WhatsApp Icon
Hundi Icon

Shri shiva stavaraajah (baanesvara kavacha sahitam) (brahmavaivarta puraanaamtargatam)

 

om
namo
mahaadevaaya |

[–
kavacham
–]
baanaasura
uvaacha |
mahesvara
mahaabhaaga
kavacham
yatprakaasitam |
samsaarapaavanam
naama
krpayaa
kathaya
prabho ||
~4~3 ||

mahesvara
uvaacha |
srnu
vakshyaami
he
vatsa
kavacham
paramaadbhutam |
aham
tubhyam
pradaasyaami
gopaneeyam
sudurlabham ||
~4~4 ||

puraa
durvaasase
dattam
trailokyavijayaaya
cha |
mamaivedam
cha
kavacham
bhaktyaa
yo
dhaarayetsudheeh ||
~4~5 ||

jetum
saknoti
trailokyam
bhagavannavaleelayaa |
samsaarapaavanasyaasya
kavachasya
prajaapatih ||
~4~6 ||

rshischandascha
gaayatree
devoఽham
cha
mahesvarah |
dharmaarthakaamamoksheshu
viniyogah
prakeertitah ||
~4~7 ||

panchalakshajapenaiva
siddhidam
kavacham
bhavet |
yo
bhavetsiddhakavacho
mama
tulyo
bhavedbhuvi |
tejasaa
siddhiyogena
tapasaa
vikramena
cha ||
~4~8 ||

sambhurme
mastakam
paatu
mukham
paatu
mahesvarah |
damtapamktim
neelakamthoఽpyadharoshtham
harah
svayam ||
~4~9 ||

kamtham
paatu
chandrachoodah
skandhau
vrshabhavaahanah |
vakshahsthalam
neelakamthah
paatu
prshtham
digambarah ||
~5~0 ||

sarvaamgam
paatu
visvesah
sarvadikshu
cha
sarvadaa |
svapne
jaagarane
chaiva
sthaanurme
paatu
santatam ||
~5~1 ||

iti
te
kathitam
baana
kavacham
paramaadbhutam |
yasmai
kasmai
na
daatavyam
gopaneeyam
prayatnatah ||
~5~2 ||

yatphalam
sarvateerthaanaam
snaanena
labhate
narah |
tatphalam
labhate
noonam
kavachasyaiva
dhaaranaat ||
~5~3 ||

idam
kavachamaj~naatvaa
bhajenmaam
yah
sumamdadheeh |
satalakshaprajaptoఽpi
na
mantrah
siddhidaayakah ||
~5~4 ||

sautiruvaacha |
idam
cha
kavacham
proktam
stotram
cha
srnu
saunaka |
mantraraajah
kalpatarurvasishtho
dattavaanpuraa ||
~5~5 ||

om
namah
shivaaya |

[–
stavaraajah
–]
baanaasura
uvaacha |
vamde
suraanaam
saaram
cha
suresam
neelalohitam |
yogeesvaram
yogabeejam
yoginaam
cha
gurorgurum ||
~5~6 ||

j~naanaanamdam
j~naanaroopam
j~naanabeejam
sanaatanam |
tapasaam
phaladaataaram
daataaram
sarvasampadaam ||
~5~7||

taporoopam
tapobeejam
tapodhanadhanam
varam |
varam
varenyam
varadameedyam
siddhaganairvaraih ||
~5~8 ||

kaaranam
bhuktimukteenaam
narakaarnavataaranam |
aasutosham
prasannaasyam
karunaamayasaagaram ||
~5~9 ||

himachandana
kumdemdu
kumudaambhoja
sannibham |
brahmajyotih
svaroopam
cha
bhaktaanugrahavigraham ||
~6~0 ||

vishayaanaam
vibhedena
bibhratam
bahuroopakam |
jalaroopamagniroopa-maakaasaroopameesvaram ||
~6~1 ||

vaayuroopam
chandraroopam
suryaroopam
mahatprabhum |
aatmanah
svaid
daatum
samarthamavaleelayaa ||
~6~2 ||

bhaktajeevanameesam
cha
bhaktaanugrahakaarakam |
vedaa
na
saktaa
yam
stotum
kimaham
staumi
tam
prabhum ||
~6~3 ||

aparichchinnameesaana-mahovaa~mmanasoh
param |
vyaaghracharmaambaradharam
vrshabhastham
digambaram |
trisoolapattisadharam
sasmitam
chandrasekharam ||
~6~4 ||

ityuktvaa
stavaraajena
nityam
baanah
susamyatah |
praanamachchamkaram
bhaktyaa
durvaasaascha
muneesvarah ||
~6~5 ||

idam
dattam
vasishthena
gamdharvaaya
puraa
mune |
kathitam
cha
mahaastotram
soolinah
paramaadbhutam ||
~6~6 ||

idam
stotram
mahaapunyam
pathedbhaktyaa
cha
yo
narah |
snaanasya
sarvateerthaanaam
phalamaapnoti
nischitam ||
~6~7 ||

aputro
labhate
putram
varshamekam
srnoti
yah |
samyatascha
havishyaasee
pranamya
sankaram
gurum ||
~6~8 ||

galatkushthee
mahaasoolee
varshamekam
srnoti
yah |
avasyam
muchyate
rogaadvyaasavaakyamiti
srutam ||
~6~9 ||

kaaraagaareఽpi
baddho
yo
naiva
praapnoti
nirvrtim |
stotram
srutvaa
maasamekam
muchyate
bamdhanaaddhrvam ||
~7~0 ||

bhrashtaraajyo
labhedraajyam
bhaktyaamaasam
srnoti
yah |
maasam
srutvaa
samyatascha
labhedbhrashtadhano
dhanam ||
~7~1 ||

yakshmagrasto
varshamekamaastiko
yah
srnoti
chet |
nischitam
muchyate
rogaachchamkarasya
prasaadatah ||
~7~2 ||

yah
srnoti
sadaa
bhaktyaa
stavaraajamimam
dvijah |
tasyaasaadhyam
tribhuvane
naasti
kimchichcha
saunaka ||
~7~3 ||

kadaachidbamdhuvichchedo
na
bhavettasya
bhaarate |
achalam
paramaisvaryam
labhate
naatra
samsayah ||
~7~4 ||

susamyatoఽti
bhaktyaa
cha
maasamekam
srnoti
yah |
abhaaryo
labhate
bhaaryaam
suvineetaam
sateem
varaam ||
~7~5 ||

mahaamoorkhascha
durmedhaa
maasamekam
srnoti
yah |
buddhim
vidyaam
cha
labhate
guroopadesamaatratah ||
~7~6 ||

karmaduhkhee
daridrascha
maasam
bhaktyaa
srnoti
yah |
dhruvam
vittam
bhavettasya
sankarasya
prasaadatah ||
~7~7 ||

iha
loke
sukham
bhuktvaa
krtvaakeertim
sudurlabhaam |
naanaa
prakaara
dharmam
cha
yaatyamte
sankaraalayam ||
~7~8 ||

paarshadapravaro
bhootvaa
sevate
tatra
sankaram |
yah
srnoti
trisandhyam
cha
nityam
stotramanuttamam ||
~7~9 ||

iti
sreebrahmavaivarte
mahaapuraane
brahmakhamde
sautisaunakasamvaade
sankarastotra
kathanam
naama
ekonavimsodhyaayah