WhatsApp Icon
Hundi Icon

Shri batukabhairava kavacham

 

sreebhairava
uvaacha |
devesi
deharakshaartham
kaaranam
kathyataam
dhruvam |
mriyamte
saadhakaa
yena
vinaa
smasaanabhoomishu ||
raneshu
chaatighoreshu
mahaavaayujaleshu
cha |
srmgimakaravajreshu
jvaraadivyaadhivahnishu ||

sreedevyuvaacha |
kathayaami
srnu
praaj~na
batostu
kavacham
subham |
gopaneeyam
prayatnena
maatrjaaropamam
yathaa ||
tasya
dhyaanam
tridhaa
proktam
saattvikaadiprabhedatah |
saattvikam
raajasam
chaiva
taamasam
deva
tat
srnu ||

dhyaanam –
vamde
baalam
sphatikasadrsam
kumdalodbhaashivaktram
divyaakalpairnavamanimayaih
kimkineenoopuraadyaih |
deeptaakaaram
visadavadanam
suprasannam
trinetram
hastaabjaabhyaam
batukamanisam
soolakhadgaudadhaanam ||
~1 ||

udyadbhaaskarasannibham
trinayanam
raktaamgaraagasrajam
smeraasyam
varadam
kapaalamabhayam
soolam
dadhaanam
karaih |
neelagreevamudaarabhooshanasatam
seetaamsuchoodojjvalam
bamdhookaarunavaasasam
bhayaharam
devam
sadaa
bhaavaye ||
~2 ||

dhyaayenneelaadrikaamtam
sasisakaladharam
mumdamaalam
mahesam
digvastram
pimgakesam
damarumatha
srnim
khadgasoolaabhayaani |
naagam
ghantaam
kapaalam
karasarasiruhairvibhratam
bheemadamshtram
sarpaakalpam
trinetram
manimayavilasatkimkinee
noopuraadhyam ||
~3 ||

asya
vatukabhairavakavachasya
mahaakaala
rshiranushtupchandah
sreevatukabhairavo
devataa
bam
beejam
hreem
saktiraapaduddhaaranaayeti
keelakam
mama
sarvaabheeshtasiddhyarthe
viniyogah |

kavacham –
om
siro
me
bhairavah
paatu
lalaatam
bheeshanastathaa |
netre
cha
bhootahananah
saarameyaanugo
bhruvau ||
~1

bhootanaathascha
me
karnau
kapolau
pretavaahanah |
naasaaputau
tathoshthau
cha
bhasmaamgah
sarvabhooshanah ||
~2

bheeshanaasyo
mamaasyam
cha
saktihasto
galam
mama |
skandhau
daityaripuh
paatu
baahoo
atulavikramah ||
~3

paanee
kapaalee
me
paatu
mumdamaalaadharo
hrdam |
vakshahsthalam
tathaa
saamtah
kaamachaaree
stanam
mama ||
~4

udaram
cha
sa
me
tushtah
kshetresah
paarsvatastathaa |
kshetrapaalah
prshthadesam
kshetraakhyo
naabhitastathaa ||
~5

katim
paapaughanaasascha
batuko
lingadesakam |
gudam
rakshaakarah
paatu
ooroo
rakshaakarah
sadaa ||
~6

jaanoo
cha
ghurghuraaraavo
jamghe
rakshatu
raktapah |
gulphau
cha
paadukaasiddhah
paadaprshtham
suresvarah ||
~7

aapaadamastakam
chaiva
aapaduddhaaranastathaa |
sahasraare
mahaapadme
karpooradhavalo
guruh ||
~8

paatu
maam
vatuko
devo
bhairavah
sarvakarmasu |
poorva
syaamasitaamgo
me
disi
rakshatu
sarvadaa ||
~9

aagneyyaam
cha
ruruh
paatu
dakshine
chandabhairavah |
nairrtyaam
krodhanah
paatu
maamunmattastu
paschime ||
~1~0

vaayavyaam
me
kapaalee
cha
nityam
paayaat
suresvarah |
bheeshano
bhairavah
paatoottarasyaam
disi
sarvadaa ||
~1~1

samhaarabhairavah
paatu
disyaisaanyaam
mahesvarah |
oordhve
paatu
vidhaataa
vai
paataale
namdiko
vibhuh ||
~1~2

sadyojaatastu
maam
paayaat
sarvato
devasevitah |
vaamadevoఽvatu
preeto
rane
ghore
tathaavatu ||
~1~3

jale
tatpurushah
paatu
sthale
paatu
guruh
sadaa |
daakineeputrakah
paatu
daaraamstu
laakineesutah ||
~1~4

paatu
saakalako
bhraatrun
sriyam
me
satatam
girah |
laakineeputrakah
paatu
pasoonasvaanajaamstathaa ||
~1~5

mahaakaaloఽvatu
chchatram
sainyam
vai
kaalabhairavah |
raajyam
raajyasriyam
paayaat
bhairavo
bheetihaarakah ||
~1~6

rakshaaheenamtu
yat
sthaanam
varjitam
kavachena
cha |
tat
sarvam
raksha
me
deva
tvam
yatah
sarvarakshakah ||
~1~7

etat
kavachameesaana
tava
snehaat
prakaasitam |
naakhyeyam
naralokeshu
saarabhootam
cha
susriyam ||
~1~8

yasmai
kasmai
na
daatavyam
kavachesam
sudurlabham |
na
deyam
parasishyebhyah
krpanebhyascha
sankara ||
~1~9

yo
dadaati
nishiddhebhyah
sa
vai
bhrashto
bhaveddhruvam |
anena
kavachesena
rakshaam
krtvaa
dvijottamah ||
~2~0

vicharan
yatra
kutraapi
vighnaughaih
praapyate
na
sah |
mantrena
mriyate
yogee
kavacham
yanna
rakshitah ||
~2~1

tasmaat
sarvaprayatnena
durlabham
paapachetasaam |
bhoorje
rambhaatvache
vaapi
likhitvaa
vidhivat
prabho ||
~2~2

dhaarayet
paathayedvaapi
sampathedvaapi
nityasah |
sampraapnoti
prabhaavam
vai
kavachasyaasya
varnitam ||
~2~3

namo
bhairavadevaaya
saarabhootaaya
vai
namah |
namastrailokyanaathaaya
naathanaathaaya
vai
namah ||
~2~4

iti
visvasaaroddhaaratamtre
aapaduddhaarakalpe
bhairavabhairaveesamvaade
vatukabhairavakavacham
samaaptam ||