WhatsApp Icon
Hundi Icon

Shri shiva maanasika poojaa stotram

 

anuchitamanulapitam
me
tvayi
sambho
shiva
tadaagasassaantyai |
archaam
kathamapi
vihitaama~mgeekuru
sarvama~mgalopeta ||
~1 ||

dhyaayaami
kathamiva
tvaam
dheevartmavidoora
divyamahimaanam |
aavaahanam
vibhoste
devaagrya
bhavetprabho
kutah
sthaanaat ||
~2 ||

kiyadaasanam
prakalpyam
krtaasanasyeha
sarvatoఽpi
saha |
paadyam
kutoఽrghyamapi
vaa
paadyam
sarvatrapaanipaadasya ||
~3 ||

aachamanam
te
syaadadhibhagavan
te
sarvatomukhasya
katham |
madhuparko
vaa
kathamiha
madhuvairini
darsitaprasaadasya ||
~4 ||

snaanena
kim
vidheyam
salilakrteneha
nityasuddhasya |
vastrenaapi
na
kaaryam
devaadhipate
digambarasyeha ||
~5 ||

sphurati
hi
sarpaabharanam
sarvaa~mge
sarvama~mgalaakaara |
ativarnaasraminasteఽstyupaveeteneha
kaschidutkarshah ||
~6 ||

gandhavatee
hi
tanuste
gandhaah
kim
nesa
paunaruktaaya |
pushkalaphaladaataaram
pushkarakusumena
poojayaami
tvaam ||
~7 ||

samadhanamooladhanam
tvaam
sakalesvara
bhavasi
dhoopitah
kena |
deepah
katham
sikhaavaan
deepyeta
purah
svayamprakaasasya ||
~8 ||

amrtaatmakamapi
bhagavannasanam
kinnaama
nityatrptasya |
tvayyaamreditametattaamboolam
yadiha
sumukharaagaaya ||
~9 ||

upahaareebhooyaadidamumesa
yanme
vicheshtitamasesham |
neeraajayaami
tamimam
naanaatmaanam
sahaakhilaih
karanaih ||
~1~0 ||

sumanassekhara
bhava
te
sumanoఽ~njaliresha
ko
bhavechchambho |
chatram
dyuman
dyumaardhan
chaamaramapi
kim
jitasramasya
tava ||
~1~1 ||

nrtyam
prathataam
kathamiva
naatha
tavaagre
mahaanatasyeha |
geetam
kim
puravairin
geetaagamamooladesikasya
purah ||
~1~2 ||

vaadyam
damaru
bhrtaste
vaadayitum
te
puroఽsti
kaa
saktih |
aparichchinnasya
bhavedakhilesvara
kah
pradakshinavidhiste ||
~1~3 ||

syuste
namaamsi
kathamiva
sa~mkara
paritoఽpi
vidyamaanasya |
vaachaamagochare
tvayi
vaakprasaro
me
katham
susambhavatu ||
~1~4 ||

nityaanandaaya
namo
nirmalavij~naanavigrahaaya
namah |
niravadhikarunaaya
namo
niravadhivibhavaaya
tejaseఽstu
namah ||
~1~5 ||

sarasijavipakshachoodah
sagaratanoojanmasukrtamoordhaaఽsau |
drkkoola~mkashakaruno
drshtipathe
meఽstu
dhavalimaa
koఽpi ||
~1~6 ||

jagadaadhaarasaraasam
jagadutpaadapraveenayantaaram |
jagadavanakarmathasaram
jagaduddhaaram
srayaami
chitsaaram ||
~1~7 ||

kuvalayasahayudhvagalaih
kulagirikootasthakavachitaardhaa~mgaih |
kalushavidooraischetah
kabalitametatkrpaarasaih
ki~nchit ||
~1~8 ||

vasanavatekatkrttyaa
vaasavate
rajatasailasikharena |
valayavate
bhogabhrtaa
vanitaardhaa~mgaaya
vastuneఽstu
namah ||
~1~9 ||

sarasijakuvalaya-jaagarasamvesana
jaagarookalochanatah |
sakrdapi
naaham
jaane
sutaraantam
bhaashyakaarama~njeeraat ||
~2~0 ||

aapaatalajootaanaa-maaneelachchaayakandharaa-seemnaam |
aapaanduvigrahaanaamaadruhinam
ki~mkaraa
vayam
mahasaam ||
~2~1 ||

mushitasmaraavalepe
munitanayaayurvadaanyapadapadme |
mahasi
mano
ramataam
me
manasi
dayaapoorameduraapaa~mge ||
~2~2 ||

sarmani
jagataam
girijaanarmani
sapremahrdayaparipaake |
brahmani
vinamadrakshanakarmani
tasminnudetu
bhaktirme ||
~2~3 ||

kasminnapi
samaye
mama
kanthachchaayaavidhootakaalaabhram |
astu
puro
vastu
kimapyardhaa~mgedaramunmishannitalam ||
~2~4 ||

jatilaaya
maulibhaage
jaladhara
neelaaya
kandharaabhoge |
dhavalaaya
vapushi
nikhile
dhaamnessyaanmaanase
namovaakah ||
~2~5 ||

akaraviraajatsumrgai-ravrshatura~mgai-ramaulidhrtaga~mgaih |
akrtamanobhavabha~mgairalamanyairjagati
daivatam
manyaih ||
~2~6 ||

kasmai
vachmi
dasaam
me
kasyedrgghrdayamasti
saktirvaa |
kasya
balam
choddhartum
klesaattvaamantaraa
dayaasindho ||
~2~7 ||

yaache
hyanabhinavam
te
chandrakalottamsa
ki~nchidapi
vastu |
mahyam
pradehi
bhagavan
madeeyameva
svaroopamaanandam ||
~2~8 ||

bhagavanbaalatayaa
vaaఽbhaktyaa
vaaఽpyaapadaakulatayaa
vaa |
mohaavishtatayaa
vaa
maaఽstu
cha
te
manasi
yadduruktam
me ||
~2~9 ||

yadi
visvaadhikataa
te
yadi
nigamaagamapuraanayaathaarthyam |
yadi
vaa
bhakteshu
dayaa
tadiha
mahesaasu
poornakaamassyaam ||
~3~0 ||

iti
shivaanandaavadhootarachita
shivamaanasikapoojaastotram |