WhatsApp Icon
Hundi Icon

rudraadhyaaya stutih (rudra namaka stotram)

 

dhyaanam |
aapaataala
nabhah
sthalaamta
bhuvana
brahmaamdamaavisphura-
-jjyotihsphaatikalinga
maulivilasat
poornemdu
vaamtaamrtaih |
astokaaplutamekameesamanisam
rudraanuvaakaan
japan
dhyaayedeepsitasiddhaye
dhruvaid
viproఽbhishimchechchivam ||

brahmaamdavyaaptadehaa
bhasita
himaruchaa
bhaasamaanaa
bhujangaih
kamthe
kaalaah
kapardaah
kalitasasikalaaschanda
kodanda
hastaah |
tryakshaa
rudraakshamaalaah
sulalitavapushah
saambhavaa
moortibhedaah
rudraah
sreerudrasookta
prakatita
vibhavaah
nah
prayachchamtu
saukhyam ||

ityuktvaa
satvaram
saambam
smrtvaa
sankarapaaduke
dhyaatvaa
yayau
ganaadheesah
shivasannidhimaadaraat |
tatah
pranamya
bahudhaa
krtaamjaliputah
prabhuh
sambhum
stotum
matim
chakre
sarvaabheeshtapradaayakam ||

ganesha
uvaacha |
namaste
devadevaaya
namaste
rudra
manyave |
namaste
chandrachoodaayaapyutota
ishave
namah ||
~1 ||

namaste
paarvateekaamtaayaikaroopaaya
dhanvane |
namaste
bhagavan
sambho
baahubhyaamuta
te
namah ||
~2 ||

ishuh
shivatamaa
yaa
te
tayaa
mrdaaya
rudra
maam |
shivam
dhanuryadbabhoova
tenaapi
mrdayaadhunaa ||
~3 ||

saravyaa
yaa
shivatamaa
tayaapi
mrdaya
prabho |
yaa
te
rudra
shivaa
nityam
sarvamangalasaadhanam ||
~4 ||

tayaabhichaakaseehi
tvam
tanuvaa
maamumaapate |
ghorayaa
tanuvaachaapi
rudraadyaapaapakaasinee ||
~5 ||

yaa
tayaa
mrdaya
svaamin
sadaa
samtamayaa
prabho |
girisamta
mahaarudra
haste
yaamishumastave ||
~6 ||

bibharshi
taam
giritraadya
shivaam
kuru
shivaapate |
sivena
vachasaa
rudra
nityam
vaachaa
vadaamasi ||
~7 ||

tvadbhakti
paripootaamgam
mahimseeh
purusham
jagat |
yachcha
sarva
jagatsarvamayakshmam
sumanaa
asat ||
~8 ||

yathaa
tathaavamaam
rudra
tadanyadhaapi
me
prabho |
rudra
tvam
prathamo
daivyo
bhishak
paapavinaasakah ||
~9 ||

adhivaktaaఽdhyavochanmaam
bhaavalingaarchakam
mudaa |
aheen
sarvaan
yaatu
dhaanyah
sarvaa
apyadya
jambhayan ||
~1~0 ||

asau
taamroruno
babhruh
neelagreevah
sumangalah |
vilohitostvayam
sambho
tvadadhishthaana
eva
hi ||
~1~1 ||

namo
namaste
bhagavan
neelagreevaaya
meedhushe |
sahasraakshaaya
suddhaaya
sachchidaanamdamoortaye ||
~1~2 ||

ubhayogaartniyorjyaa
yaa
dhanvanastaam
pramumchataam |
sampraapya
dhanuranyeshaam
bhayaaya
prabhavishyati ||
~1~3 ||

asmadbhaya
vinaasaartha
madhunaabhayada
prabho |
yaascha
te
hasta
ishavah
parataa
bhagavo
vaapa ||
~1~4 ||

avatatya
dhanuscha
tvam
sahasraaksha
sateshudhe |
mukhaa
niseerya
salyaanaam
sivo
nah
sumanaa
bhava ||
~1~5 ||

vijyam
dhanuridam
bhooyaat
visalyo
baanavaanapi |
anesannishavaschaapi
hyaabhurastu
nishamgathih ||
~1~6 ||

kapardino
mahesasya
yadi
naabhurnishamgathih |
ishavo
pi
samarthaaschet
saamarthyetu
bhayam
bhavet ||
~1~7 ||

yaa
te
hetirdhanurhaste
meedhushtama
babhoova
yaa |
tayaaఽsmaan
visvatastena
paalaya
tvamayakshmayaa ||
~1~8 ||

anaatataayaayudhaaya
namaste
dhrshnave
namah |
baahubhyaam
dhanvane
sambho
namo
bhooyo
namo
namah ||
~1~9 ||

parite
dhanvano
hetih
visvatoఽsmaan
vrnaktu
nah |
ishudhistava
yaa
taavadasmadaare
nidhehi
tam ||
~2~0 ||

hiranyabaahave
tubhyam
senaanye
te
namo
namah |
disaam
cha
pataye
tubhyam
pasoonaam
pataye
namah ||
~2~1 ||

tvisheemate
namastubhyam
namah
saspimjaraaya
te |
namah
patheenaam
pataye
babhlusaaya
namo
namah ||
~2~2 ||

namo
vivyaadhinennaanaam
pataye
prabhave
namah |
namaste
harikesaaya
rudraayaastoopaveetine ||
~2~3 ||

pushtaanaam
pataye
tubhyam
jagataam
pataye
namah |
samsaara
heti
roopaaya
rudraayaapyaatataayine ||
~2~4 ||

kshetraanaam
pataye
tubhyam
sootaaya
sukrtaatmane |
ahamtyaaya
namastubhyam
vanaanaam
pataye
namah ||
~2~5 ||

rohitaaya
sthapataye
mamtrine
vaanijaaya
cha |
kakshaanaam
pataye
tubhyam
namastubhyam
bhuvamtaye ||~2~6||

tadvaarivaskrtaayaastu
mahaadevaaya
te
namah |
oshaadheenaam
cha
pataye
namastubhyam
mahaatmane ||
~2~7 ||

uchchairghoshaaya
dheeraaya
dheeraan
kramdayate
namah ||
~2~8 ||

patteenaam
pataye
tubhyam
krtsnaveetaaya
te
namah |
dhaavate
dhavalaayaapi
sattvanaam
pataye
namah ||
~2~9 ||

aavyaadhineenaam
pataye
kakubhaaya
nishamgine |
stenaanaam
pataye
tubhyam
divyeshudhimate
namah ||
~3~0 ||

taskaraanaam
cha
pataye
vamchate
parivamchate |
staayoonaam
pataye
tubhyam
namasteఽstu
nicherave ||
~3~1 ||

namah
paricharaayaaఽpi
mahaarudraaya
te
namah |
aranyaanaam
cha
pataye
mushnataam
pataye
namah ||
~3~2 ||

ushneeshine
namastubhyam
namo
giricharaaya
te |
kulumchaanaam
cha
pataye
namastubhyam
bhavaaya
cha ||
~3~3 ||

namo
rudraaya
sarvaaya
tubhyam
pasupate
namah |
nama
ugraaya
bheemaaya
namaschaagrevadhaaya
cha ||
~3~4 ||

namo
doorevadhaayaaఽpi
namo
hamtre
namo
namah |
haneeyase
namastubhyam
neelagreevaaya
te
namah ||
~3~5 ||

namaste
sitikamthaaya
namasteఽstu
kapardine |
namaste
vyuptakesaaya
sahasraakshaaya
meedhushe ||
~3~6 ||

girisaaya
namasteఽstu
sipivishtaaya
te
namah |
namaste
sambhave
tubhyam
mayobhava
namoఽstu
te ||
~3~7 ||

mayaskara
namastubhyam
sankaraaya
namo
namah |
namah
shivaaya
sarvaaya
namah
shivataraaya
cha ||
~3~8 ||

namasteerthyaaya
koolyaaya
namah
paaryaaya
te
namah |
aavaaryaaya
namasteఽstu
namah
prataranaaya
cha ||
~3~9 ||

nama
uttaranaayaaఽpi
haraataaryaaya
te
namah |
aalaadyaaya
namasteఽstu
bhaktaanaam
varadaaya
cha ||
~4~0 ||

namah
sashpyaaya
phenyaaya
sikatyaaya
namo
namah |
pravaahyaaya
namasteఽstu
hrasvaayaaఽstu
namo
namah ||
~4~1 ||

vaamanaaya
namasteఽstu
brhate
cha
namo
namah |
varsheeyase
namasteఽstu
namo
vrddhaaya
te
namah ||
~4~2 ||

samvrdhvane
namastubhyamagriyaaya
namo
namah |
prathamaaya
namastubhyamaasave
chaajiraaya
cha ||
~4~3 ||

seeghriyaaya
namasteఽstu
seebhyaaya
cha
namo
namah |
nama
oormyaaya
sarvaayaaఽpyavasvanyaaya
te
namah ||
~4~4 ||

srotasyaaya
namastubhyam
dveepyaaya
cha
namo
namah |
jyeshthaaya
cha
namastubhyam
kanishthaaya
namo
namah ||
~4~5 ||

poorvajaaya
namastubhyam
namostvaparajaaya
cha |
madhyamaaya
namastubhyamapagalbhaaya
te
namah ||
~4~6 ||

jaghanyaaya
namastubhyam
budhniyaaya
namo
namah |
sobhyaaya
pratisaryaaya
yaamyaaya
cha
namo
namah ||
~4~7 ||

kshemyaaya
cha
namastubhyam
yaamyaaya
cha
namo
namah |
urvaryaaya
namastubhyam
khalyaaya
cha
namo
namah ||
~4~8 ||

slokyaaya
chaavasaanyaayaavasvanyaaya
cha
te
namah |
namo
vanyaaya
kakshyaaya
maumjyaaya
cha
namo
namah ||
~4~9 ||

sravaaya
cha
namastubhyam
pratisrava
namo
namah |
aasushenaaya
sooraaya
namostvaaఽsurathaaya
cha ||
~5~0 ||

varoothine
parmine
cha
bilmine
cha
namo
namah |
srutaaya
srutasenaaya
namah
kavachine
namah ||
~5~1 ||

dumdubhyaaya
namastubhyamaahananyaaya
te
namah |
prahitaaya
namastubhyam
dhrshnave
pramrsaaya
cha ||
~5~2 ||

paaraaya
paaravimdaaya
namasteekshneshave
namah |
sudhanvane
namastubhyam
svaayudhaaya
namo
namah ||
~5~3 ||

namah
srutyaaya
pathyaaya
namah
kaatyaaya
te
namah |
namo
neepyaaya
soodyaaya
sarasyaaya
cha
te
namah ||
~5~4 ||

namo
naadyaaya
bhavyaaya
vaisamtaaya
namo
namah |
avatyaaya
namastubhyam
namah
koopyaaya
te
namah ||
~5~5 ||

avarshyaaya
cha
varshyaaya
meghyaaya
cha
namo
namah |
vidyutyaaya
namastubhyameedhriyaaya
namo
namah ||
~5~6 ||

aatapyaaya
namastubhyam
vaatyaaya
cha
namo
namah |
reshmiyaaya
namastubhyam
vaastavyaaya
cha
te
namah ||
~5~7 ||

vaastupaaya
namastubhyam
namah
somaaya
te
namah |
namo
rudraaya
taamraayaaఽpyarunaaya
cha
te
namah ||
~5~8 ||

nama
ugraaya
bheemaaya
namah
samgaaya
te
namah |
namasteerthyaaya
koolyaaya
sikatyaaya
namo
namah ||
~5~9 ||

pravaahyaaya
namastubhyamirinyaaya
namo
namah |
namaste
chandrachoodaaya
prapathyaaya
namo
namah ||
~6~0 ||

kimsilaaya
namasteఽstu
kshayanaaya
cha
te
namah |
kapardine
namasteఽstu
namasteఽstu
pulastaye ||
~6~1 ||

namo
goshthyaaya
grhyaaya
grahaanaam
pataye
namah |
namastalpyaaya
gehyaaya
guhaavaasaaya
te
namah ||
~6~2 ||

kaatyaaya
gahvareshthaaya
hradayyaaya
cha
te
namah |
niveshpyaaya
namastubhyam
paamsavyaaya
te
namah ||
~6~3 ||

rajasyaaya
namastubhyam
paraatpara
taraaya
cha |
namaste
harikesaaya
sushkyaaya
cha
namo
namah ||
~6~4 ||

harityaaya
namastubhyam
haridvarnaaya
te
namah |
namah
urmyaaya
soormyaaya
parnyaaya
cha
namo
namah ||
~6~5 ||

namopaguramaanaaya
parnasadyaaya
te
namah |
abhighnate
chaakhkhidate
namah
prakhkhidate
namah ||
~6~6 ||

visvaroopaaya
visvaaya
visvaadhaaraaya
te
namah |
tryambakaaya
cha
rudraaya
girijaapataye
namah ||
~6~7 ||

manikoteerakotistha
kaamtideeptaaya
te
namah |
vedavedaamta
vedyaaya
vrshaaroodhaaya
te
namah ||
~6~8 ||

avij~neyasvaroopaaya
sumdaraaya
namo
namah |
umaakaamta
namasteఽstu
namaste
sarvasaakshine ||
~6~9 ||

hiranyabaahave
tubhyam
hiranyaabharanaaya
cha |
namo
hiranyaroopaaya
roopaateetaaya
te
namah ||
~7~0 ||

hiranyapataye
tubhyamambikaapataye
namah |
umaayaah
pataye
tubhyam
namah
paapapranaasaka ||
~7~1 ||

meedhushtamaaya
durgaaya
kadrudraaya
prachetase |
tavyase
bilvapoojyaaya
namah
kalyaanaroopine ||
~7~2 ||

apaara
kalyaana
gunaarnavaaya
sree
neelakamthaaya
niramjanaaya |
kaalaamtakaayaapi
namo
namaste
dikkaalaroopaaya
namo
namaste ||
~7~3 ||

vedaamtabrmdastuta
sadgunaaya
gunapraveenaaya
gunaasrayaaya |
sree
visvanaathaaya
namo
namaste
kaaseenivaasaaya
namo
namaste ||
~7~4 ||

ameya
saumdarya
sudhaanidhaana
samrddhiroopaaya
namo
namaste |
dharaadharaakaara
namo
namaste
dhaaraasvaroopaaya
namo
namaste ||
~7~5 ||

neehaara
sailaatmaja
hrdvihaara
prakaasahaara
pravibhaasi
veera |
veeresvaraapaara
dayaanidhaana
paahi
prabho
paahi
namo
namaste ||
~7~6 ||

vyaasa
uvaacha |
evam
stutvaa
mahaadevam
pranipatya
punah
punah |
krtaamjaliputastasthau
paarsve
dumthivinaayakah ||
~7~7 ||

tamaalokya
sutam
praaptam
vedam
vedaamgapaaragam |
snehaasrudhaaraa
samveetam
praaha
dumthim
sadaashivah ||
~7~8 ||

iti
sree
shivarahasye
haraakhye
trteeyaamse
poorvaarthe
ganeshakrta
rudraadhyaaya
stutih
naama
dasamoఽdhyaayah |
anena
sreeganeshakrta
slokaatmaka
rudradhyaaya
paaraayanena
sreevisvesvarah
supreetah
suprasanno
varado
bhavatu |