WhatsApp Icon
Hundi Icon

Shri shiva stotram (sreekrishna krtam)

 

sreekrishna
uvaacha –
pranamya
devyaa
girisam
sabhaktyaa
svaatmanyadhaatmaana
masauvichintya |
namoఽstu
te
saasvata
sarvayone
brahmaadhipam
tvaam
munayo
vadamti ||
~1 ||

tvameva
sattvam
cha
rajastamascha
tvaameva
sarvam
pravadamti
samtah |
tatastvamevaasi
jagadvidhaayaka-
stvameva
satyam
pravadamti
vedaah ||
~2 ||

tvam
brahmaa
hariratha
visvayoniragni-
ssamhartaa
dinakara
mamdalaadhivaasah |
praanastvam
hutavaha
vaasavaadibheda-
stvaamekam
saranamupaimi
devameesam ||
~3 ||

saamkhyaastvaamagunamathaahurekaroopam
yogastvaam
satatamupaasate
hrdistham |
devaastvaamabhidadhateeha
rudramagnim
tvaamekam
saranamupaimi
devameesam ||
~4 ||

tvatpaade
kusumamathaapi
patramekam
datvaasau
bhavati
vimukta
visvabamdhah |
sarvaagham
pranudati
siddhayogajushtam
smrtvaa
te
padayugalam
bhavatprasaadaat ||
~5 ||

yasyaa
seshavibhaagaheena
mamalam
hrdyamtaraavasthitam
tattvam
jyotiranamtamekamamaram
satyam
param
sarvagam |
sthaanam
praahuranaadimadhyanidhanam
yasmaadidam
jaayate
nityam
tvaamanuyaami
satyavibhavam
visvesvaram
tam
shivam ||
~6 ||

om
namo
neelakamthaaya
trinetraaya
cha
ramhase |
mahaadevaaya
te
nityameesaanaaya
namo
namah ||
~7 ||

namah
pinaakine
tubhyam
namo
dandaaya
mumdine |
namaste
vajrahastaaya
digvastraaya
kapardine ||
~8 ||

namo
bhairavanaathaaya
haraaya
cha
nishamgine |
naagayaj~nopaveetaaya
namaste
vahni
tejase ||
~9 ||

namoఽstu
te
gireesaaya
svaahaakaaraaya
te
namah |
namo
muktaattahaasaaya
bheemaaya
cha
namo
namah ||
~1~0 ||

namaste
kaamanaasaaya
namah
kaalapramaathine |
namo
bhairavaroopaaya
kaalaroopaaya
damshtrine ||
~1~1 ||

namoఽstu
te
tryambakaaya
namaste
krttivaasane |
namoఽmbikaadhipataye
pasoonaam
pataye
namah ||
~1~2 ||

namaste
vyomaroopaaya
vyomaadhipataye
namah |
naranaareesareeraaya
saamkhya
yogapravartine ||
~1~3 ||

namo
daivatanaathaaya
namo
daivatalimgine |
kumaaragurave
tubhyam
devadevaaya
te
namah ||
~1~4 ||

namo
yaj~naadhipataye
namaste
brahmachaarine |
mrgavyaadhaaఽdhipataye
brahmaadhipataye
namah ||
~1~5 ||

namo
bhavaaya
visvaaya
mohanaaya
namo
namah |
yogine
yogagamyaaya
yogamaayaaya
te
namah ||
~1~6 ||

namo
namo
namastubhyam
bhooyo
bhooyo
namo
namah |
mahyam
sarvaatmanaa
kaamaan
prayachcha
paramesvara ||
~1~7 ||

evam
hi
bhaktyaa
devesamabhishtooya
cha
maadhavah |
papaata
paadayorvipraa
devadevasya
dandavat ||
~1~8 ||

utthaapya
bhagavaan
somah
krishnam
kesinishoodanam |
babhaashe
madhuram
vaakyam
meghagambheeranissvanam ||
~1~9 ||

iti
sreekoormapuraane
sreekrishnakrta
shivastotram |