WhatsApp Icon
Hundi Icon

Shri mrityunjaya stotram

 

namdikesvara
uvaacha |
kailaasasyottare
srge
suddhasphatikasannibhe |
tamogunaviheene
tu
jaraamrtyuvivarjite ||
~1 ||

sarvateerthaaspadaadhaare
sarvaj~naanakrtaalaye |
krtaamjaliputo
brahmaa
dhyaanaseelah
sadaashivam ||
~2 ||

paprachcha
pranato
bhootvaa
jaanubhyaamavanim
gatah |
sarvaarthasampadaadhaaro
brahmaa
lokapitaamahah ||
~3 ||

brahmovaacha |
kenopaayena
devesa
chiraayurlomasoఽbhavat |
tanme
broohi
mahesaana
lokaanaam
hitakaamyayaa ||
~4 ||

sreesadaashiva
uvaacha |
srnu
brahman
pravakshyaami
chiraayurmunisattamah |
samjaato
karmanaa
yena
vyaadhimrtyuvivarjitah ||
~5 ||

tasminnekaarnave
ghore
salilaughapariplute |
krtaamtabhayanaasaaya
stuto
mrityunjayah
shivah ||
~6 ||

tasya
samkeertanaannityam
martyo
mrtyuvivarjitah |
tvameva
keertayan
brahman
mrtyum
jetum
na
samsayah ||
~7 ||

lomasa
uvaacha |
devaadhideva
devesa
sarvapraanabhrtaam
vara |
praaninaamapi
naathastvam
mrityunjaya
namoఽstu
te ||
~8 ||

dehinaam
jeevabhootoఽsi
jeevo
jeevasya
kaaranam |
jagataam
rakshakastvam
vai
mrityunjaya
namoఽstu
te ||
~9 ||

hemaadrisikharaakaara
sudhaaveechimanohara |
pumdareeka
param
jyotirmutyumjaya
namoఽstu
te ||
~1~0 ||

dhyaanaadhaara
mahaaj~naana
sarvaj~naanaikakaarana |
paritraataasi
lokaanaam
mrityunjaya
namoఽstu
te ||
~1~1 ||

nihataa
yena
kaalena
sadevaasuramaanushaah |
gamdharvaapsarasaschaiva
siddhavidyaadharaastathaa ||
~1~2 ||

saadhyaascha
vasavo
rudraastathaasvinisutaavubhau |
marutascha
diso
naagaah
sthaavaraa
jamgamaastathaa ||
~1~3 ||

anamgena
manojena
pushpachaapena
kevalam |
jitah
soఽpi
tvayaa
dhyaanaanmrityunjaya
namoఽstu
te ||
~1~4 ||

ye
dhyaayamti
paraam
moortim
poojayamtyamaraadhipa |
na
te
mrtyuvasam
yaamti
mrityunjaya
namoఽstu
te ||
~1~5 ||

tvamomkaaroఽsi
vedaanaam
devaanaam
cha
sadaashivah |
aadhaarasaktih
sakteenaam
mrityunjaya
namoఽstu
te ||
~1~6 ||

sthaavare
jamgame
vaapi
yaavattishthati
medinee |
jeevatvityaaha
lokoఽyam
mrityunjaya
namoఽstu
te ||
~1~7 ||

somasuryaagnimadhyastha
vyomavyaapin
sadaashivah |
kaalatraya
mahaakaala
mrityunjaya
namoఽstu
te ||
~1~8 ||

prabuddhe
chaaprabuddhe
cha
tvameva
srjase
jagat |
srshtiroopena
devesa
mrityunjaya
namoఽstu
te ||
~1~9 ||

vyomni
tvam
vyomaroopoఽsi
tejah
sarvatra
tejasi |
praaninaam
j~naanaroopoఽsi
mrityunjaya
namoఽstu
te ||
~2~0 ||

jagajjeevo
jagatpraanah
srashtaa
tvam
jagatah
prabhuh |
kaaranam
sarvateerthaanaam
mrityunjaya
namoఽstu
te ||
~2~1 ||

netaa
tvamimdriyaanaam
cha
sarvaj~naanaprabodhakah |
saamkhyayogascha
hamsascha
mrityunjaya
namoఽstu
te ||
~2~2 ||

roopaateetah
suroopascha
pimdasthaa
padameva
cha |
chaturyugakalaadhaara
mrityunjaya
namoఽstu
te ||
~2~3 ||

rechake
vahniroopoఽsi
somaroopoఽsi
poorake |
kumbhake
shivaroopoఽsi
mrityunjaya
namoఽstu
te ||
~2~4 ||

kshayam
karoఽsi
paapaanaam
punyaanaamapi
vardhasam |
hetustvam
sreyasaam
nityam
mrityunjaya
namoఽstu
te ||
~2~5 ||

sarvamaayaakalaateeta
sarvemdriyaparaavara |
sarvemdriyakalaadheesa
mrityunjaya
namoఽstu
te ||
~2~6 ||

roopam
gamdho
rasah
sparsah
sabdah
samskaara
eva
cha |
tvattah
prakaasa
eteshaam
mrityunjaya
namoఽstu
te ||
~2~7 ||

chaturvidhaanaam
srshteenaam
hetustvam
kaaranesvara |
bhaavaabhaavaparichchinna
mrityunjaya
namoఽstu
te ||
~2~8 ||

tvameko
nishkalo
loke
sakalam
bhuvanatrayam |
atisookshmaatiroopastvam
mrityunjaya
namoఽstu
te ||
~2~9 ||

tvam
prabodhastvamaadhaarastvadbeejam
bhuvanatrayam |
sattvam
rajastamastvam
hi
mrityunjaya
namoఽstu
te ||
~3~0 ||

tvam
somastvam
dinesascha
tvamaatmaa
prakrteh
parah |
ashtatrimsatkalaanaatha
mrityunjaya
namoఽstu
te ||
~3~1 ||

sarvemdriyaanaamaadhaarah
sarvabhootaganaasrayah |
sarvaj~naanamayaanamta
mrityunjaya
namoఽstu
te ||
~3~2 ||

tvamaatmaa
sarvabhootaanaam
gunaanaam
tvamadheesvarah |
sarvaanamdamayaadhaara
mrityunjaya
namoఽstu
te ||
~3~3 ||

tvam
yaj~nah
sarvayaj~naanaam
tvam
buddhirbodhalakshanaa |
sabdabrahma
tvamomkaaro
mrityunjaya
namoఽstu
te ||
~3~4 ||

sreesadaashiva
uvaacha |
evam
samkeertayedyastu
suchistadgatamaanasah |
bhaktyaa
srnoti
yo
brahman
na
sa
mrtyuvaso
bhavet ||
~3~5 ||

na
cha
mrtyubhayam
tasya
praaptakaalam
cha
lamghayet |
apamrtyubhayam
tasya
pranasyati
na
samsayah ||
~3~6 ||

vyaadhayo
nopapadyamte
nopasargabhayam
bhavet |
pratyaasannaamtare
kaale
sataikaavartane
krte ||
~3~7 ||

mrtyurna
jaayate
tasya
rogaanmumchati
nischitam |
panchamyaam
vaa
dasamyaam
vaa
paurnamaasyaamathaapi
vaa ||
~3~8 ||

satamaavartayedyastu
satavarsham
sa
jeevati |
tejasvee
balasampanno
labhate
sriyamuttamaam ||
~3~9 ||

trividham
naasayetpaapam
manovaakkaayasambhavam |
abhichaaraani
karmaani
karmaanyaatharvanaani
cha |
ksheeyamte
naatra
samdeho
duhsvapnam
cha
vinasyati ||
~4~0 ||

idam
rahasyam
paramam
devadevasya
soolinah |
duhkhapranaasanam
punyam
sarvavighnavinaasanam ||
~4~1 ||

iti
sreeshivabrahmasamvaade
sreemrityunjaya
stotram |