WhatsApp Icon
Hundi Icon

Shri shiva sahasranaama stotram – uttarapeethikaa (phalasruti)

 

yathaa
pradhaanam
bhagavaaniti
bhaktyaa
stuto
mayaa |
yam
na
brahmaadayo
devaa
vidustattvena
narshayah ||
~1 ||

stotavyamarchyam
vamdyam
cha
kah
stoshyati
jagatpatim |
bhaktyaa
tvevam
puraskrtya
mayaa
yaj~napatirvibhuh ||
~2 ||

tatoఽbhyanuj~naam
sampraapya
stuto
matimataam
varah |
shivamebhih
stuvan
devam
naamabhih
pushtivardhanaih ||
~3 ||

nityayuktah
suchirbhaktah
praapnotyaatmaanamaatmanaa |
etaddhi
paramam
brahma
param
brahmaadhigachchati ||
~4 ||

rshayaschaiva
devaascha
stuvamtyetena
tatparam |
stooyamaano
mahaadevastushyate
niyataatmabhih ||
~5 ||

bhaktaanukampee
bhagavaanaatmasamsthaakaro
vibhuh |
tathaiva
cha
manushyeshu
ye
manushyaah
pradhaanatah ||
~6 ||

aastikaah
sraddadhaanaascha
bahubhirjanmabhih
stavaih |
bhaktyaa
hyananyameesaanam
param
devam
sanaatanam ||
~7 ||

karmanaa
manasaa
vaachaa
bhaavenaamitatejasah |
sayaanaa
jaagramaanaascha
vrajannupavisamstathaa ||
~8 ||

unmishannimishamschaiva
chintayamtah
punah
punah |
srnvamtah
sraavayamtascha
kathayamtascha
te
bhavam ||
~9 ||

stuvamtah
stooyamaanaascha
tushyamti
cha
ramamti
cha |
janmakotisahasreshu
naanaasamsaarayonishu ||
~1~0 ||

jamtorvigatapaapasya
bhave
bhaktih
prajaayate |
utpannaa
cha
bhave
bhaktirananyaa
sarvabhaavatah ||
~1~1 ||

bhaavinah
kaarane
chaasya
sarvayuktasya
sarvathaa |
etaddeveshu
dushpraapam
manushyeshu
na
labhyate ||
~1~2 ||

nirvighnaa
nischalaa
rudre
bhaktiravyabhichaarinee |
tasyaiva
cha
prasaadena
bhaktirutpadyate
nrnaam ||
~1~3 ||

yena
yaamti
paraam
siddhim
tadbhaavagatachetasah |
ye
sarvabhaavaanugataah
prapadyamte
mahesvaram ||
~1~4 ||

prapannavatsalo
devah
samsaaraattaansamuddharet |
evamanye
vikurvamti
devaah
samsaaramochanam ||
~1~5 ||

manushyaanaamrte
devam
naanyaa
saktistapobalam |
iti
tenemdrakalpena
bhagavaan
sadasatpatih ||
~1~6 ||

krttivaasaah
stutah
krishna
tamdinaa
subhabuddhinaa |
stavametam
bhagavato
brahmaa
svayamadhaarayat ||
~1~7 ||

geeyate
cha
sa
buddhyeta
brahmaa
sankarasannidhau |
idam
punyam
pavitram
cha
sarvadaa
paapanaasanam ||
~1~8 ||

yogadam
mokshadam
chaiva
svargadam
toshadam
tathaa |
evametatpathamte
ya
ekabhaktyaa
tu
sankaram ||
~1~9 ||

yaa
gatih
saamkhyayogaanaam
vrajamtyetaam
gatim
tadaa |
stavametam
prayatnena
sadaa
rudrasya
sannidhau ||
~2~0 ||

abdamekam
charedbhaktah
praapnuyaadeepsitam
phalam |
etadrahasyam
paramam
brahmano
hrdi
samsthitam ||
~2~1 ||

brahmaa
provaacha
sakraaya
sakrah
provaacha
mrtyave |
mrtyuh
provaacha
rudrebhyo
rudrebhyastamdimaagamat ||
~2~2 ||

mahataa
tapasaa
praaptastamdinaa
brahmasadmani |
tamdih
provaacha
sukraaya
gautamaaya
cha
bhaargavah ||
~2~3 ||

vaivasvataaya
manave
gautamah
praaha
maadhava |
naaraayanaaya
saadhyaaya
samaadhishthaaya
dheemate ||
~2~4 ||

yamaaya
praaha
bhagavaan
saadhyo
naaraayanoఽchyutah |
naachiketaaya
bhagavaanaaha
vaivasvato
yamah ||
~2~5 ||

maarkamdeyaaya
vaarshneya
naachiketoఽbhyabhaashata |
maarkamdeyaanmayaa
praapto
niyamena
janaardana ||
~2~6 ||

tavaapyahamamitraghna
stavam
dadyaam
hyavisrutam |
svargyamaarogyamaayushyam
dhanyam
vedena
sammitam ||
~2~7 ||

naasya
vighnam
vikurvamti
daanavaa
yaksharaakshasaah |
pisaachaa
yaatudhaanaa
vaa
guhyakaa
bhujagaa
api ||
~2~8 ||

yah
patheta
suchih
paartha
brahmachaaree
jitemdriyah | [bhootvaa]
abhagnayogo
varsham
tu
soఽsvamedhaphalam
labhet ||
~2~9 ||

iti
sreemahaabhaarate
anusaasanaparvani
mahaadevasahasranaama
stotram
naama
saptadasoఽdhyaayah ||