WhatsApp Icon
Hundi Icon

Shri shiva stotram (asita krtam)

 

asita
uvaacha –
jagadguro
namastubhyam
shivaaya
shivadaaya
cha |
yogendraanaam
cha
yogendra
guroonaam
gurave
namah ||
~1 ||

mrtyormrtyusvaroopena
mrtyusamsaarakhamdana |
mrtyoreesa
mrtyubeeja
mrityunjaya
namoఽstu
te ||
~2 ||

kaalaroopah
kalayataam
kaalakaalesa
kaarana |
kaalaadateeta
kaalastha
kaalakaala
namoఽstu
te ||
~3 ||

gunaateeta
gunaadhaara
gunabeeja
gunaatmaka |
guneesa
guninaam
beeja
guninaam
gurave
namah ||
~4 ||

brahmasvaroopa
brahmaj~na
brahmabhaavanatatparah |
brahmabeejasvaroopena
brahmabeeja
namoఽstu
te ||
~5 ||

iti
stutvaa
shivam
natvaa
purastasthau
muneesvarah |
deenavatsaaఽsrunetrascha
pulakaamchitavigrahah ||
~6 ||

asitena
krtam
stotram
bhaktiyuktascha
yah
pathet |
varshamekam
havishyaasee
sankarasya
mahaatmanah ||
~7 ||

sa
labhedvaishnavam
putram
j~naaninam
chirajeevinam |
bhaveddhanaadhyoఽduhkhee
cha
mooko
bhavati
pamditah ||
~8 ||

abhaaryo
labhate
bhaaryaam
suseelaam
cha
pativrataam |
iha
loke
sukham
bhuktvaa
yaatyamte
shivasannidhim ||
~9 ||

idam
stotram
puraa
dattam
brahmanaa
cha
prachetase |
prachetasaa
svaputraayaasitaaya
dattamuttamam ||
~1~0 ||

iti
sreebrahmavaivarte
mahaapuraane
sreekrishnajanmakhamde
asitakrta
shivastotram |