WhatsApp Icon
Hundi Icon

Shri shiva stutih (naaraayanaachaarya krtam)

 

sphutam
sphatikasaprabham
sphutitahaarakasreejatam
sasaa~mkadalasekharam
kapilaphullanetratrayam |
tarakshuvarakrttimadbhujagabhooshanam
bhootima-
tkadaa
nu
sitikantha
te
vapuravekshate
veekshanam ||
~1 ||

trilochana
vilochane
lasati
te
lalaamaayite
smaro
niyamaghasmaro
niyaminaamabhoodbhasmasaat |
svabhaktilatayaa
vaseekrtapatee
sateeyam
satee
svabhaktavasato
bhavaanapi
vasee
praseeda
prabho ||
~2 ||

mahesa
mahitoఽsi
tatpurusha
poorushaagryo
bhavaa-
naghoraripughora
teఽnavama
vaamadevaa~njalih |
namassapadi
jaata
te
tvamiti
pa~ncharoopochita-
prapa~nchachayapa~nchavrnmama
manastamastaadaya ||
~3 ||

rasaaghanarasaanalaanilaviyadvivasvadvidhu-
prayashtrshu
nivishtamityaja
bhajaami
moortyashtakam |
prasaantamuta
bheeshanam
bhuvanamohanam
chetyaho
vapoomshi
gunabhooshitehamahamaatmanoఽham
bhide ||
~4 ||

vimuktiparamaadhvanaam
tava
shadadhvanaamaasid
id
nigamavedino
jagati
vaamadevaadayah |
katha~nchidupasikshitaa
bhagavataiva
samvidrate
vayam
tu
viralaantaraah
kathamumesa
tanmanmahe ||
~5 ||

kathoritakuthaarayaa
lalitasoolayaa
vaahayaa
ranaddamarunaa
sphuraddharinayaa
sakhatvaa~mgayaa |
chalaabhirachalaabhirapyaganitaabhirunmrtyata-
schaturdasa
jaganti
te
jayajayetyayurvismayam ||
~6 ||

puraa
tripurarandhanam
vividhadaityavidhvamsanam
paraakramaparamparaa
api
paraa
na
te
vismayah |
amarshibalaharshitakshubhitavrttanetrojjvala-
jjvalajjvalanahelayaa
salabhitam
hi
lokatrayam ||
~7 ||

sahasranayano
guhassahasahasrarasmirvidhuh
brhaspatirutaappatissasurasiddhavidyaadharaah |
bhavatpadaparaayanaassriyamimaam
yayuh
praarthitaam
bhavaan
suratarurbhrsam
shiva
shivaam
shivaavallabhaam ||
~8 ||

tava
priyatamaadatipriyatamam
sadaivaantaram
payasyupahitam
ghrtam
svayamiva
sriyo
vallabham |
vibuddhya
laghubuddhayassvaparapakshalakshyaayitam
pathanti
hi
luthanti
te
sathahrdassuchaa
sunthitaah ||
~9 ||

nivaasanilayaachitaa
tava
sirastatirmaalikaa
kapaalamapi
te
kare
tvamasivoఽsyanantardhiyaam |
tathaapi
bhavatah
id
shivasivetyado
jalpataa-
maki~nchana
na
ki~nchana
vrjinamasti
bhasmee
bhavet ||
~1~0 ||

tvameva
kila
kaamadhuksakalakaamamaapoorayan
sadaa
trinayano
bhavaanvahasi
chaatrinetrodbhavam |
visham
vishadharaandadhatpibasi
tena
chaanandavaa-
nniruddhacharitochitaa
jagadadheesa
te
bhikshutaa ||
~1~1 ||

namah
shivashivaa
shivaashiva
shivaartha
krntaashivam
namo
haraharaa
haraahara
haraantareem
me
drsam |
namo
bhavabhavaa
bhavaprabhavabhootaye
me
bhavaa-
nnamo
mrda
namo
namo
nama
umesa
tubhyam
namah ||
~1~2 ||

sataam
sravanapaddhatim
saratu
sannatoktetyasau
shivasya
karunaa~mkuraatpratikrtaatmadaa
sochitaa |
iti
prathitamaanaso
vyathita
naama
naaraayanah
shivastutimimaam
shivaam
likuchisoorisoonussudheeh ||
~1~3 ||

iti
sreelikuchisoorisoonu
naaraayanaachaaryavirachitaa
sree
shivastutih |