4~4 ||

vamdhyaa
putravatee
bhooyaat
rogee
rogaat
vimuchyate |
chandra
suryagrahe
nadyaam
naabhimaatrodake
sthitah ||
~4~5 ||

mokshaamtam
prajepedbhaktyaa
sarvasiddheesvaro
bhavet |
rudrasamkhyaa
japaadrogee
neerogee
jaayate
kshanaat ||
~4~6 ||

uposhitah
pradoshe
cha
sraavanyaam
somavaasare |
shivam
sampoojya
yatnena
hrdayam
tatparo
japet ||
~4~7 ||

krtrimeshu
cha
rogeshu
vaatapittajvareshu
cha |
trisaptamamtritam
toyam
peetvaaఽrogyamavaapnuyaat ||
~4~8 ||

nityamashtottarasatam
shivasya
hrdayam
japet |
mamdalaallabhate
namdin
siddhidam
naatra
samsayah ||
~4~9 ||

kim
bahooktena
namdeesa
shivasya
hrdayasya
cha |
japitvaatu
mahesasya
vaahanatvamavaapsyasi ||
~5~0 ||

iti
sreelingapuraane
uttarabhaage
vaamadevanamdeesvarasamvaade
shivahrdayastotra
niroopanam
naama
ashtashashtitamodhyaayah
samaaptah |