WhatsApp Icon
Hundi Icon

mahaanyaasam

 


samkalpam,
praarthana

samkalpam –
poorvokta
evam
guna
viseshana
visishthaayaam
subhatithau
mama
sakala
vighnanivrtti
dvaaraa
sarvakaarya
siddhyartham
mama
jvaraadi
sakala
vyaadhi
nivaaranaartham
mama
apamrtyu
nivrttyartham
aayuraarogya
aisvaryaaఽbhivrddhyartham,
dhanadhaanya
samrddhyartham,
dharmaarthakaamamoksha
chaturvidha
purushaartha
phala
siddhyartham,
sakala
sanmangalaaఽvaaptyartham
mama
sarvaabheeshta
siddhyartham
sree
paramesvaramuddisya
sree
paramesvarapreetyartham
mahaanyaasa
poorvaka
ekaadasarudraabhishechanam
karishye ||

praarthana
om
ganaanaa”o
tvaa
ganapatigm
havaamahe
kavim
kaveenaamupamasravastamam |
jyeshtharaajao
brahmanaam
brahmanaspata
aa
na:
srnvannootibhisseeda
saadanam ||
om
sree
mahaaganaadhipataye
namah ||

pra
no
devee
sarasvatee
vaajebhirvaajineevatee |
dheenaamavitryavatu || (r.~6.~6~1.~4)
sree
mahaasarasvatyai
namah ||

guru
brahmaa
gururvishnuh
gururdevo
mahesvarah |
gurussaakshaat
param
brahmaa
tasmai
sree
gurave
namah ||
sree
gurubhyo
nama: |
hari:
om |

om
namo
bhagavate
rudraaya |


panchaamga
rudranyaasah,
panchamukha
nyaasah

atha
panchaamgarudraanaam –
omkaaramantrasamyuktam
nityam
dhyaayanti
yoginah |
kaamadam
mokshadam
tasmai
omkaaraaya
namo
namah ||
namaste
deva
devesa
namaste
paramesvara |
namaste
vrshabhaaroodha
nakaaraaya
namo
namah ||
om
bhoorbhuvassuva: |
om
nam

namaste
rudra
manyava
utota
ishave
nama: |
namaste
astu
dhanvane
baahubhyaamuta
te
nama: ||
om
kam
kham
gam
gham
~mam |
om
namo
bhagavate
rudraaya |
nam
om

poorvaa~mgarudraaya
namah ||
~1 ||

mahaadevam
mahaatmaanam
mahaapaatakanaasanam |
mahaapaapaharam
vande
makaaraaya
namo
namah ||
om
bhoorbhuvassuva: |
om
mam

nidhanapataye
namah |
nidhanapataantikaaya
namah |
oordhvaaya
namah |
oordhvali~mgaaya
namah |
hiranyaaya
namah |
hiranyali~mgaaya
namah |
suvarnaaya
namah |
suvarnali~mgaaya
namah |
divyaaya
namah |
divyali~mgaaya
namah |
bhavaaya
namah |
bhavali~mgaaya
namah |
sarvaaya
namah |
sarvali~mgaaya
namah |
shivaaya
namah |
shivali~mgaaya
namah |
jvalaaya
namah |
jvalali~mgaaya
namah |
aatmaaya
namah |
aatmali~mgaaya
namah |
paramaaya
namah |
paramali~mgaaya
namah |
etathsomasya
suryasya
sarvali~mgagg
sthaapayati
paanimantrao
pavitram ||
om
cham
cham
jam
jham
~nam |
om
namo
bhagavate
rudraaya |
mam
om

dakshinaa~mga
rudraaya
namah ||
~2 ||

shivam
saantam
jagannaatham
lokaanugrahakaaranam |
shivamekam
param
vande
sikaaraaya
namo
namah ||
om
bhoorbhuvassuva: |
om
sim

apaitu
mrtyuramrtao
na
aaganvaivasvato
no
abhayam
krnotu |
parnam
vanaspaterivaabhinasseeyataagm
rayissachataam
nassacheepati: ||
om
tam
tham
dam
dham
nam |
om
namo
bhagavate
rudraaya |
sim
om

paschimaa~mga
rudraaya
namah ||
~3 ||

vaahanam
vrshabho
yasya
vaasukih
kanthabhooshanam |
vaame
saktidharam
vande
vakaaraaya
namo
namah ||
om
bhoorbhuvassuva: |
om
vaam

praanaanaam
granthirasi
rudro
maa
visaantakah |
tenaannenaa”pyaayasva ||
om
tam
tham
dam
dham
nam |
om
namo
bhagavate
rudraaya |
vaam
om

uttaraa~mga
rudraaya
namah ||
~4 ||

yatra
kutra
sthitam
devam
sarvavyaapinameesvaram |
yalli~mgam
poojayennityam
yakaaraaya
namo
namah ||
om
bhoorbhuvassuva: |
om
yam

yo
rudro
agnau
yo
apsu
ya
oshadheeshu
yo
rudro
visvaa
bhuvanaaఽఽvivesa
tasmai
rudraaya
namo
astu ||
om
pam
pham
bam
bham
mam |
om
namo
bhagavate
rudraaya |
yam
om

oordhvaamga
rudraaya
namah ||
~5 ||

~2)
panchamukha
nyaasah

tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
samvartaagnitatitpradeeptakanaka
praspardhitejomayam |
gambheeradhvanimisritogradahana
prodbhaasitaamraadharam ||
ardhendudyutilolapi~mgalajataabhaaraprabaddhoragam |
vande
siddhasuraasuremdranamitam
poorvam
mukhah
soolinah ||
om
am
kam
kham
gam
gham
~mam
aam
om |
om
namo
bhagavate
rudraaya |
om
nam
poorvamukhaaya
namah ||
~1 ||

aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
kaalaabhrabhramaraa~njanadyutinibham
vyaavrttapi~mgekshanam |
karnodbhaasitabhogimastakamani
prodbhinnadamshtraa~mkuram ||
sarpaprotakapaalasuktisakala
vyaakeernasamchaaragam |
vande
dakshinameesvarasya
kutila
bhroobha~mgaraudram
mukham ||
om
im
cham
cham
jam
jham
~nam
eem
om |
om
namo
bhagavate
rudraaya |
om
mam
dakshinamukhaaya
namah ||
~2 ||

sadyojaatam
prapadyaami
sadyo
jaataaya
vai
namo
nama: |
bhave
bhave
naatibhave
bhavasva
maam |
bhavodbhavaaya
nama: ||
praaleyaachalamimdukumdadhavalam
goksheeraphenaprabham |
bhasmaabhyaktamana~mgadehadahana
jvaalaavaleelochanam ||
brahmendraadimarudganaisstutiparairabhyarchitam
yogibhi-
rvandeఽham
sakalam
kala~mkarahitam
sthaanormukham
paschimam ||
om
um
tam
tham
dam
dham
nam
oom
om |
om
namo
bhagavate
rudraaya |
om
sim
paschimamukhaaya
namah ||
~3 ||

vaamadevaaya
namo”
jyeshthaaya
namassreshthaaya
namo
rudraaya
nama:
kaalaaya
nama:
kalavikaranaaya
namo
balavikaranaaya
namo
balaaya
namo
balapramathanaaya
namassarvabhootadamanaaya
namo
manonmanaaya
nama: ||
gauram
ku~mkumapa~mkilam
sutilakam
vyaapaandugandasthalam |
bhroovikshepakataakshaveekshanalasatsamsaktakarnotpalam ||
snigdham
bimbaphalaadharaprahasitam
neelaalakaala~mkrtam |
vande
poornasasaa~mkamandalanibham
vaktram
harasyottaram ||
om
em
tam
tham
dam
dham
nam
aim
om |
om
namo
bhagavate
rudraaya |
om
vaam
uttaramukhaaya
namah ||
~4 ||

eesaanassarvavidyaanaameesvarah
sarva
bhootaanaao
brahmaadhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
vyaktaavyaktagunetaram
suvimalam
shattrimsatattvaatmakam |
tasmaaduttaratattvamaksharamiti
dhyeyam
sadaa
yogibhih ||
vande
taamasavarjitam
trinayanam
sookshmaatisookshmaatparam |
saantam
pa~nchamameesvarasya
vadanam
khavyaapitejomayam ||
om
om
pam
pham
bam
bham
mam
aum
om |
om
namo
bhagavate
rudraaya |
om
yam
oordhvamukhaaya
namah ||
~5 ||

poorve
pasupatih
paatu
dakshine
paatu
sankarah |
paschime
paatu
visveso
neelakanthastathottare ||
aisaanyaam
paatu
maam
sarvo
hyaagneyyaam
paarvateepatih |
nairrtyaam
paatu
maam
rudro
vaayavyaam
neelalohitah ||
oordhve
trilochanah
paatu
adharaayaam
mahesvarah |
etaabhyo
dasadigbhyastu
sarvatah
paatu
sankarah ||

(naa
rudro
rudramarchaye”t |
nyaasapoorvakam
japahomaarchanaaఽbhishekavidhim
vyaa”khyaasyaamah |)


amganyaasah,
dasaamga
nyaasah,
panchaam

~3)
amganyaasah

om
yaa
te
rudra
shivaa
tanooraghoraapaapakaasinee |
tayaa
nastanuvaa
santamayaa
girisantaabhichaakaseehi ||
sikhaayai
namah ||

om
asminmahatyarnave”ఽntarikshe
bhavaa
adhi ||
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
sirase
namah ||

om
sahasraani
sahasraso
ye
rudraa
adhi
bhoomyaa”m |
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
lalaataaya
namah ||

om
hagosassuchishadvasurantarikshasaddhotaa
vedishadatithirduronasat |
nrshadvarasadrtasadvyomasadabjaa
gojaa
rtajaa
adrijaa
rtam
brhat ||
bhruvormadhyaaya
namah ||

om
tryaobakam
yajaamahe
sugandhim
pushtivardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaa”t ||
netraabhyaam
namah ||

om
namassrutyaaya
cha
pathyaaya
cha
nama:
kaatyaaya
cha
neepyaaya
cha
(nama:
soodyaaya
cha
sarasyaaya
cha
namo
naadyaaya
cha
vaisantaaya
cha ||)
karnaabhyaam
namah ||

om
maanastoke
tanaye
maa
na
aayushi
maa
no
goshu
maa
no
asveshu
reerishah |
veeraanmaa
no
rudra
bhaamitoఽvadheerhavishmanto
namasaa
vidhema
te ||
naasikaayai
namah ||

om
avatatya
dhanustvagm
sahasraaksha
sateshudhe |
niseerya
salyaanaao
mukhaa
sivo
na:
sumanaa
bhava ||
mukhaaya
namah ||

om
neelagreevaah
sitikanthaa”:
sarvaa
adhah
kshamaacharaah ||
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
kanthaaya
namah ||

om
neelagreevaah
sitikanthaa
divago
rudraa
upasritaah ||
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
upakanthaaya
namah ||

om
namaste
astvaayudhaayaanaatataaya
dhrshnave” |
ubhaabhyaamuta
te
namo
baahubhyaam
tava
dhanvane ||
baahubhyaam
namah ||

om
yaa
te
hetirmeedhushtama
haste
babhoova
te
dhanu: |
tayaaఽsmaan
visvatastvamayakshmayaa
paribbhuja ||
upabaahubhyaam
namah ||

(om
parino
rudrasya
hetirvrnaktu
pari
tveshasya
durmatiraghaayoh |
ava
sthiraa
maghavadbhyastanushva
meedhvastokaaya
tanayaaya
mrdaya ||
manibandhaabhyaam
namah || )

om
ye
teerthaani
pracharanti
srkaavanto
nisha~mgina: ||
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
hastaabhyaam
namah ||

om
sadyojaatam
prapadyaami
sadyojaataaya
vai
namo
nama: |
bhave
bhave
naatibhave
bhavasva
maam |
bhavodbhavaaya
nama: ||
amgushthaabhyaam
namah ||

om
vaamadevaaya
namo”
jyeshthaaya
nama:
sreshthaaya
namo
rudraaya
nama:
kaalaaya
nama:
kalavikaranaaya
namo
balavikaranaaya
namo
balaaya
namo
balapramathanaaya
namassarvabhootadamanaaya
namo
manonmanaaya
nama: ||
tarjaneebhyaam
namah ||

om
aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
madhyamaabhyaam
namah ||

om
tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
anaamikaabhyaam
namah ||

om
eesaanassarvavidyaanaameesvarah
sarva
bhootaanaao
brahmaadhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
kanishthikaabhyaam
namah ||

[**
namo
hiranyabaahave
hiranyavarnaaya
hiranyaroopaaya
hiranyapatayeఽmbikaapataya
umaapataye
pasupataye
namo
nama: |
karatalakaraprshthaabhyaam
namah ||
**]

om
namo
vah
kirikebhyo
devaanaago
hrdayebhyo
namo
viksheenakebhyo
namo
vichinvatkebhyo
nama
aanir-hatebhyo
nama
aameevatkebhya: ||
hrdayaaya
namah ||

om
namo
ganebhyo
ganapatibhyascha
vo
namo
namo
viroopebhyo
visvaroopebhyascha
vo
namo
nama: |
prshthaaya
namah ||

om
namastakshabhyo
rathakaarebhyascha
vo
namo
nama:
kulaalebhyah
karmaare”bhyascha
vo
namo
nama: |
kakshaabhyaam
namah ||

om
namo
hiranyabaahave
senaanye
disaam
cha
pataye
namo
namo
vrkshebhyo
harikesebhyah
pasoonaam
pataye
namo
nama: |
paarsvaabhyaam
namah ||

om
vijyao
dhanu:
kapardino
visalyo
baanavaagm
uta |
anesannasyeshava
aabhurasya
nisha~mgathi: |
jatharaaya
namah ||

om
hiranyagarbhassamavartataagre
bhootasya
jaatah
patireka
aaseet |
sadaadhaara
prthiveem
dyaamutemaam
kasmai
devaaya
havishaa
vidhema ||
naabhyai
namah ||

om
meedhushtama
shivatama
sivo
na:
sumanaa
bhava |
parame
vrksha
aayudham
nidhaaya
krttio
vasaana
aachara
pinaakao
bibhradaagahi ||
katyai
namah ||

om
ye
bhootaanaamadhipatayo
visikhaasa:
kapardina: |
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
guhyaaya
namah ||

om
ye
anneshu
vividhyanti
paatreshu
pibato
janaan |
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
andaabhyaam
namah ||

om
sa
siraa
jaatavedaah |
aksharao
paramam
padam |
vedaanaago
sira
uttamam |
jaatavedase
sirasi
maataa
brahma
bhoorbhuvassuvarom ||
[**
paathabhedah –
vedaanaago
sirasi
maataa
aayushmantam
karotu
maam ||
**]
apaanaaya
namah ||

om
maa
no
mahaantamuta
maa
no
arbhakam
maa
na
ukshantamuta
maa
na
ukshitam |
maa
noఽvadheeh
pitarao
mota
maatarao
priyaa
maa
nastanuvo
rudra
reerishah ||
oorubhyaam
namah ||

om
esha
te
rudrabhaagastam
jushasva
tenaavasena
paro
moojavatoఽteehyavatatadhanvaa
pinaakahasta:
krttivaasaah ||
jaanubhyaam
namah ||

om
sagosrshtajithsomapaa
baahusardhyoo”rdhvadhanvaa
pratihitaabhirastaa” |
brhaspate
parideeyaa
rathena
rakshohaaఽmitraago
apabaadhamaanah ||
ja~mghaabhyaam
namah ||

om
visvao
bhootam
bhuvanam
chitram
bahudhaa
jaatam
jaayamaanam
cha
yat |
sarvo
hyesha
rudrastasmai
rudraaya
namo
astu ||
gulphaabhyaam
namah ||

om
ye
pathaam
pathirakshaya
ailabrdaa
yavyudha: ||
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
paadaabhyaam
namah ||

om
adhyavochadadhivaktaa
prathamo
daivyo
bhishak |
aheegoscha
sarvaa”~njambhayanthsarvaa”scha
yaatudhaanya: ||
kavachaaya
namah ||

om
namo
bilmine
cha
kavachine
cha
nama:
srutaaya
cha
srutasenaaya
cha ||
upakavachaaya
namah ||

om
namo
astu
neelagreevaaya
sahasraakshaaya
meedhushe” |
atho
ye
asya
satvaanoఽham
tebhyoఽkarao
nama: ||
trteeyanetraaya
namah ||

om
pramu~ncha
dhanvanastvamubhayoraartniyorjyaam |
yaascha
te
hasta
ishava:
paraa
taa
bhagavo
vapa ||
astraaya
namah ||

om
ya
etaavantascha
bhooyaagosascha
diso
rudraa
vitasthire |
teshaago
sahasrayojaneఽva
dhanvaani
tanmasi ||
[**
paathabhedah

iti
digbandhah **]
digbandhaaya
namah ||

~4)
dasaamga
nyaasah

om
namo
bhagavate
rudraaya ||

om
moordhne
namah |
nam
naasikaayai
namah |
mom
lalaataaya
namah |
bham
mukhaaya
namah |
gam
kanthaaya
namah |
vam
hrdayaaya
namah |
tem
dakshinahastaaya
namah |
rum
vaamahastaaya
namah |
draam
naabhyai
namah |
yam
paadaabhyaam
namah ||

~5)
panchaamga
nyaasah

om
sadyojaatam
prapadyaami
sadyo
jaataaya
vai
namo
nama: |
bhave
bhave
naatibhave
bhavasva
maam |
bhavodbhavaaya
nama: ||
paadaabhyaam
namah ||

om
vaamadevaaya
namo”
jyeshthaaya
nama:
sreshthaaya
namo
rudraaya
nama:
kaalaaya
nama:
kalavikaranaaya
namo
balavikaranaaya
namo
balaaya
namo
balapramathanaaya
namassarvabhootadamanaaya
namo
manonmanaaya
nama: ||
oorumadhyaabhyaam
namah ||

om
aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
hrdayaaya
namah ||

om
tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
mukhaaya
namah ||

om
eesaanassarvavidyaanaameesvarah
sarva
bhootaanaao
brahmaadhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
moordhne
namah ||


hamsa
gaayatree

~6)
hamsa
gaayatree

[**
paathabhedah

anushtup
chandah **]
asya
sree
hamsagaayatree
stotramahaamantrasya |
avyaktaparabrahma
rshih |
avyakta
gaayatree
chandah |
paramahamso
devataa |
hamsaam
beejam |
hamseem
saktih |
hamsoom
keelakam |
paramahamsa
prasaada
siddhyarthe
jape
viniyogah |

hamsaam
amgushthaabhyaam
namah ||
hamseem
tarjaneebhyaam
namah ||
hamsoom
madhyamaabhyaam
namah ||
hamsaim
anaamikaabhyaam
namah ||
hamsaum
kanishthikaabhyaam
namah ||
hamsah
karatalakaraprshthaabhyaam
namah ||

hamsaam
hrdayaaya
namah ||
hamseem
sirase
svaahaa ||
hamsoom
sikhaayai
vashat ||
hamsaim
kavachaaya
hum ||
hamsaum
netratrayaaya
vaushat |
hamsah
astraaya
phat ||
bhoorbhuvassuvaromiti
digbandhah |

dhyaanam |
gamaagamastham
gamanaadisoonyam
chidroopadeepam
timiraapahaaram |
pasyaami
te
sarvajanaantarastham
namaami
hamsam
paramaatmaroopam ||

dehodevaalayah
prokto
jeevo
devassanaatanah |
tyajedaj~naana
nirmaalyam
soఽham
bhaavena
poojayet ||

hamsahamsah
paramahaosassoఽham
haosassoఽham
haosah ||
haosa
haosaaya
vidmahe
paramahaosaaya
dheemahi |
tanno
hamsah
prachodayaa”t ||

hamsa
hamseti
yo
brooyaaddhamso
naama
sadaashivah |
evam
nyaasavidhim
krtvaa
tatassamputamaarabhet ||


diksamputanyaasah

~7)
diksamputanyaasah

atha
samputeekaranam ||

om
bhoorbhuvassuva: |
om
om |
traataaramindra
mavitaaramindrago
have
have
suhavago
sooramindram” |
huve
nu
sakram
puruhootamindraggo
svasti
no
maghavaa
dhaatvindra: |
om
namo
bhagavate
rudraaya |
om
om
poorvadigbhaage
indraaya
namah ||

om
bhoorbhuvassuva: |
om
nam |
tvam
no
agne
varunasya
vidvaandevasya
hedoఽva
yaasiseeshthaah |
yajishtho
vahnitamassosuchaano
visvaa
dveshaagosi
pramumugdhyasmat ||
om
namo
bhagavate
rudraaya |
nam
om
aagneyadigbhaage
agnaye
namah ||

om
bhoorbhuvassuva: |
om
mom |
sugam
na:
panthaamabhayam
krnotu |
yasminnakshatre
yama
eti
raajaa” |
yasminnenamabhyashi~nchanta
devaah |
tadasya
chitragm
havishaa
yajaama ||
om
namo
bhagavate
rudraaya |
mom
om
dakshinadigbhaage
yamaaya
namah ||

om
bhoorbhuvassuva: |
om
bham |
asunvanta
mayajamaanamichchastenasyetyaantaskarasyaanveshi |
anyamasmadichcha
saa
ta
ityaa
namo
devi
nir‍rte
tubhyamastu ||
om
namo
bhagavate
rudraaya |
bham
om
nir‍rtidigbhaage
nir‍rtaye
namah ||

om
bhoorbhuvassuva: |
om
gam |
tatvaayaami
brahmanaa
vandamaanastadaa
saa”ste
yajamaano
havirbhi: |
ahedamaano
varuneha
bodhyurusagmsa
maa
na
aayu:
pramosheeh ||
om
namo
bhagavate
rudraaya |
gam
om
paschimadigbhaage
varunaaya
namah ||

om
bhoorbhuvassuva: |
om
vam |
aa
no
niyudbhissatineebhiradhvaram |
sahasrineebhirupayaahi
yaj~nam |
vaayo
asmin
havishi
maadayasva |
yooyam
paata
svastibhissadaa
nah ||
om
namo
bhagavate
rudraaya |
vam
om
vaayavyadigbhaage
vaayave
namah ||

om
bhoorbhuvassuva: |
om
tem |
vayagm
soma
vrate
tava |
manastanooshubibhratah |
prajaavanto
aseemahi |
indraanee
devee
subhagaasupatnee” ||
om
namo
bhagavate
rudraaya |
tem
om
uttaradigbhaage
kuberaaya
namah ||

om
bhoorbhuvassuva: |
om
rum |
tameesaa”nao
jagata
stasthushaspatim” |
dhiyam
jinvamavase
hoomahe
vayam |
pooshaa
no
yathaa
vedasaamasadvrdhe |
rakshitaa
paayuradabdhassvastaye” ||
om
namo
bhagavate
rudraaya |
rum
om
eesaanyadigbhaage
eesaanaaya
namah ||

om
bhoorbhuvassuva: |
om
draam |
asme
rudraa
mehanaa
parvataaso
vrtrahatye
bharahootau
sajoshaa”: |
yassamsate
stuvate
dhaayi
pajra
indrajyeshthaa
asmaam
avantu
devaah ||
om
namo
bhagavate
rudraaya |
draam
om
oordhvadigbhaage
aakaasaaya
namah ||

om
bhoorbhuvassuva: |
om
yam |
syonaa
prthivi
bhavaanrksharaa
nivesanee |
yachchaanassarma
saprathaa”: ||
om
namo
bhagavate
rudraaya |
yam
om
adhodigbhaage
prdhivyai
namah ||

(aadau
pranavamuchchaarya
vyaahrtih
pranamam
tatah |
beejam
mantram
samuchchaarya
mantraante
beeja
muchcharet ||)


dasaamga
raudreekaranam,

~8)
dasaamga
raudreekaranam

atha
dasaamgaraudreekaranam ||

om
bhoorbhuvassuva: |
om
om |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
traataaramindra
mavitaaramindrago
have
have
suhavago
sooramindram” |
huve
nu
sakram
puruhootamindraggo
svasti
no
maghavaa
dhaatvindra: |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
om
om
poorvadigbhaage
lalaatasthaane
imdraaya
namah ||
~1 ||

om
bhoorbhuvassuva: |
om
nam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
tvam
no
agne
varunasya
vidvaandevasya
hedoఽva
yaasiseeshthaah |
yajishtho
vahnitamassosuchaano
visvaa
dveshaagosi
pramumugdhyasmat ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
nam
om
aagneyadigbhaage
netrasthaane
agnaye
namah ||
~2 ||

om
bhoorbhuvassuva: |
om
mom |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
sugam
na:
panthaamabhayam
krnotu |
yasminnakshatre
yama
eti
raajaa” |
yasminnenamabhyashi~nchanta
devaah |
tadasya
chitragm
havishaa
yajaama ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
mom
om
dakshinadigbhaage
karnasthaane
yamaaya
namah ||
~3 ||

om
bhoorbhuvassuva: |
om
bham |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
asunvanta
mayajamaanamichchastenasyetyaantaskarasyaanveshi |
anyamasmadichcha
saa
ta
ityaa
namo
devi
nir‍rte
tubhyamastu ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
bham
om
nir‍rtidigbhaage
mukhasthaane
nir‍rtaye
namah ||
~4 ||

om
bhoorbhuvassuva: |
om
gam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
tatvaayaami
brahmanaa
vandamaanastadaa
saa”ste
yajamaano
havirbhi: |
ahedamaano
varuneha
bodhyurusagmsa
maa
na
aayu:
pramosheeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
gam
om
paschimadigbhaage
baahusthaane
varunaaya
namah ||
~5 ||

om
bhoorbhuvassuva: |
om
vam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
aa
no
niyudbhissatineebhiradhvaram |
sahasrineebhirupayaahi
yaj~nam |
vaayo
asmin
havishi
maadayasva |
yooyam
paata
svastibhissadaa
nah ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
vam
om
vaayavyadigbhaage
naasikaasthaane
vaayave
namah ||
~6 ||

om
bhoorbhuvassuva: |
om
tem |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
vayagm
soma
vrate
tava |
manastanooshubibhratah |
prajaavanto
aseemahi |
indraanee
devee
subhagaasupatnee” ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
tem
om
uttaradigbhaage
jatharasthaane
kuberaaya
namah ||
~7 ||

om
bhoorbhuvassuva: |
om
rum |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
tameesaa”nao
jagata
stasthushaspatim” |
dhiyam
jinvamavase
hoomahe
vayam |
pooshaa
no
yathaa
vedasaamasadvrdhe |
rakshitaa
paayuradabdhassvastaye” ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
rum
om
eesaanyadigbhaage
naabhisthaane
eesaanaaya
namah ||
~8 ||

om
bhoorbhuvassuva: |
om
draam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
asme
rudraa
mehanaa
parvataaso
vrtrahatye
bharahootau
sajoshaa”: |
yassamsate
stuvate
dhaayi
vajra
indrajyeshthaa
asmaam
avantu
devaah ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
draam
om
oordhvadigbhaage
moordhasthaane
aakaasaaya
namah ||
~9 ||

om
bhoorbhuvassuva: |
om
yam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
syonaa
prthivi
bhavaanrksharaa
nivesanee |
yachchaanassarma
saprathaa”: ||
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
yam
om
adhodigbhaage
paadasthaane
vrthivyai
namah ||
~1~0 ||

~9)
shodasaamga
raudreekaranam

atha
shodasaamga
raudreekaranam ||

om
bhoorbhuvassuva: |
om
am |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
vibhoorasi
pravaahano
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
am
om
bhoorbhuvassuvarom |
sikhaasthaane
rudraaya
namah ||
~1 ||

om
bhoorbhuvassuva: |
om
aam |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
vahnirasi
havyavaahano
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
aam
om
bhoorbhuvassuvarom |
sirasthaane
rudraaya
namah ||
~2 ||

om
bhoorbhuvassuva: |
om
im |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
svaatrosi
prachetaa:
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
im
om
bhoorbhuvassuvarom |
moordhasthaane
rudraaya
namah ||
~3 ||

om
bhoorbhuvassuva: |
om
eem |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
tuthosi
visvavedaa
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
eem
om
bhoorbhuvassuvarom |
lalaatasthaane
rudraaya
namah ||
~4 ||

om
bhoorbhuvassuva: |
om
um |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
usigasikavee
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
um
om
bhoorbhuvassuvarom |
netrasthaane
rudraaya
namah ||
~5 ||

om
bhoorbhuvassuva: |
om
oom |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
a~mghaarirasi
bambhaaree
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
oom
om
bhoorbhuvassuvarom |
karnasthaane
rudraaya
namah ||
~6 ||

om
bhoorbhuvassuva: |
om
rm |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
avasyurasi
duvasvaanraudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
rm
om
bhoorbhuvassuvarom |
mukhasthaane
rudraaya
namah ||
~7 ||

om
bhoorbhuvassuva: |
om
rum |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
sundhyoorasi
maarjaaleeyo
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
rum
om
bhoorbhuvassuvarom |
kanthasthaane
rudraaya
namah ||
~8 ||

om
bhoorbhuvassuva: |
om
lum* (lrm) |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
saoraadasi
krsaanoo
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
lum*
om
bhoorbhuvassuvarom |
baahusthaane
rudraaya
namah ||
~9 ||

om
bhoorbhuvassuva: |
om
loom* (lrum) |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
parishadyosi
pavamaano
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
loom*
om
bhoorbhuvassuvarom |
hrdayasthaane
rudraaya
namah ||
~1~0 ||

om
bhoorbhuvassuva: |
om
em |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
pratakvaaఽsi
nabhasvaanraudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
em
om
bhoorbhuvassuvarom |
naabhisthaane
rudraaya
namah ||
~1~1 ||

om
bhoorbhuvassuva: |
om
aim |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
asaomrshtosi
havyasoodo
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
aim
om
bhoorbhuvassuvarom |
katisthaane
rudraaya
namah ||
~1~2 ||

om
bhoorbhuvassuva: |
om
om |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
rtadhaamaaఽsi
suvarjyotee
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
om
om
bhoorbhuvassuvarom |
oorusthaane
rudraaya
namah ||
~1~3 ||

om
bhoorbhuvassuva: |
om
aum |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
brahmajyotirasi
suvardhaamaa
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
aum
om
bhoorbhuvassuvarom |
jaanusthaane
rudraaya
namah ||
~1~4 ||

om
bhoorbhuvassuva: |
om
am |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
ajo”syekapaat
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
am
om
bhoorbhuvassuvarom |
ja~mghaasthaane
rudraaya
namah ||
~1~5 ||

om
bhoorbhuvassuva: |
om
ah |
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
ahirasi
budhniyo
raudrenaaneekena
paahi
maa”ఽgne
piprhi
maa
maa
maa
higmseeh ||
om
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha ||
om
namo
bhagavate
rudraaya |
ah
om
bhoorbhuvassuvarom |
paadasthaane
rudraaya
namah ||
~1~6 ||

tvagasthigataih
sarvapaapaih
pramuchyate |
sarvabhooteshvaparaajito
bhavati |
tato
bhootapreta
pisaacha
brahmaraakshasa
yaksha
yamadoota
saakinee
daakinee
sarpa
svaapada
taskara
jvaraadyupadravajopaghaataassarve
jvalantam
pasyantu |
maagm
rakshantu
yajamaanagm
rakshantu ||


shadamga
nyaasah

~1~0)
shadamga
nyaasah

mano
jyotirjushataamaajyao
vichchinnam
yaj~nagm
samimam
dadhaatu |
brhaspatistanutaamimam
no
visvedevaa
ihamaadayantaam ||
guhyaaya
namah ||

abo”dhyagnissamidhaa
janaanaao
prati
dhenumivaayateemushaasam” |
yahvaa
iva
pravayaa
mujjihaanaa:
prabhaanava:
sisrate
naakamachcha ||
naabhyai
namah ||

agnirmoordhaa
divah
kakutpati:
prthivyaa
ayam |
apaagm
retaagosi
jinvati ||
hrdayaaya
namah ||

moordhaanao
divo
aratim
prthivyaa
vai”svaanaramrtaaya
jaatamagnim |
kavigm
saoraajamatithio
janaanaam
aasannaa
paatrao
janayanta
devaah ||
kanthaaya
namah ||

marmaani
te
varmabhischaadayaami
somastvaa
raajaaఽmrtenaabhivastaam |
urorvareeyo
varivaste
astu
jayantao
tvaa
manumadantu
devaah ||
mukhaaya
namah ||

jaatavedaa
yadi
vaa
paavakoఽsi |
vaisvaanaro
yadi
vaa
vaidyutoఽsi |
sam
prajaabhyo
yajamaanaaya
lokam |
oorjao
pushtio
dadadabhyaavavrthsva ||
sirase
namah ||

mahanyasam 08 – atma raksha –
aatmarakshaa

~1~1)
aatmarakshaa

(tai.braa.~2-~3-~1~1-~1)
brahmaa”tmanvadasrjata |
tadakaamayata |
samaatmanaa
padyeyeti |
aatmannaatmannityaamantrayata |
tasmai
dasamag‍m
hootah
pratyasrnot |
sa
dasahootoఽbhavat |
dasahooto
ha
vai
naamaishah |
tam
vaa
etam
dasahootag‍m
santam” |
dasahotetyaachakshate
parokshena |
parokshapriyaa
iva
hi
devaah ||
~1 ||

aatmannaatmannityaamantrayata |
tasmai
saptamag‍m
hootah
pratyasrnot |
sa
saptahootoఽbhavat |
saptahooto
ha
vai
naamaishah |
tam
vaa
etag‍m
saptahootag‍m
santam” |
saptahotetyaachakshate
parokshena |
parokshapriyaa
iva
hi
devaah |
aatmannaatmannityaamantrayata |
tasmai
shashthag‍m
hootah
pratyasrnot |
sa
shaddhootoఽbhavat ||
~2 ||

shaddhooto
ha
vai
naamaishah |
tam
vaa
etag‍m
shaddhootag‍m
santam” |
shaddhotetyaachakshate
parokshena |
parokshapriyaa
iva
hi
devaah |
aatmannaatmannityaamantrayata |
tasmai
pa~nchamag‍m
hootah
pratyasrnot |
sa
pa~nchahootoఽbhavat |
pa~nchahooto
ha
vai
naamaishah |
tam
vaa
etam
pa~nchahootag‍m
santam” |
pa~nchahotetyaachakshate
parokshena ||
~3 ||

parokshapriyaa
iva
hi
devaah |
aatmannaatmannityaamantrayata |
tasmai
chaturthag‍m
hootah
pratyasrnot |
sa
chaturhootoఽbhavat |
chaturhooto
ha
vai
naamaishah |
tam
vaa
etam
chaturhootag‍m
santam” |
chaturhotetyaachakshate
parokshena |
parokshapriyaa
iva
hi
devaah |
tamabraveet |
tvam
vai
me
nedishthag‍m
hootah
pratyasrausheeh |
tvayainaanaakhyaataara
iti |
tasmaannu
hainaag‍mschaturhotaara
ityaachakshate |
tasmaa”chchusrooshuh
putraanaag‍m
hrdyatamah |
nedishtho
hrdyatamah |
nedishtho
brahmano
bhavati |
ya
evam
veda ||
~4 ||

aatmane
namah ||

ityaatmarakshaa
kartavyaa”
shivasamkalpagm
hrdayam ||


shivasamkalpaah

~1~2)
shivasamkalpam

atha
shivasamkalpaah ||

yenedam
bhootam
bhuvanam
bhavishyatparigrheetamamrtena
sarvam” |
yena
yaj~nastraayate
saptahotaa
tanme
mana:
shivasaokalpamastu ||
~1

yena
karmaani
pracharanti
dheeraa
yato
vaachaa
manasaa
chaaruyanti |
yatsammitao
manassaocharaoti
praaninastanme
mana:
shivasaokalpamastu ||
~2

yena
karmaa”nyapaso
maneeshino
yaj~ne
krnvanti
vitatheshu
dheeraa”: |
yadapoorvam
yakshamamtao
prajaanaao
tanme
mana:
shivasaokalpamastu ||
~3

yatpraj~naanamuta
cheto
dhrtischa
yajjyotirantaramrtao
prajaasu |
yasmaanna
rte
kimchana
karma
kriyate
tanme
mana:
shivasaokalpamastu ||
~4

sushaarathirasvaanivayam
manushyaa”nmeniyutepasubhirvaajineevaan |
hrtpravishtao
yadacharao
yavishthao
tanme
mana:
shivasaokalpamastu ||
~5

yasminnrcha:
saama
yajoogoshi
yasmin
pratishthaarasanaabhaavibhaaraa”: |
yasmiggo
schitagm
sarvamotao
prajaanaao
tanme
mana:
shivasaokalpamastu ||
~6

yadatra
shashtham
trisatago
suveeryao
yaj~nasya
guhyam
navanaava
maayyam” |
dasa
pa~ncha
trigosatao
yatparao
tanme
mana:
shivasaokalpamastu ||
~7

yajjaagrato
dooramudaitu
sarvaotatsuptasya
tathaivaiti |
doorao
gamam
jyotishaao
jyotirekao
tanme
mana:
shivasaokalpamastu ||
~8

yenedam
visvao
jagato
babhoova
ye
devaapi
mahato
jaatavedaah |
tadevaagnistadvaayustatsuryastaduchandramaastanme
mana:
shivasaokalpamastu ||
~9

yenadyauh
prthivee
chaantariksham
cha
ye
parvataah
pradiso
disascha |
yenedam
jagadvyaaptao
prajaanaao
tanme
mana:
shivasaokalpamastu ||
~1~0

ye
mano
hrdayao
ye
cha
devaa
ye
divyaa
aapo
ye
soo”rya
rasmih |
te
sro”tre
chakshushee
saocharantao
tanme
mana:
shivasaokalpamastu ||
~1~1

achintyao
chaaprameyao
cha
vyaktaavyakta
parao
cha
yat |
sookshmaa”tsookshmataram
j~neyao
tanme
mana:
shivasaokalpamastu ||
~1~2

ekaa
cha
dasa
satam
cha
sahasrao
chaayutao
cha |
niyutao
cha
prayutao
chaarbudam
cha
nyarbudam
cha
(samudrascha
madhyam
chaantascha
paraardhascha)
tanme
mana:
shivasaokalpamastu ||
~1~3

ye
pa~ncha
pa~nchaadasa
satago
sahasramayutao
nyarbudam
cha |
te
agni
chityeshtakaastaagm
sareerao
tanme
mana:
shivasaokalpamastu ||
~1~4

vedaahametam
purusham
mahaantamaadityavarnao
tamasa:
parastaat |
yasya
yonio
paripasyanti
dheeraastanme
mana:
shivasaokalpamastu ||
~1~5

yasyaitam
dheeraa”:
punanti
kavayo”
brahmaanametam
tvaa
vrnutamindum” |
sthaavaram
ja~mgamao
dyauraakaasam
tanme
mana:
shivasaokalpamastu ||
~1~6

paraa”tparataram
brahma
tatparaa”tparato
hari: |
yatparaatparatoఽdheesao
tanme
mana:
shivasaokalpamastu ||
~1~7

paraa”tparataram
chaiva
tatparaa”chchaiva
yatparam |
yatparaatparato
j~neyao
tanme
mana:
shivasaokalpamastu ||
~1~8

yaa
vedaadishu
gaayatree
sarvavyaapee
mahesvaree |
rgyajussaamaatharvaischa
tanme
mana:
shivasaokalpamastu ||
~1~9

[**
paathabhedah

pranavassuchi: ]
yo
vai
devam
mahaadevao
prayata:
pranatassuchi: |
yassarve
sarva
vedaischa
tanme
mana:
shivasaokalpamastu ||
~2~0

prayata:
pranavomkaarao
pranavao
purushottamam |
omkaarao
pranavaatmaanao
tanme
mana:
shivasaokalpamastu ||
~2~1

yoఽsau
sarveshu
vedeshu
pathyate”
hyayameesvarah |
akaayo
nirguno
hyaatmaa
tanme
mana:
shivasaokalpamastu ||
~2~2

gobhirjushtao
dhanena
hyaayushaa
cha
balena
cha |
prajayaa
pasubhi:
pushkaraaksham
tanme
mana:
shivasaokalpamastu ||
~2~3

tryaobakam
yajaamahe
sugandhim
pushtivardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaattanme
mana:
shivasaokalpamastu ||
~2~4

kailaasa
sikhare
ramye
saokarasya
shivaalaye |
devataa”statra
modanti
tanme
mana:
shivasaokalpamastu ||
~2~5

kailaasasikharaavaasam
himavadgiri
samsthitam |
neelakantham
trinetrao
cha
tanme
mana:
shivasaokalpamastu ||

visvataschakshuruta
visvato
mukho
visvato
hasta
uta
visvataspaat |
sam
baahubhyaao
namati
sampatatrairdyaavaaprthivee
janayandeva
ekastanme
mana:
shivasaokalpamastu ||
~2~6

chaturo
vedaanadheeyeeta
sarvasaa”stramayam
vidu: |
itihaasa
puraanaani
tanme
mana:
shivasaokalpamastu ||
~2~7

maa
no
mahaantamuta
maa
no
arbhakam
maa
na
ukshantamuta
maa
na
ukshitam |
maanoఽvadheeh
pitarao
motamaatarao
priyaamaanastanuvo
rudra
reerishastanme
mana:
shivasaokalpamastu ||
~2~8

maanastoke
tanaye
maa
na
aayushi
maa
no
goshu
maa
no
asveshu
reerishah |
veeraanmaano
rudra
bhaamitoఽvadheerhavishmanto
namasaa
vidhemate
tanme
mana:
shivasaokalpamastu ||
~2~9

rtagm
satyam
param
brahma
purushao
krishnapi~mgalam |
oordhvaretam
viroopaakshao
visvaroopaaya
vai
namo
namastanme
mana:
shivasaokalpamastu ||
~3~0

kadrudraaya
prachetase
meedhushtamaaya
tavyase |
vochema
santamagm
hrde |
sarvo
hyesha
rudrastasmai
rudraaya
namo
astu
tanme
mana:
shivasaokalpamastu ||
~3~1

brahmajaj~naanam
prathamam
purastaadviseematah
surucho
vena
aavah |
sa
budhniyaa
upamaa
asya
vishthaah
satascha
yonimasatascha
vivastanme
mana:
shivasaokalpamastu ||
~3~2

yah
praanato
nimishato
mahitvaika
idraajaa
jagato
babhoova |
ya
eese
asya
dvipadaschatushpada:
kasmai
devaaya
havishaa
vidhema
tanme
mana:
shivasaokalpamastu ||
~3~3

ya
aa”tmadaa
baladaa
yasya
visva
upaasate
prasishao
yasya
devaah |
yasya
chaayaaఽmrtao
yasya
mrtyuh
kasmai
devaaya
havishaa
vidhema
tanme
mana:
shivasaokalpamastu ||
~3~4

yo
rudro
agnau
yo
apsu
ya
oshadheeshu
yo
rudro
visvaa
bhuvanaaఽఽvivesa
tasmai
rudraaya
namo
astu
tanme
mana:
shivasaokalpamastu ||
~3~5

gandhadvaaraam
duraadharshaao
nityapushtaam
kareeshinee”m |
eesvareego
sarvabhootaanaao
taamihopahvaye
sriyao
tanme
mana:
shivasaokalpamastu ||
~3~6

namakam
chamakam
chaiva
purushasoo”ktam
cha
yadviduh |
mahaadevam
cha
tattulyao
tanme
mana:
shivasaokalpamastu ||

ya
idagm
shivasamkalpagm
sadaa
dhyaayanti
braahmanaah |
te
parao
moksham
gamishyanti
tanme
mana:
shivasaokalpamastu ||

om
namo
bhagavate
rudraaya
shivasamkalpagm
hrdayaaya
namah ||


purushasooktam,
uttaranaaraayanam

~1~3)
purushasooktam

om
sahasraseershaa
purushah |
sahasraakshah
sahasrapaat |
sa
bhoomio
visvato
vrtvaa |
atyatishthaddasaa~mgulam |
purusha
evedagm
sarva”m |
yadbhootam
yachcha
bhavya”m |
utaamrtatvasyesaanah |
yadannenaatirohati |
etaavaanasya
mahimaa |
ato
jyaayaagscha
poorushah ||
~1 ||

paado”ఽsya
visvaa
bhootaani |
tripaadasyaamrtao
divi |
tripaadoordhva
udaitpurushah |
paado”ఽsyehaabhavaatpuna: |
tato
vishva~mvyakraamat |
saasanaanasane
abhi |
tasmaa”dviraadajaayata |
viraajo
adhi
poorushah |
sa
jaato
atyarichyata |
paschaadbhoomimatho
purah ||
~2 ||

yatpurushena
havishaa” |
devaa
yaj~namatanvata |
vasanto
asyaaseedaajya”m |
greeshma
idhmassaraddhavih |
saptaasyaasanparidhaya: |
trih
sapta
samidha:
krtaah |
devaa
yadyaj~nam
tanvaanaah |
abadhnanpurusham
pasum |
tam
yaj~nam
barhishi
praukshan |
purusham
jaatamagratah ||
~3 ||

tena
devaa
ayajanta |
saadhyaa
rshayascha
ye |
tasmaa”dyaj~naathsarvahuta: |
sambhrtam
prshadaajyam |
pasoog‍staag‍schakre
vaayavyaan |
aaranyaangraamyaascha
ye |
tasmaa”dyaj~naathsarvahuta: |
rcha:
saamaani
jaj~nire |
chandaagosi
jaj~nire
tasmaa”t |
yajustasmaadajaayata ||
~4 ||

tasmaadasvaa
ajaayanta |
ye
ke
chobhayaadatah |
gaavo
ha
jaj~nire
tasmaa”t |
tasmaa”jjaataa
ajaavaya: |
yatpurushao
vyadadhuh |
katidhaa
vyakalpayan |
mukhao
kimasya
kau
baahoo |
kaavooroo
paadaavuchyete |
braahmano”ఽsya
mukhamaaseet |
baahoo
raajanya:
krtah ||
~5 ||

ooroo
tadasya
yadvaisya: |
padbhyaagm
soodro
ajaayata |
chandramaa
manaso
jaatah |
chaksho:
sooryo
ajaayata |
mukhaadindraschaagnischa |
praanaadvaayurajaayata |
naabhyaa
aaseedantariksham |
seershno
dyaussamavartata |
padbhyaam
bhoomirdisa:
srotraa”t |
tathaa
lokaagm
akalpayan ||
~6 ||

vedaahametam
purusham
mahaanta”m |
aadityavarnam
tamasastu
paare |
sarvaani
roopaani
vichitya
dheera: |
naamaani
krtvaaఽbhivadan
yadaaste” |
dhaataa
purastaadyamudaajahaara |
sakrah
pravidvaanpradisaschatasrah |
tamevam
vidvaanamrta
iha
bhavati |
naanyah
panthaa
ayanaaya
vidyate |
yaj~nena
yaj~namayajanta
devaah |
taani
dharmaani
prathamaanyaasan |
te
ha
naakao
mahimaana:
sachante |
yatra
poorve
saadhyaah
santi
devaah ||
~7 ||

om
namo
bhagavate
rudraaya
purushasooktagm
sirase
svaahaa ||

~1~4)
uttaranaaraayanam

adbhyah
sambhootah
prthivyai
rasaa”chcha |
visvakarmana:
samavartataadhi |
tasya
tvashtaa
vidadhadroopameti |
tatpurushasya
visvamaajaanamagre” |
vedaahametam
purusham
mahaanta”m |
aadityavarnam
tamasa:
parastaat |
tamevam
vidvaanamrta
iha
bhavati |
naanyah
panthaa
vidyateyaఽnaaya |
prajaapatischarati
garbhe
antah |
ajaayamaano
bahudhaa
vijaayate ||
~8 ||

tasya
dheeraa:
parijaananti
yoni”m |
mareecheenaam
padamichchanti
vedhasa: |
yo
devebhya
aatapati |
yo
devaanaa”o
purohitah |
poorvo
yo
devebhyo
jaatah |
namo
ruchaaya
braahmaye |
ruchao
braahmam
janayantah |
devaa
agre
tadabruvan |
yastvaivam
braa”hmano
vidyaat |
tasya
devaa
asan
vase” ||
~9 ||

hreescha
te
lakshmeescha
patnyau” |
ahoraatre
paarsve |
nakshatraani
roopam |
asvinau
vyaatta”m |
ishtam
manishaana |
amum
manishaana |
sarvao
manishaana ||
~1~0 ||

om
tachchao
yoraavrneemahe |
gaatum
yaj~naaya |
gaatum
yaj~napataye |
daivee”:
svastirastu
nah |
svastirmaanushebhyah |
oordhvam
jigaatu
bheshajam |
sanno
astu
dvipade” |
sam
chatushpade ||
om
saanti:
saanti:
saanti: ||

om
namo
bhagavate
rudraaya
uttaranaaraayanagm
sikhaayai
vashat ||


apratiratham

~1~5)
apratiratham

aasussisaano
vrshabho
na
yudhmo
ghanaaghanah
kshobhanascharshaneenaam |
saokrandanoఽnimisha
ekaveerassatagm
senaa
ajayathsaakamindra: ||

saokrandanenaanimishena
jishnunaa
yutkaarena
duschyavanena
dhrshnunaa” |
tadindrena
jayata
tathsahadhvao
yudho
nara
ishuhastena
vrshnaa” ||

sa
ishuhastai:
sa
nisha~mgibhirvasee
sagg‍srashtaa
sa
yudha
indro
ganena |
sagosrshtajithsomapaa
baahusardhyoo”rdhvadhanvaa
pratihitaabhirastaa” ||

brhaspate
parideeyaa
rathena
rakshohaaఽmitraago
apabaadhamaanah |
prabha~njanthsenaa”:
pramrno
yudhaa
jayannasmaakamedhyavitaa
rathaanaam ||

gotrabhidao
govidao
vajrabaahuo
jayantamajma
pramrnantamojasaa |
imagm
sajaataa
anu
veerayadhvamindrago
sakhaayoఽnu
sagm
rabhadhvam ||

balavij~naayah
sthavira:
praveera:
sahasvaan
vaajee
sahamaana
ugrah |
abhiveero
abhisatvaa
sahojaa
jaitramindra
rathamaa
tishtha
govit ||

abhigotraani
sahasaa
gaahamaanoఽdaayo
veerassatamanyurindra: |
duschyavanah
prtanaashaadayuddhyo”ఽsmaakago
senaa
avatu
prayuthsu ||

indra
aasaam
netaa
brhaspatirdakshinaa
yaj~nah
pura
etu
soma: |
devasenaanaamabhibha~njateenaam
jayanteenaam
maruto
yantvagre” ||

indrasya
vrshno
varunasya
raaj~na
aadityaanaa”o
marutaago
sartha
ugram |
mahaamanasaam
bhuvanachyavaanaao
ghosho
devaanaao
jayataamudasthaat ||

asmaakamindra:
samrteshu
dhvajeshvasmaakao
yaa
ishavastaa
jayantu |
asmaakao
veeraa
uttare
bhavantvasmaanu
devaa
avataa
haveshu ||

uddharshaya
maghavannaayudhaanyuthsatvanaam
maamakaanaao
mahaagmsi |
udvrtrahanvaajinaao
vaajinaanyudrathaanaao
jayataametu
ghosha: ||

upa
preta
jayataa
narah
sthiraa
vassantu
baahava: |
indro
vassarma
yachchatvanaadhrshyaa
yathaaఽsatha ||

avasrshtaa
paraa
pata
saravye
brahmasagmsitaa |
gachchaamitraanpravisa
maishaam
kam
chanochchishah ||

marmaani
te
varmabhischaadayaami
somastvaa
raajaaఽmrtenaabhivastaam |
urorvareeyo
varivaste
astu
jayantam
tvaamanumadantu
devaah ||

yatra
baanaah
sampatanti
kumaaraa
visikhaa
iva |
indro
nastatra
vrtrahaa
visvaahaa
sarma
yachchatu ||

asuraanajayantadapratirathasyaa
pratirathatvam
yadapratiratham
dviteeyo
hotaaఽnvaahaa”pratyeva
tena
yajamaano
bhraatrvyaa~njayatyatho
anabhijitamevaabhijayati
dasarcham
bhavati
dasaa”ksharaa
viraadviraajemaulokau
vidhrtaa
vanayo”rlokayorvidhrtyaa
atho
dasaa”ksharaa
viraadannao
viraadviraajyevaannaadye
prati
tishthatyasadiva
vaa
antarikshamantarikshamivaagnee”ddhramaagnee”ddhre |

om
namo
bhagavate
rudraaya
aasussisaanoఽpratiratham
kavachaaya
hum ||


pratipoorusham

~1~6)
pratipoorusham

pratipoorushamekakapaalaan
nirvapatyekamatiriktao
yaavanto
grhyaa”ssmastebhya:
kamakaram
pasoonaagm
sarmaasi
sarma
yajamaanasya
sarma
me
yachchaika
eva
rudro
na
dviteeyaaya
tastha
aakhuste
rudra
pasustam
jushasvaisha
te
rudra
bhaagassaha
svasraaఽmbikayaa
tam
jushasva
bheshajam
gaveఽsvaaya
purushaaya
bheshajamatho
asmabhyao
bheshajagm
subheshajao
yathaaఽsati |

sugam
meshaaya
meshyaa
avaa”mba
rudramadimahyava
devam
tryambakam |

yathaa
nassreyasa:
karadyathaa
no
vasya
sa:
karadyathaa
na:
pasumata:
karadyathaa
no
vyavasaayayaa”t |
tryaobakam
yajaamahe
sugandhim
pushtivardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaa”t |
eshate
rudra
bhaagastam
jushasva
tenaavasena
paro
moojavatoఽteehyavatata
dhanvaa
pinaakahasta:
krttivaasaah |
pratipoorushamekakapaalaannirvapati |
jaataa
eva
prajaa
rudraanniravadayate |
ekamatiriktam |
janishyamaanaa
eva
prajaa
rudraanniravadayate |
ekakapaalaa
bhavanti |
ekahaiva
rudram
niravadayate |
naabhighaarayati |
yadabhighaaraye”t |
antaravachaarinago
rudram
kuryaat |
ekolmukena
yanti ||
~1 ||

taddhi
rudrasya
bhaagadheya”m |
imaam
disaoyanti |
eshaa
vai
rudrasya
dik |
svaayaameva
disi
rudram
niravadayate |
rudro
vaa
apasukaayaa
aahutyai
naatishthata |
asau
te
pasuriti
nirdisedyam
dvishyaat |
yameva
dveshti |
tamasmai
pasum
nirdisati |
yadi
na
dvishyaat |
aakhuste
pasuriti
brooyaat ||
~2 ||

na
graamyaan
pasoon
hinasti |
naaranyaan |
chatushpathe
juhoti |
esha
vaa
agneenaam
padbeeso
naama |
agnivatyeva
juhoti |
madhyamena
parnena
juhoti |
srugghyeshaa |
atho
khalu |
antamenaiva
hotavya”m |
antata
eva
rudram
niravadayate ||
~3 ||

esha
te
rudra
bhaagassahasvasraaఽmbikayetyaaha |
saradvaa
asyaambikaa
svasaa” |
tayaa
vaa
esha
hinasti |
yagm
hinasti |
tayaivainago
saha
samayati |
bheshajamgava
ityaaha |
yaavanta
eva
graamyaah
pasava: |
tebhyo
bheshajam
karoti |
avaa”mba
rudramadi
maheetyaaha |
aasishamevaitaamaasaa”ste ||
~4 ||

tryambakam
yajaamaha
ityaaha |
mrtyormuksheeya
maaఽmrtaaditi
vaa
vai
tadaaha |
utkiranti |
bhagasya
leephsante* |
moote
krtvaaఽఽsajanti |
yathaa
janao
yateఽvasankaroti |
taadrgeva
tat |
esha
te
rudra
bhaaga
ityaaha
niravattyai |
aprateekshamaayanti |
apa:
parishi~nchati |
rudrasyaantarhityai |
pravaa
ete”ఽsmaallokaachchyavante |
ye
tryambakaischaranti |
aadityam
charum
punaretya
nirvapati |
iyam
vaa
aditih |
asyaameva
pratitishthanti ||
~5 ||

vibhraadbrhatpibatu
somyam
madhvaayurdadhadyaj~napataavavihrutam |
vaatajooto
yo
abhirakshatitmanaa”
prajaah
puposha
purudhaa
viraa”jati ||

om
namo
bhagavate
rudraaya
pratipoorusham
pratipoorusham
vibhraaditi
netratrayaaya
vaushat ||


tvamagne
rudroఽnuvaakah

~1~7)
tvamagne
rudroఽnuvaakah

tvamagne
rudro
asuro
maho
divastvagm
sardho
maarutam
prksha
eesishe |
tvam
vaatairarunairyaasi
samgayastvam
pooshaa
vidhatah
paasi
nu
tmanaa” |(r.~2.~0~0~1.~0~6)

aa
vo
raajaana
madhvarasya
rudragm
hotaaragm
satya
yajago
rodasyoh |
agnim
puraa
tanayitno
rachittaaddhiranyaroopamavase
krnudhvam |
agnirhotaa
nishasaadaa
yajee
yaanu
pasthe
maatussurabhaavu
loke |
yuvaa
kavih
purunishthah
rtaavaa
dhartaakrshteenaa
muta
madhya
iddhah |
saadhvee
makardevaveetim
no
adya
yaj~nasya
jihvaama
vidaama
guhyaa”m |
sa
aayuraagaa”thsurabhirvasaano
bhadraamakardevahootim
no
adya |
akrandadagnisstanayanniva
dyauh
kshaamaa
rerihadveerudhassama~njann |
sadyo
jaj~naano
viheemiddho
akhyadaa
rodasee
bhaanunaa
bhaatyantah |
tve
vasooni
purvaneeka
hotardoshaa
vasto
rerire
yaj~niyaasah |
kshaameva
visvaa
bhuvanaani
yasminthsagm
saubhagaani
dadhire
paavake |
tubhyao
taa
a~mgirastama
visvaa”ssukshitaya:
prthak |
agne
kaamaayayemire |
asyaamatamkaamamagne
tavotyasyaamarayigm
rayivassuveera”m |
asyaamavaajamabhivaajayantoaama
dyumnamajaraa
jarante |
sreshthao
yavishtha
bhaarataagne”
dyumanta
maabhara |
vaso
purusprhagorayim |
sasvitaanastanyatoo
rochanasthaa
ajarebhirnaanadadbhiryavishthah |
yah
paavakah
purutama:
purooni
prthoonyagniranuyaati
bharvan |
aayushte
visvato
dadha
dayamagnirvare”nyah |
punaste
praana
aayati
paraa
yakshmago
suvaami
te |
aayurdaa
agne
havisho
jushaano
ghrtaprateeko
ghrtayo
niredhi |
ghrtam
peetvaa
madhu
chaaru
gavyao
piteva
puttramabhi
rakshataadimam |
tasmai
te
pratiharya
te
jaatavedo
vicharshane |
agne
janaami
sushtutim |
divaspari
prathamam
jaj~ne
agnirasmaddviteeyao
pari
jaatavedaah |
trteeyamaphsunrmanaa
ajasramindhaana
enam
jarate
svaadheeh |
suchi:
paavaka
vandyoఽgne
brhadvirochase |
tvam
ghrtebhiraahutah |
drsaano
rukma
urvyaa
vyadyauddurmar‍shamaayussriye
ruchaanah |
agniramrto
abhavadvayobhiryadenao
dyaurajanayathsuretaa”: |
aa
yadishe
nrpatio
teja
aanatchuchireto
nishiktam
dyaurabheeke” |
agnissardhamanavadyam
yuvaanaggm
svaadhiyao
janayathsoodayachcha |
sa
tejeeyasaa
manasaa
tvota
uta
siksha
svapatyasya
sikshoh |
agneraayo
nrtamasya
prabhootau
bhooyaama
te
sushtu
tayaschavasva: |
agne
sahantamaabhara
dyumnasya
praasahaa
rayim |
visvaayaschar‍shaneerabhyaasaa
vaajeshu
saasahat |
tamagne
prtanaasahago
rayigm
sahasva
aabhara |
tvagm
hi
satyo
adbhuto
daataa
vaajasya
gomatah |
ukshaannaaya
vasaannaaya
somaprshthaaya
vedhase” |
stomai”rvidhemaagnaye” |
vadmaahi
soono
asyadma
sadvaa
chakre
agnirjanushaaఽjmaanna”m |
sa
tvam
na
oorjasana
oorjao
dhaaraajevajeravrke
kshe”shyantah |
agna
aayoogoshi
pavasa
aasuvorjamishao
cha
nah |
aare
baadhasva
duchchunaa”m |
agne
pavasva
svapaa
asme
varchassuvirya”m |
dadhatposhago
rayim
mayi |
agne
paavaka
rochishaa
mandrayaa
devajihvayaa” |
aa
devaan
vakshi
yakshi
cha |
sa
na:
paavaka
deedivoఽgne
devaagm
ihaavaha |
upa
yaj~nagm
havischa
nah |
agnissuchivratatamassuchirviprassuchi:
kavih |
sucheerochata
aahutah |
udagne
suchayastava
sukraa
bhraajanta
eerate |
tava
jyoteegoshyarchayah ||

tvamagne
rudro
asuro
maho
divastvagm
sardho
maarutam
prksha
eesishe |
tvam
vaatairarunairyaasi
samgayastvam
pooshaa
vidhatah
paasi
nu
tmanaa” ||

devaa
deveshu
srayadhvam |
prathamaa
dviteeyeshu
srayadhvam |
dviteeyaastrteeyeshu
srayadhvam |
trteeyaaschaturtheshu
srayadhvam |
chaturthaah
pa~nchameshu
srayadhvam |
pa~nchamaashshashtheshu
srayadhvam ||
shashthaassaptameshu
srayadhvam |
saptamaa
ashtameshu
srayadhvam |
ashtamaa
navameshu
srayadhvam |
navamaa
dasameshu
srayadhvam |
dasamaa
ekaadaseshu
srayadhvam |
ekaadasaa
dvaadaseshu
srayadhvam |
dvaadasaastrayodaseshu
srayadhvam |
trayodasaaschaturdaseshu
srayadhvam |
chaturdasaah
pa~nchadaseshu
srayadhvam |
pa~nchadasaashshodaseshu
srayadhvam ||
shodasaassaptadaseshu
srayadhvam |
saptadasaa
ashtaadaseshu
srayadhvam |
ashtaadasaa
ekaannavigoseshu
srayadhvam |
ekaannavigosaa
vigoseshu
srayadhvam |
vigosaa
ekavigoseshu
srayadhvam |
ekavigosaa
dvaavigoseshu
srayadhvam |
dvaavigosaastrayovigoseshu
srayadhvam |
trayovigosaaschaturvigoseshu
srayadhvam |
chaturvigosaah
pa~nchavigoseshu
srayadhvam |
pa~nchavigosaashshadvigoseshu
srayadhvam ||
shadvigosaassaptavigoseshu
srayadhvam |
saptavigosaa
ashtaavigoseshu
srayadhvam |
ashtaavigosaa
ekaannatrigoseshu
srayadhvam |
ekaannatrigosaastrigoseshu
srayadhvam |
trigosaa
ekatrigoseshu
srayadhvam |
ekatrigosaa
dvaa”trigoseshu
srayadhvam |
dvaatrigosaastrayastrigoseshu
srayadhvam |

devaa”strirekaadasaastristrayastrigmsaah |
uttare
bhavata |
uttara
vartmaana
uttara
satvaanah |
yatkaama
idam
juhomi |
tanme
samrddhyataam |
vayaggmsyaama
patayo
rayeenaam |

bhoorbhuvasvasvaahaa” ||

om
namo
bhagavate
rudraaya
tvamagne
tvamagne
satarudreeyamityastraaya
phat ||

(bhoorbhuvassuvaromiti
digbandhah ||)


pa~nchaa~mgajapah,
saashtaamga
pranaamah

~1~8)
pa~nchaa~mgajapah

atha
pa~nchaa~mgajapah ||

sadyojaatam
prapadyaami
sadyojaataaya
vai
namo
nama: |
bhave
bhave
naatibhave
bhavasva
maam |
bhavodbhavaaya
nama: ||

vaamadevaaya
namo”
jyeshthaaya
namassreshthaaya
namo
rudraaya
nama:
kaalaaya
nama:
kalavikaranaaya
namo
balavikaranaaya
namo
balaaya
namo
balapramathanaaya
namassarvabhootadamanaaya
namo
manonmanaaya
nama: ||

aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyassarvasarve”bhyo
namaste
astu
rudraroopebhyah ||

tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||

eesaanassarvavidyaanaameesvarassarvabhootaanaao
brahmaadhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||


~1~9)
saashtaamga
pranaamah

hiranyagarbhassamavartataagre
bhootasya
jaatah
patireka
aaseet |
sa
daadhaara
prthiveem
dyaamutemaam
kasmai
devaaya
havishaa
vidhema ||
urasaa
namah ||
~1

yah
praanato
nimishato
mahitvaika
idraajaa
jagato
babhoova |
ya
eese
asya
dvipadaschatushpada:
kasmai
devaaya
havishaa
vidhema ||
sirasaa
namah ||
~2

brahmajaj~naanam
prathamam
purastaadviseematassurucho
vena
aavah |
sa
budhniyaa
upamaa
asya
vishthaassatascha
yonimasatascha
viva: ||
drshtyaa
namah ||
~3

mahee
dyauh
prthivee
cha
na
imam
yaj~nam
mimikshataam |
piprtaam
no
bhareemabhih ||
manasaa
namah ||
~4

upasvaasaya
prthiveemuta
dyaam
purutraa
te
manutaao
vishthitao
jagat |
sa
dundubhe
sajoorindrena
devairdooraaddaveeyo
apasedha
satroon ||
vachasaa
namah ||
~5

agne
naya
supathaa
raaye
asmaan
visvaani
deva
vayunaani
vidvaan |
yuyodhyasmajjuhuraanameno
bhooyishthaam
te
nama
uktim
vidhema ||
padbhyaam
namah ||
~6

yaa
te
agne
rudriyaa
tanoostayaa
nah
paahi
tasyaa”ste
svaahaa |
yaa
te
agneఽyaasayaa
rajaasayaa
haraasayaa
tanoorvarshishthaa
gahvareshthogram
vacho
apaavadheem
tvesham
vacho
apaavadheego
svaahaa” ||
karaabhyaam
namah ||
~7

imam
yamaprastaramaahi
seedaa~mgirobhih
pitrbhissamvidaanah |
aatvaa
mantraa:
kavisastaa
vahantvenaa
raajan
havishaa
maadayasva ||
karnaabhyaam
namah ||
~8

urasaa
sirasaa
drshtyaa
manasaa
vachasaa
tathaa |
padbhyaam
karaabhyaam
karnaabhyaam
pranaamoఽshtaa~mga
uchyate ||


laghu
nyaasah,
shodasopachaara
poojaa

~2~0)
laghu
nyaasah

om
athaatmaanagm
shivaatmaanagm
sreerudraroopam
dhyaaye”t ||

suddhasphatikasamkaasam
trinetram
pa~nchavaktrakam |
ga~mgaadharam
dasabhujagm
sarvaabharanabhooshitam ||

neelagreevagm
sasaa~mka
chihnam
naagayaj~nopaveetinam |
naagaabharanabhooshitam
vyaaghracharmottareeyakam ||

kamandalvakshasootradharamabhayavarakaragm
soolahastam |
jvalantam
kapilajatinagm
sikhaamudyotadhaarinam ||

vrshaskandhasamaaroodhamumaadehaardhadhaarinam |
amrtenaaplutam
hrshtam
divyabhogasamanvitam ||

digdevataasamaayuktam
suraasuranamaskrtam |
nityam
cha
saasvatam
suddham
dhruvamaksharamavyayam ||

sarvavyaapinameesaanam
rudram
vai
visvaroopinam |
evam
dhyaatvaa
dvijassamyak
tato
yajanamaarabhet ||

athaatmani
devataassthaapaye”t |

om
prajanane
brahmaa
tishthatu |
paadayorvishnustishthatu |
hastayorharastishthatu |
baahvorindrastishthatu |
jathare
agnistishthatu |
hrdaye
shivastishthatu |
kanthe
vasavastishthantu |
vaktre
sarasvatee
tishthatu |
naasikayorvaayustishthatu |
nayanayoschandraadityau
tishthetaam |
karnayorasvinau
tishthetaam |
lalaate
rudraastishthantu |
moordhnyaadityaastishthantu |
sirasi
mahaadevastishthatu |
sikhaayaam
vaamadevastishthatu |
prshthe
pinaakee
tishthatu |
puratassoolee
tishthatu |
paarsvayosshivaasankarau
tishthetaam |
sarvato
vaayustishthatu |
tato
bahissarvatoఽgnirjvaalaamaalaah
parivrtaastishthantu |
sarveshva~mgeshu
sarvaadevataa
yathaasthaanam
tishthantu |
maagm
rakshantu
yajamaanagm
rakshantu ||

om
agnirme
vaachi
sritah |
vaagdhrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

vaayurme”
praane
sritah |
praano
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

sooryo
me
chakshushi
sritah |
chakshurhrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

chandramaa
me
manasi
sritah |
mano
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

diso
me
srotre”
sritaah |
srotrago
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

aapo
me
retasi
sritaah |
reto
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

prthivee
me
sareere
sritaa |
sareerago
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

oshadhivanaspatayo
me
lomasu
sritaah |
lomaani
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

indro
me
bale”
sritah |
balago
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

parjanyo
me
moordhni
sritah |
moordhaa
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

eesaano
me
manyau
sritah |
manyurhrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

aatmaa
ma
aatmani
sritah |
aatmaa
hrdaye |
hrdayao
mayi |
ahamamrte” |
amrtao
brahmani |

punarma
aatmaa
punaraayuraagaa”t |
puna:
praanah
punaraakootamaagaa”t |

vaisvaanaro
rasmibhirvaavrdhaanah |
antastishthatvamrtasya
gopaah ||

(evam
yathaali~mgama~mgaani
sammrjya
devamaatmaanam
cha
pratyaaraadhaye”t|)


~2~1)
shodasopachaara
poojaa

aaraadhito
manushyaistvam
suddhairdevaasuraadibhih |
aaraadhayaami
bhaktyaa
tvaam
maam
grhaana
mahesvara ||
aa
tvaa
vahantu
harayassachetasassvetairasvai”ssaha
ketumadbhi: |
vaataa
jirairbalavadbhirmanojavairaayaahi
seeghram
mama
havyaaya
sarvom ||
eesaanamaavaahayaami ||

mandalaantaragatam
hiranmayam
bhraajamaanavapusham
suchismitam |
chandadeedhitimakhandavigraham
chintayenmunisahasrasevitam ||
sa~mkarasya
charitaa
kathaamrtam
chandrasekharagunaanukeertanam |
neelakantha
tava
paadasevanam
sambhavantu
mama
janmajanmani ||

svaamin
sarva
jagannaatha
yaavatpoojaaఽvasaanakam |
taavattvam
preeti
bhaavena
li~mgeఽsmin
sannidhim
kuru |

aavaahito
bhava |
sthaapito
bhava |
sammukho
bhava |
sannihito
bhava |
sanniruddho
bhava |
avakunthito
bhava |
praseeda
praseeda |

om
namaste
rudra
manyava
utota
ishave
nama: |
namaste
astu
dhanvane
baahubhyaamuta
te
nama: |
sree
bhavaaneesankaraasvaamine
namah |
aavaahanam
samarpayaami |

om
tryaobakam
yajaamahe
sugandhim
pushti
vardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaa”t ||
sree
bhavaaneesankaraasvaamine
namah |
ratna
simhaasanam
samarpayaami ||

sadyojaatam
prapadyaami
sadyo
jaataaya
vai
namo
nama: |
sree
bhavaaneesankaraasvaamine
namah |
paadyam
samarpayaami |

bhave
bhave
naatibhave
bhavasva
maam |
sree
bhavaaneesankaraasvaamine
namah |
arghyam
samarpayaami |

bhavodbhavaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
aachamaneeyam
samarpayaami |

om
vaamadevaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
snaanam
samarpayaami |

om
jyeshthaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
vastram
samarpayaami |

om
sreshthaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
upaveetam
samarpayaami |

om
rudraaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
aabharanaani
samarpayaami |

om
kaalaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
gandham
samarpayaami |

om
kalavikaranaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
akshataan
samarpayaami |

om
bala
vikaranaaya
namah |
sree
bhavaaneesankaraasvaamine
namah |
pushpaani
samarpayaami |

om
balaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
dhoopam
samarpayaami |

om
bala
pramathanaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
deepam
samarpayaami |

om
sarvabhootadamanaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
naivedyam
samarpayaami |

om
manonmanaaya
nama: |
sree
bhavaaneesankaraasvaamine
namah |
taamboolam
samarpayaami |

aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
sree
bhavaaneesankaraasvaamine
namah |
uttaraneeraajanam
samarpayaami |

tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
sree
bhavaaneesankaraasvaamine
namah |
mantrapushpam
samarpayaami |

eesaanassarvavidyaanaameesvarassarvabhootaanaao
brahmaaఽdhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
sree
bhavaaneesankaraasvaamine
namah |
pradakshinanamaskaaraan
samarpayaami |

pooshpapooja –
om
bhavaaya
devaaya
namah

arka
pushpam
samarpayaami |
om
sarvaaya
devaaya
namah

champaka
pushpam
samarpayaami |
om
eesaanaaya
devaaya
namah

punnaaga
pushpam
samarpayaami |
om
pasupataye
devaaya
namah

nandyaavarta
pushpam
samarpayaami |
om
rudraaya
devaaya
namah

paatala
pushpam
samarpayaami |
om
ugraaya
devaaya
namah

brhatee
pushpam
samarpayaami |
om
bheemaaya
devaaya
namah

karaveera
pushpam
samarpayaami |
om
mahate
devaaya
namah

drona
pushpam
samarpayaami |

om
bhavasya
devasya
patnyai
nama:

arka
pushpam
samarpayaami |
om
sarvasya
devasya
patnyai
nama:

champaka
pushpam
samarpayaami |
om
eesaanasya
devasya
patnyai
nama:

punnaaga
pushpam
samarpayaami |
om
pasupate”rdevasya
patnyai
nama:

nandyaavarta
pushpam
samarpayaami |
om
rudrasya
devasya
patnyai
nama:

paatala
pushpam
samarpayaami |
om
ugrasya
devasya
patnyai
nama:

brhatee
pushpam
samarpayaami |
om
bheemasya
devasya
patnyai
nama:

karaveera
pushpam
samarpayaami |
om
mahato
devasya
patnyai
nama:

drona
pushpam
samarpayaami |

bhavam
devam
tarpayaami |
sarvam
devam
tarpayaami |
eesaanam
devam
tarpayaami |
pasupatim
devam
tarpayaami |
rudram
devam
tarpayaami |
ugram
devam
tarpayaami |
bheemam
devam
tarpayaami |
mahaantam
devam
tarpayaami |

bhavasya
devasya
patneem
tarpayaami |

sarvasya
devasya
patneem
tarpayaami |

eesaanasya
devasya
patneem
tarpayaami |

pasupaterdevasya
patneem
tarpayaami |

rudrasya
devasya
patneem
tarpayaami |

ugrasya
devasya
patneem
tarpayaami |

bheemasya
devasya
patneem
tarpayaami |

mahato
devasya
patneem
tarpayaami |

(athaasyaaghoratanoorupatishthate)

aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||

aasaa”steyam
yajamaanosau |
aayuraasaa”ste |
suprajaastvamaasaa”ste |
sajaatavanasyaamaasaa”ste |
uttaraam
devayajyaamaasaa”ste |
bhooyohavishkaranamaasaa”ste |
divyamdhaamaasaa”ste |
visvao
priyamaasaa”ste |
yadanena
havishaasaa”ste |
tadasyaattadrdhyaat |
tadasmaidevaaraasantaam |
tadagnirdevo
devebhyo
vanate |
vayamagnermaanushaah |
ishtamcha
veetamcha |
ubhechanodyaavaaprthivee
agmhasaspaataam |
ihagatirvaa
masyedamcha |
namo
devebhya: |

uttarataschandeesvaraaya
namah
nirmaalyam
visrjya ||


pa~nchaamrta
snaanam,
malaapakarshana
snaanam

~2~2)
abhishekam

(vaamadevaaya
namah

snaanam)
ityaadi
nirmaalyam
visrjyetyantam
prativaaram
kuryaat ||

||
pa~nchaamrtasnaanam ||
atha (pa~nchaamrta
snaanam)
pa~nchaamrtadevataabhyo
namah |
dhyaanaavaahanaadi
shodasopachaarapoojaassamarpayaami |
bhavaaneesankaramuddisya
bhavaaneesankara
preetyartham
pa~nchaamrtasnaanam
karishyaamah |

ksheeram –
aapyaayasva
sametu
te
visvatassoma
vrshniyam |
bhavaa
vaajasya
samgathe ||
sree
bhavaaneesankaraasvaamine
namah
ksheerena
snapayaami |

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
ksheerasnaanaanantaram
suddhodaka
snaanam
samarpayaami |

dadhi –
dadhikraav‍nno
akaarisham
jishnorasvasya
vaajina: |
surabhi
no
mukhaa
karatpraana
aayoogoshi
taarishat ||
sree
bhavaaneesankaraasvaamine
namah |
dadhnaa
snapayaami |

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
dadhisnaanaanantaram
suddhodaka
snaanam
samarpayaami |

aajyam –
sukramasi
jyotirasi
tejosi
devovassavitotpunaa-
tvachchidrena
pavitrena
vasossuryasya
rasmibhi: |
sree
bhavaaneesankaraasvaamine
namah |
aajyena
snapayaami |

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
aajya
snaanaanantaram
suddhodaka
snaanam
samarpayaami |

madhu –
madhuvaataa
rtaayate
madhuksharanti
sindhavah |
maadhvee”rnah
santvoshadheeh |
madhu
naktamutoshasi
madhumatpaarthivago
raja: |
madhudyaurastu
nah
pitaa |
madhumaanno
vanaspatirmadhumaag‍m
astu
surya: |
maadhveergaavo
bhavantu
nah |
sree
bhavaaneesankaraasvaamine
namah |
madhunaa
snapayaami |

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
madhusnaanaanantaram
suddhodaka
snaanam
samarpayaami |

sarkara –
svaaduh
pavasva
divyaaya
janmane |
svaadurindraaya
suhaveetu
naamne” |
svaadurmitraaya
varunaaya
vaayave |
brhaspataye
madhumaagm
adaa”bhyah |
sree
bhavaaneesankaraasvaamine
namah |
sarkarayaa
snapayaami |

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
sarkara
snaanaanantaram
suddhodaka
snaanam
samarpayaami |

sree
bhavaaneesankaraasvaamine
namah |
pa~nchaamrta
snaanam
samarpayaami |

samkhodakam –
aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
sa~mkhodakena
snapayaami ||

phalodakam –
yaah
phalineeryaa
aphalaa
apushpaayaascha
pushpinee”: |
brhaspati
prasootaastaano
mu~nchantvag‍m
hasah ||
sree
bhavaaneesankaraasvaamine
namah |
phalodakena
snapayaami |

gamdhodakam –
gandhadvaaraam
duraadharshaao
nityapushtaam
kareeshinee”m |
eesvareegm
sarvabhootaanaao
taamihopahvaye
sriyam ||
sree
bhavaaneesankaraasvaamine
namah |
gandhodakena
snapayaami |

pushpodakam –
yoఽpaam
pushpao
veda |
pushpavaan
prajaavaan
pasumaan
bhavati |
chandramaa
vaa
apaam
pushpam |
pushpavaan
prajaavaan
pasumaan
bhavati |
sree
bhavaaneesankaraasvaamine
namah |
pushpodakena
snapayaami |

akshatodakam –
aayane
te
paraayane
doorvaa
rohantu
pushpinee: |
hradaascha
pundareekaani
samudrasya
grhaa
ime |
sree
bhavaaneesankaraasvaamine
namah |
akshatodakena
snapayaami |

suvarnodakam –
tathsuvarnago
hiranyamabhavat |
tathsuvarnasya
hiranyasyajanma |
ya
evagm
suvarnasya
hiranyasya
janmaveda |
suvarna
aatmanaa
bhavati |
sree
bhavaaneesankaraasvaamine
namah |
suvarnodakena
snapayaami |

rudraakshodakam –
tryaobakam
yajaamahe
sugandhim
pushti
vardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaa”t ||
sree
bhavaaneesankaraasvaamine
namah |
rudraakshodakena
snapayaami |

bhasmodakam –
maa
no
mahaantamuta
maa
no
arbhakam
maa
na
ukshantamuta
maa
na
ukshitam |
maa
noఽvadheeh
pitarao
mota
maatarao
priyaa
maa
nastanuvo
rudra
reerishah |
sree
bhavaaneesankaraasvaamine
namah |
bhasmodakena
snapayaami |

bilvodakam –
maa
nastoke
tanaye
maa
na
aayushi
maa
no
goshu
maa
no
asveshu
reerishah |
veeraanmaa
no
rudra
bhaamitoఽvadheerhavishmanto
namasaa
vidhema
te |
sree
bhavaaneesankaraasvaamine
namah |
bilvodakena
snapayaami |

doorvodakam –
kaandaatkaandaatprarohanti
parushah
parusha:
pari |
evaano
doorve
pratanu
sahasrena
satena
cha ||
sree
bhavaaneesankaraasvaamine
namah |
doorvodakena
snapayaami |

atha
malaapakarshana
snaanam |

hiranyavarnaassuchayah
paavakaa
yaasu
jaatah
kasyapo
yaasvindra: |
agnim
yaa
garbhao
dadhire
viroopaastaa
na
aapassagg
syonaa
bhavantu ||

yaasaago
raajaa
varuno
yaati
madhye
satyaanrte
avapasya~njanaanaam |
madhuschutassuchayo
yaah
paavakaastaa
na
aapassagg
syonaa
bhavantu ||

yaasaao
devaa
divi
krnvanti
bhaksham
yaa
antarikshe
bahudhaa
bhavanti |
yaah
prthiveem
payasondanti
sukraastaa
na
aapassagg
syonaa
bhavantu ||

sivena
maa
chakshushaa
pasyataapasshivayaa
tanuvopa
sprsata
tvachao
me |
sarvaago
agneegm
raphsushado
huve
vo
mayi
varcho
balamojo
nidhatta ||

(a.ve.,
kaanda-~3,
sooktam-~1~3)
yadadah
saoprayateerahaavanadataa
hate |
tasmaadaa
nadyo
naama
stha
taa
vo
naamaani
sindhavah ||
~1
yatpreshitaa
varunenataasseebhagm
samavalgata |
tadaapnodindro
vo
yateestasmaadaapo
anusthana ||
~2
aapakaamaggm
syandamaanaa
aveevarata
vo
hi
kam |
indro
vassaktibhirdevistasmaadvaarnaama
vo
hitam ||
~3
eko
vo
devo
apyatishthathsyandamaanaa
yathaavasam |
udaanishurmaheeriti
tasmaadudakamuchyate ||
~4
aapo
bhadraa
ghrtamidaapa
aanuragneeshomau
bibhratyaapa
ittaah |
teevro
raso
madhuprchaam
araogama
aa
maa
praanena
saha
varchasaagan ||
~5
aaditpasyaamyuta
vaa
srnomyaa
maa
ghosho
gachchati
vaa~mma
aasaam |
manye
bhejaano
amrtasya
tar‍hi
hiranyavarnaa
atrpam
yadaa
va: ||
~6

aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
sree
bhavaaneesankaraasvaamine
namah |
suddhodakena
snapayaami |

[**
divisrayasvaantariksheyatasva
prthivyaasambhava
brahmavarchasamasi
brahmavarchasaayatvaa |
apaam
grahaangrhnaatyetadvaapa
raajasooyao
yadetegrahaassavoఽgnirvarunasavo
raajasooyamagnisavaschityastaabhyaameva
sooyateఽtho
ubhaavevalokaavabhijayati
yascha
raajasooyenejaanasya
yaschaagnichita
aapo
bhavantyaapo
vaa
agnerbhraatrvyaa
yadapoఽgneradhastaadupadadhaati
bhraatrvyaabhibhootyai
bhavatyaatmanaaparaaఽsyabhraatrvyo
bhavatyamrtao
vaa
aapastasmaadadbhiravataamtamabhishi~nchanti
naartimaarchatisarvamaayureti ||
**]

pavamaanassuvarjana: |
pavitrena
vicharshanih |
yah
potaa
sa
punaatu
maa |
punantu
maa
devajanaah |
punantu
manavo
dhiyaa |
punantu
visva
aayava: |
jaatavedah
pavitravat |
pavitrena
punaahi
maa |
sukrena
devadeedyat |
agne
kratvaa
kratoogo
ranu |
yatte
pavitramarchishi |
agne
vitatamantaraa |
brahma
tena
puneemahe |
ubhaabhyaa”o
devasavitah |
pavitrena
savena
cha |
idam
brahma
puneemahe |
vaisvadevee
punatee
devyaagaa”t |
yasyai
bahveestanuvo
veetaprshthaah |
tayaa
madantah
sadhamaadyeshu |
vayagg
syaama
patayo
rayeenaam |
vaisvaanaro
rasmibhirmaa
punaatu |
vaata:
praaneneshiro
mayo
bhooh |
dyaavaaprthivee
payasaa
payobhih |
rtaavaree
yaj~niye
maa
puneetaam ||

brhadbhissavitastrbhi: |
var‍shishthairdevamanmabhih |
agne
dakshai”:
punaahi
maa |
yena
devaa
apunata |
yenaapo
divyamkasa: |
tena
divyena
brahmanaa |
idam
brahma
puneemahe |
yah
paavamaaneeraddhyeti |
rshibhissambhrtago
rasam |
sarvago
sa
pootamasnaati |
svaditam
maatarisvanaa |
paavamaaneeryo
adhyeti |
rshibhissambhrtago
rasam” |
tasmai
sarasvatee
duhe |
ksheeragm
sarpirmadhoodakam ||

paavamaaneessvastyayaneeh |
sudughaahi
payasvateeh |
rshibhissambhrto
rasa: |
braahmaneshvamrtago
hitam |
paavamaaneerdisantu
nah |
imam
lokamatho
amum |
kaamaan‍thsamardhayantu
nah |
devee‍rdevaissamaabhrtaah |
paavamaaneessvastyayaneeh |
sudughaahi
ghrtaschuta: |
rshibhissambhrto
rasa: |
braahmaneshvamrtago
hitam |
yena
devaah
pavitrena |
aatmaanao
punate
sadaa” |
tena
sahasradhaarena |
paavamaanyah
punantu
maa |
praajaapatyam
pavitram” |
satodyaamagm
hiranmayam” |
tena
brahma
vido
vayam |
pootam
brahma
puneemahe |
indrassuneetee
sahamaa
punaatu |
somassvastyaa
varunassameechyaa” |
yamo
raajaa”
pramrnaabhi:
punaatu
maa |
jaatavedaa
morjayantyaa
punaatu |

aapo
vaa
idagm
sarvao
visvaa
bhootaanyaapa:
praanaa
vaa
aapa:
pasava
aapoఽnnamaapoఽmrtamaapa:
samraadaapo
viraadaapa:
svaraadaapaschandaagosyaapo
jyoteegoshyaapo
yajoogoshyaapassatyamaapassarvaa
devataa
aapo
bhoorbhuvassuvaraapa
om ||

apah
pranayati |
sraddhaavaa
aapa: |
sraddhaamevaarabhya
praneeya
pracharati |
apah
pranayati |
yaj~no
vaaa
aapa: |
yaj~namevaarabhya
praneeya
pracharati
apah
pranayati |
vajro
vaa
aapa: |
vajrameva
bhraatrvyebhyah
prahrtya
praneeya
pracharati |
apah
pranayati |
aapo
vai
rakshoghneeh |
rakshasaamapahatyai |
apah
pranayati |
aapo
vai
devaanaao
priyamdhaama |
devaanaameva
priyamdhaama
praneeya
pracharati |
apah
pranayati |
aapo
vai
sarvaa
devataa: |
devataa
evaarabhya
praneeya
pracharati |
(aapovaisaantaah |
saantaabhirevaasya
suchagosamayati ||)
sree
bhavaaneesankaraasvaamine
namah |
malaapakarshanasnaanam
samarpayaami |


ekaadasavaaraabhishechanam

1.
prathamavaaraabhishechanam ||

mahaanyaasa
paaraayanaanantaram
prathama
vaaraabhishechanam
karishye ||

om
bhoorbhuvassuva: |
vikirida
vilohita
namaste
astu
bhagavah |
yaaste
sahasrago
hetayonyamasmannivapantu
taah |
chandeesvaraaya
namah
nirmaalyam
visrjya ||

sadyojaatam
prapadyaami |
aavaahanam
samarpayaami |
sadyo
jaataaya
vai
namo
nama: |
aasanam
samarpayaami |
bhave
bhave
naa |
paadyam
samarpayaami|
atibhave
bhavasva
maam |
arghyam
samarpayaami |
bhavodbhavaaya
nama: |
aachamaneeyam
samarpayaami |
om
vaamadevaaya
nama: |

asya
sree
rudraadhyaaya
prasnasya


choo. ||

om
agnaavishnoo
sajoshasemaa


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

om
vaamadevaaya
nama: |
snaanam
samarpayaami |
om
jyeshthaaya
nama: |
vastram
samarpayaami |
om
sreshthaaya
nama: |
upaveetam
samarpayaami |
om
rudraaya
nama: |
aabharanaani
samarpayaami |
om
kaalaaya
nama: |
gandham
samarpayaami |
om
kalavikaranaaya
nama: |
akshataan
samarpayaami |
om
bala
vikaranaaya
namah |
pushpaani
samarpayaami |
om
balaaya
nama: |
dhoopam
samarpayaami |
om
bala
pramathanaaya
nama: |
deepam
samarpayaami |
om
sarvabhootadamanaaya
nama: |
naivedyam
samarpayaami |
om
manonmanaaya
nama: |
taamboolam
samarpayaami |

om
aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
uttaraneeraajanam
samarpayaami |

tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
mantrapushpam
samarpayaami |

eesaanassarvavidyaanaameesvarassarvabhootaanaao
brahmaaఽdhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
pradakshinanamaskaaraan
samarpayaami |

om
bhavaaya
devaaya
namah |
om
sarvaaya
devaaya
namah |
om
eesaanaaya
devaaya
namah |
om
pasupataye
devaaya
namah |
om
rudraaya
devaaya
namah |
om
ugraaya
devaaya
namah |
om
bheemaaya
devaaya
namah |
om
mahate
devaaya
namah |
om
bhavasya
devasya
patnyai
nama: |
om
sarvasya
devasya
patnyai
nama: |
om
eesaanasya
devasya
patnyai
nama: |
om
pasupate”rdevasya
patnyai
nama: |
om
rudrasya
devasya
patnyai
nama: |
om
ugrasya
devasya
patnyai
nama: |
om
bheemasya
devasya
patnyai
nama: |
om
mahato
devasya
patnyai
nama: |

bhavam
devam
tarpayaami |
sarvam
devam
tarpayaami |
eesaanam
devam
tarpayaami |
pasupatim
devam
tarpayaami |
rudram
devam
tarpayaami |
ugram
devam
tarpayaami |
bheemam
devam
tarpayaami |
mahaantam
devam
tarpayaami |

bhavasya
devasya
patneem
tarpayaami |

sarvasya
devasya
patneem
tarpayaami |

eesaanasya
devasya
patneem
tarpayaami |

pasupaterdevasya
patneem
tarpayaami |

rudrasya
devasya
patneem
tarpayaami |

ugrasya
devasya
patneem
tarpayaami |

bheemasya
devasya
patneem
tarpayaami |

mahato
devasya
patneem
tarpayaami |

aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||

anena
prathama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


2.
dviteeya
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
prathama
vaaraabhishekaanantaram
anyonya
sahaayena
dviteeyavaaraabhishekam
karishyaamah ||


choo. ||

om
jyaishthyao
cha
ma


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
dviteeya
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


3.
trteeya
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
dviteeya
vaaraabhishekaanantaram
anyonya
sahaayena
trteeya
vaaraabhishekam
karishyaamah ||


choo. ||

om
sam
cha
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
trteeya
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


4.
chaturtha
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
trteeya
vaaraabhishekaanantaram
anyonya
sahaayena
chaturtha
vaaraabhishekam
karishyaamah ||


choo. ||

om
oorkcha
me
soonrtaa
cha
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
chaturtha
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


5.
pa~nchama
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
chaturtha
vaaraabhishekaanantaram
anyonya
sahaayena
pa~nchama
vaaraabhishekam
karishyaamah ||


choo. ||

om
asmaa
cha
me
mrttikaa
cha
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
pa~nchama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


6.
shashtha
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
pa~nchama
vaaraabhishekaanantaram
anyonya
sahaayena
shashtha
vaaraabhishekam
karishyaamah ||


choo. ||

om
agnischa
ma
indrascha
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
shashtha
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


7.
saptama
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
shashtha
vaaraabhishekaanantaram
anyonya
sahaayena
saptama
vaaraabhishekam
karishyaamah ||


choo. ||

om
agosuscha
me
rasmischa
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
saptama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


8.
ashtama
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
saptama
vaaraabhishekaanantaram
anyonya
sahaayena
ashtama
vaaraabhishekam
karishyaamah ||


choo. ||

om
idhmascha
me
barhischa
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
ashtama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


9.
navama
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
ashtama
vaaraabhishekaanantaram
anyonya
sahaayena
navama
vaaraabhishekam
karishyaamah ||


choo. ||

om
agnischa
me
gharmascha
meఽrkascha
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
navama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


10.
dasama
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
navama
vaaraabhishekaanantaram
anyonya
sahaayena
dasama
vaaraabhishekam
karishyaamah ||


choo. ||

om
garbhaa”scha
me
vatsaascha
me
tryavischa
me


choo. ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
dasama
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||


11.
ekaadasa
vaaraabhishechanam ||

evam
guna
viseshana
visishtaayaam
subhatithau
sree
bhavaaneesankara
preetyartham
dasama
vaaraabhishekaanantaram
anyonya
sahaayena
ekaadasa
vaaraabhishekam
karishyaamah ||


choo. ||

om
ekaa
cha
me
tisrascha
me
pa~ncha
cha
me

om
idaa
devahoor


choo. ||

om
saanti:
saanti:
saanti: ||

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

***
om
vaamadevaaya
nama:
…..
rudrah
prachodayaa”t ||

anena
ekaadasa
vaaraabhishekena
bhagavaan
sarvaatmakah
sree
bhavaaneesankarah
supreetassuprasanno
varado
bhavatu ||

tatah
namaka
chamaka
purushasookta
dasasaanti
ghoshasaantibhirabhishi~nchet ||


dasasaantayah

om
bhadram
karnebhih
srnuyaama
devaah |
bhadram
pasyemaakshabhiryajatraah |
sthiraira~mgai”stushtuvaagmsastanoobhi: |
vyasema
devahitao
yadaayu: |
svasti
na
indro
vrddhasravaah |
svasti
na:
pooshaa
visvavedaah |
svasti
nastaarkshyo
arishtanemih |
svasti
no
brhaspatirdadhaatu ||
om
saanti:
saanti:
saanti: ||
~1 ||

om
namo
brahmane
namo
astvagnaye
nama:
prthivyai
nama
oshadheebhyah |
namo
vaache
namo
vaachaspataye
namo
vishnave
brhate
karomi ||
om
saanti:
saanti:
saanti: ||
~2 ||

namo
vaache
yaa
choditaa
yaa
chaanuditaa
tasyai
vaache
namo
namo
vaache
namo
vaachaspataye
nama
rshibhyo
mantrakrdbhyo
mantrapatibhyo
maamaamrshayo
mantrakrto
mantrapataya:
paraadurmaaఽhamrshee”nmantrakrto
mantrapateenparaadaam
vaisvadeveem
vaachamudyaasagm
shivaamadastaao
jushtaa”o
devebhyassarma
me
dyaussarmaprthivee
sarma
visvamidam
jagat |
sarma
chandrascha
suryascha
sarma
brahmaprajaapatee |
bhootam
vadishye
bhuvanam
vadishye
tejo
vadishye
yaso
vadishye
tapo
vadishye
brahma
vadishye
satyam
vadishye
tasmaa
ahamidamupastaranamupastrna
upastaranam
me
prajaayai
pasoonaam
bhooyaadupastaranamaham
prajaayai
pasoonaam
bhooyaasao
praanaapaanau
mrtyormaapaatao
praanaapaanau
maa
maa
haasishtao
madhu
manishye
madhu
janishye
madhu
vakshyaami
madhu
vadishyaami
madhumateem
devebhyo
vaachamudyaasagm
susrooshenyaa”o
manushye”bhyastam
maa
devaa
avantu
sobhaayai
pitaroఽnumadantu ||
om
saanti:
saanti:
saanti: ||
~3 ||

om
sam
no
vaata:
pavataam
maatarisvaa
sam
nastapatu
surya: |
ahaani
sam
bhavantu
nassagm
raatri:
prati
dheeyataam |
samushaano
vyuchchatu
samaaditya
udetu
nah |
shivaa
nassantamaabhava
sumrdeekaa
sarasvati |
maate
vyoma
sandrsi |
idaayaivaastvasi
vaastu
madvaa”stumanto
bhooyaasma
maa
vaasto”schithsmahyavaastussa
bhooyaadyo”ఽsmaandveshti
yam
cha
vayam
dvishmah |
pratishthaasi
pratishthaavanto
bhooyaasmamaa
pratishthaayaa”schithsmahyapratishthassa
bhooyaadyo”ఽsmaandveshti
yam
cha
vayam
dvishmah |
aavaatavaahi
bheshajam
vivaatavaahi
yadrapa: |
tvagm
hi
visvabheshajo
devaanaa”o
doota
eeyase |
dvaavimau
vaatau
vaata
aasindhoraaparaavata: ||
dakshao
me
anya
aavaatu
paraaఽnyovaatu
yadrapa: |
yadadovaatate
grheఽmrtasya
nidhir
hitah |
tato
no
dehi
jeevase
tato
no
dhehi
bheshajam |
tato
no
maha
aavaha
vaata
aavaatu
bheshajam |
saobhoormayobhoorno
hrdeprana
aayoogoshi
taarishat |
indrasya
grhoఽsi
tam
tvaa
prapadye
sagussaasva: |
saha
yanme
asti
tena |
bhooh
prapadye
bhuva:
prapadye
suva:
prapadye
bhoorbhuvassuva:
prapadye
vaayum
prapadyenaa”rtaam
devataao
prapadyeఽsmaanamaakhanam
prapadye
prajaapaterbrahmakosam
brahmaprapadya
om
prapadye |
antariksham
ma
urvantarao
brhadagnaya:
parvataascha
yayaa
vaata:
svastyaa
svastimaantayaa”
svastyaa
svastimaanasaani |
praanaapaanau
mrtyormaapaatao
praanaapaanau
maa
maa
haasishtao
mayi
medhaam
mayi
prajaam
mayyagnistejo
dadhaatu
mayi
medhaam
mayi
prajaam
mayeendra
indriyam
dadhaatu
mayi
medhaam
mayi
prajaam
mayi
sooryo
bhraajo
dadhaatu ||
dyubhiraktubhi:
paripaatamasmaanarishtebhirasvinaa
saubhagebhih |
tanno
mitro
varuno
maamahantaamaditissindhu:
prthivee
utadyauh |
kayaanaschitra
aabhuvadootee
sadaavrdhassakhaa” |
kayaasachishthayaa
vrtaa |
kastvaa
satyo
madaanaao
magmhishtho
mathsadandhasah |
drdhaa
chidaaruje
vasu |
abheeshunassakheenaamavitaa
jaritrunaam |
satam
bhavaasyootibhi: |
vayassuparnaa
upasedurindrao
priyamedhaa
rshayo
naadhamaanaah |
apadhvaantamoo”rnuhi
poordhichakshurmumug‍dhyasmaannidhayeva
baddhaan |
sam
no
deveerabhishtaya
aapo
bhavantu
peetaye” |
samyorabhisravantu
nah ||
eesaanaavaaryaanaao
kshayanteescharshaneenaam |
apo
yaachaami
bheshajam |
sumitraana
aapa
oshadhayassantu
durmitraastasmai
bhooyaasuryo”ఽsmaandveshti
yam
cha
vayam
dvishmah |
aapo
hishthaa
mayobhuvastaa
na
oorje
dadhaatana |
maheranaaya
chakshase |
yo
va:
shivatamo
rasastasya
bhaajayate
ha
na: |
usateeriva
maatarah |
tasmaa
ara~mgamaamavo
yasya
kshayaaya
jinvatha |
aapo
janayathaa
cha
nah |
prthivee
saantaa
saaఽgninaa
saantaa
saame
saantaa
suchago
samayatu |
antarikshagm
saantam
tadvaayunaa
saantam
tanme
saantagm
suchago
samayatu |
dyaussaantaa
saaఽఽdityena
saantaa
saa
me
saantaa
suchago
samayatu |
prthivee
saantirantarikshago
saanti-rdyau-ssaanti-rdisa-ssaanti-ravaantaradisaa-ssaanti-ragni-ssaanti-rvaayu-ssaanti-raaditya-ssaanti-schandramaa-ssaanti-rnakshatraani-saanti-raapa-ssaanti-roshadhaya-ssaanmeha
sreescha
hreescha
dhrtischa
tapo
medhaa
pratishthaa
sraddhaa
satyam
dharmaschaitaani
mottishthanta-manoottishthantu
maa
maag
sreescha
hreescha
dhrtischa
tapo
medhaa
pratishthaa
sraddhaa
satyam
dharmaschaitaani
maa
maa
haasishuh |
udaayushaa
svaayushodoshadheenaago
rasenotparjanyasya
sushmenodasthaamamrtaago
anu |
tachchakshurdevahitam
purastaa”-chchukramuchcharat |
pasyema
saradassatam
jeevema
saradassatam
nandaama
saradassatam
modaama
saradassatam
bhavaama
saradassatagm
srnavaama
saradassatam
prabravaama
saradassatamajeetaassyaama
saradassatam
jyokcha
suryao
drse |
ya
udagaanmahatoఽrnavaa”dvibhraajamaanassarirasya
madhyaathsa
maa
vrshabho
lohitaakshassooryo
vipaschinmanasaa
punaatu ||
brahmanaschotanyasi
brahmana
aaneestho
brahmana
aavapanamasi
dhaariteyam
prthivee
brahmanaa
mahee
dhaaritamenena
mahadantarikshao
divao
daadhaara
prthiveegm
sadevaao
yadaham
veda
tadaham
dhaarayaani
maamadvedoఽdhi
visrasat |
medhaamaneeshe
maavisataagm
sameechee
bhootasya
bhavyasyaavarudhdhyai
sarvamaayurayaani
sarvamaayurayaani |
aabhirgeerbhiryadatona
oonamaapyaayaya
harivo
vardhamaanah |
yadaa
stotrbhyo
mahi
gotraa
rujaasi
bhooyishthabhaajo
adha
te
syaama |
brahma
praavaadishma
tanno
maa
haaseet ||
om
saanti:
saanti:
saanti: ||
~4 ||

om
sam
tvaa
si~nchaami
yajushaa
prajaamaayurdhanao
cha ||
om
saanti:
saanti:
saanti: ||
~5 ||

om
sam
no
mitrassam
varunah |
sam
no
bhavatvaryamaa |
sam
na
indro
brhaspati: |
sam
no
vishnururukramah |
namo
brahmane |
namaste
vaayo |
tvameva
pratyakshao
brahmaasi |
tvameva
pratyakshao
brahma
vadishyaami |
rtam
vadishyaami |
satyam
vadishyaami |
tanmaamavatu |
tadvaktaaramavatu |
avatu
maam |
avatu
vaktaaram” ||
om
saanti:
saanti:
saanti: ||
~6 ||

om
tachchao
yoraavrneemahe |
gaatum
yaj~naaya |
gaatum
yaj~napataye |
daivee”:
svastirastu
nah |
svastirmaanushebhyah |
oordhvam
jigaatu
bheshajam |
sam
no
astu
dvipade” |
sam
chatushpade ||
om
saanti:
saanti:
saanti: ||
~7 ||

om
saha
naavavatu |
saha
nau
bhunaktu |
saha
veeryao
karavaavahai |
tejasvinaavadheetamastu
maa
vidvishaavahai” ||
om
saanti:
saanti:
saanti: ||
~8 ||

om
saha
naavavatu |
saha
nau
bhunaktu |
saha
veeryao
karavaavahai |
tejasvinaavadheetamastu
maa
vidvishaavahai” ||
om
saanti:
saanti:
saanti: ||
~9 ||

om
saha
naavavatu |
saha
nau
bhunaktu |
saha
veeryao
karavaavahai |
tejasvinaavadheetamastu
maa
vidvishaavahai” ||
om
saanti:
saanti:
saanti: ||
~1~0 ||



saamraajyapattaabhishekah

om
mitroఽsi
varunoఽsi |
samaham
visvairdevaih |
kshatrasya
naabhirasi |
kshatrasya
yonirasi |
syonaamaaseeda |
sushadaamaaseeda |
maa
tvaa
higmseet |
maa
maa
higmseet |
nishasaada
dhrtavrato
varunah |
pastyaasvaa |
saamraajyaaya
sukratuh
|
devasya
tvaa
savituh
prasave |
asvinorbaahubhyaam |
pooshno
hastaabhyaam |
asvinorbhaishajyena |
tejase
brahmavarchasaayaabhishi~nchaami |
devasya
tvaa
savituh
prasave |
asvinorbaahubhyaam |
pooshno
hastaabhyaam |
sarasvatyai
bhaishajyena |
veeryaayaannaadyaayaabhishi~nchaami |
devasya
tvaa
savituh
prasave |
asvinorbaahubhyaam |
pooshno
hastaabhyaam |
indrasyendriyena |
sriyai
yasase
balaayaabhishi~nchaami ||

aryamanam
brhaspatimindram
daanaaya
chodaya |
vaacham
vishnugm
sarasvateegm
savitaaram
cha
vaajinam |
somagm
raajaanam
varunamagnimanvaarabhaamahe |
aadityaan
vishnugm
suryam
brahmaanam
cha
brhaspatim |
devasya
tvaa
savituh
prasaveఽsvinorbaahubhyaam
pooshno
hastaabhyaagm
sarasvatyai
vaachoyanturyantrenaagnestvaa
saamraajyenaabhishi~nchaameendrasyatvaa
saamraajyenaabhishi~nchaami
brhaspatestvaa
saamraajyenaabhishi~nchaami ||

devaastvendrajyeshthaa
varunaraajaanoఽdhastaachcho
parishtaachchapaantu
na
vaa
etena
pooto
na
medhyo
na
prokshitoyadenamatah
praacheenam
prokshati
yatsa~nchitamaajyena
prokshati
tena
pootastena
medhyastena
prokshitah ||

vasavastvaa
purastaadabhishi~nchantu
gaayattrena
chandasaa |
rudraastvaa
dakshinatoఽbhishi~nchantu
traishtubhena
chandasaa|
aadityaastvaa
paschaadabhishi~nchantu
jaagatena
chandasaa |
visvetvaa
devaa
uttaratoఽbhishi~nchantvaanushtubhena
chandasaa |
brhaspatistvoparishtaadabhishi~nchatu
paa~mktena
chandasaa ||

imaagm
rudraaya
sthiradhanvane
girah |
kshipreshave
devaaya
svadhaamne ||
ashaadhaaya
sahamaanaaya
meedhushe |
tigmaayudhaaya
bharataasrnotana |
tvaadattebheerudra
santamebhih |
satagm
hi
maa
aseeya
bheshajebhih |
vyasmaddvesho
vitaramvyagmhah |
vyameevaagmschaatayasvaa
vishoocheeh ||

ar‍hanbibhar‍shi
saayakaanidhanva |
ar‍hannishkam
yajatam
visvaroopam |
ar‍hannidandayase
visvamabbhuvam |
na
vaa
ojeeyo
rudra
tvadasti ||

maa
nastoke
tanaye
maa
na
aayushi
maa
no
goshu
maa
no
asveshu
reerishah |
veeraanmaano
rudra
bhaamito
vadheer‍havishmanto
namasaa
vidhema
te ||

aa
te
pitarmarutaagm
sumnametu |
maa
nassuryasya
sandrso
yuyothaah |
abhi
no
veero
arvati
kshameta |
prajaayemahi
rudra
prajaabhih |
evaa
babhro
vrshabha
chekitaana |
yathaa
deva
na
hrneeshe
na
hagmsi |
haavanasroornorudreha
bodhi
|
brhadvadema
vidathe
suveeraah ||

parino
rudrasya
hetirvrnaktu
paritveshasya
durmatiraghaayoh |
ava
sthiraa
maghavadbhyastanushva
meedhvastokaaya
tanayaaya
mrdaya ||

stuhi
srutam
gartasadam
yuvaanam
mrgam
na
bheemamupahatnumugram |
mrdaa
jaritre
rudra
stavaano
anyam
te
asmannivapantu
senaah ||

meedhushtama
shivatama
sivo
nassumanaa
bhava |
parame
vrksha
aayudhannidhaaya
krttim
vasaana
aachara
pinaakam
bibhradaagahi ||

ar‍hanbibharshi
saayakaani
dhanva |
ar‍hannishkam
yajatam
visvaroopam |
ar‍hannidam
dayase
visvamabbhuvam |
na
vaa
ojeeyo
rudratvadasti ||

tvamagne
rudro
asuro
maho
divastvagm
sardho
maarutam
prksha
eesishe |
tvam
vaatairarunairyaasi
sa~mgayastvam
pooshaa
vidhatah
paasi
nutmanaa |
aavo
raajaanamadhvarasya
rudragm
hotaaragm
satyayajagm
rodasyoh |
agnim
puraatanayitnorachittaaddhiranyaroopamavase
krnudhvam ||

om
saantih
saantih
saantih ||


pooja

om
namo
bhagavate
rudraaya
amrtaaఽbhishekoఽstu ||

vastram –
om
jyeshthaaya
nama: |
vastram
samarpayaami |

upaveetam –
om
sreshthaaya
nama: |
yaj~nopaveetam
samarpayaami |

bhasmalepanam –
om
tryaobakam
yajaamahe
sugaodhim
pushti
vardhanam |
urvaarukamiva
bamdhanaanmrtyormuksheeya
maamrtaa”t ||
sree
bhavaaneesankarasvaamine
namah |
bhasmalepanam
samarpayaami |

aabharanam –
om
rudraaya
nama: |
aabharanaani
samarpayaami |

gamdham –
om
kaalaaya
nama: |
sugandhaadi
parimaladravyaani
samarpayaami |

svetaakshataan –
om
kalavikaranaaya
nama: |
svetaakshataan
samarpayaami |

om
bala
vikaranaaya
namah |
bilvadalam
samarpayaami |


choo. ||

atha
shivaashtottara
satanaamabhih
poojayitvaa ||


dhoopam –
om
balaaya
namah |
dhoopam
aaghraapayaami |

deepam –
om
bala
pramathanaaya
namah |
deepam
samarpayaami |

naivedyam –
om
sarvabhootadamanaaya
nama: |
naivedyam
samarpayaami |

taamboolam –
om
manonmanaaya
nama: |
taamboolam
samarpayaami |

neeraajanam –
aghore”bhyoఽtha
ghore”bhyo
ghoraghoratarebhyah |
sarve”bhyah
sarvasarve”bhyo
namaste
astu
rudraroopebhyah ||
neeraajanam
samarpayaami |

mantrapushpam –
om
tatpurushaaya
vidmahe
mahaadevaaya
dheemahi |
tanno
rudrah
prachodayaa”t ||
mantrapushpam
samarpayaami |

pradakshina
namaskaaram –
eesaanassarvavidyaanaameesvarassarvabhootaanaao
brahmaaఽdhipatirbrahmanoఽdhipatirbrahmaa
sivo
me
astu
sadaasivom ||
aatma
pradakshina
namaskaaraan
samarpayaami |

anayaa
mahaanyaasapoorvaka
ekaadasavaara
rudraabhishechanayaa
bhagavaan
sarvaatmakam
sree
bhavaaneesankara
svaamee
supreenaatu |

om
saanti:
saanti:
saanti: ||

||
svasti ||