WhatsApp Icon
Hundi Icon

Shri shiva sahasranaama stotram – poorvapeethikaa

 

poorvapeethikaa ||

vaasudeva
uvaacha |
tatah
sa
prayato
bhootvaa
mama
taata
yudhishthira |
praamjalih
praaha
viprarshirnaamasamgrahamaaditah ||
~1 ||

upamanyuruvaacha |
brahmaproktairrshiproktairvedavedaamgasambhavaih |
sarvalokeshu
vikhyaatam
stutyam
stoshyaami
naamabhih ||
~2 ||

mahadbhirvihitaih
satyaih
siddhaih
sarvaarthasaadhakaih |
rshinaa
tamdinaa
bhaktyaa
krtairvedakrtaatmanaa ||
~3 ||

yathoktaih
saadhubhih
khyaatairmunibhistattvadarsibhih |
pravaram
prathamam
svargyam
sarvabhootahitam
subham ||
~4 ||

srutaih
sarvatra
jagati
brahmalokaavataaritaih |
satyaistatparamam
brahma
brahmaproktam
sanaatanam ||
~5 ||

vakshye
yadukulasreshtha
srnushvaavahito
mama |
varayainam
bhavam
devam
bhaktastvam
paramesvaram ||
~6 ||

tena
te
sraavayishyaami
yattadbrahma
sanaatanam |
na
sakyam
vistaraatkrtsnam
vaktum
sarvasya
kenachit ||
~7 ||

yuktenaapi
vibhooteenaamapi
varshasatairapi |
yasyaadirmadhyamamtam
cha
surairapi
na
gamyate ||
~8 ||

kastasya
saknuyaadvaktum
gunaan
kaartsnyena
maadhava |
kim
tu
devasya
mahatah
samkshiptaarthapadaaksharam ||
~9 ||

saktitascharitam
vakshye
prasaadaattasya
dheematah |
apraapya
tu
tatoఽnuj~naam
na
sakyah
stotumeesvarah ||
~1~0 ||

yadaa
tenaabhyanuj~naatah
stuto
vai
sa
tadaa
mayaa |
anaadinidhanasyaaham
jagadyonermahaatmanah ||
~1~1 ||

naamnaam
kimchitsamuddesam
vakshyaamyavyaktayoninah |
varadasya
varenyasya
visvaroopasya
dheematah ||
~1~2 ||

srnu
naamnaam
cha
yam
krishna
yaduktam
padmayoninaa |
dasanaamasahasraani
yaanyaaha
prapitaamahah ||
~1~3 ||

taani
nirmathya
manasaa
dadhno
ghrtamivoddhrtam |
gireh
saaram
yathaa
hema
pushpasaaram
yathaa
madhu ||
~1~4 ||

ghrtaatsaaram
yathaa
mamdastathaitatsaaramuddhrtam |
sarvapaapaapahamidam
chaturvedasamanvitam ||
~1~5 ||

prayatnenaadhigamtavyam
dhaaryam
cha
prayataatmanaa |
maamgalyam
paushtikam
chaiva
rakshoghnam
paavanam
mahat ||
~1~6 ||

idam
bhaktaaya
daatavyam
sraddadhaanaastikaaya
cha |
naasraddadhaanaroopaaya
naastikaayaajitaatmane ||
~1~7 ||

yaschaabhyasooyate
devam
kaaranaatmaanameesvaram |
sa
krishna
narakam
yaati
saha
poorvaih
sahaatmajaih ||
~1~8 ||

idam
dhyaanamidam
yogamidam
dhyeyamanuttamam |
idam
japyamidam
j~naanam
rahasyamidamuttamam ||
~1~9 ||

yam
j~naatvaa
amtakaalepi
gachcheta
paramaam
gatim |
pavitram
mangalam
medhyam
kalyaanamidamuttamam ||
~2~0 ||

idam
brahmaa
puraa
krtvaa
sarvalokapitaamahah |
sarva
stavaanaam
raajatve
divyaanaam
samakalpayat ||
~2~1 ||

tadaa
prabhrti
chaivaayameesvarasya
mahaatmanah |
stavaraaja
iti
khyaato
jagatyamarapoojitah ||
~2~2 ||

brahmalokaadayam
svarge
stavaraajoఽvataaritah |
yatastamdih
puraa
praapa
tena
tamdikrtoఽbhavat ||
~2~3 ||

svargaachchaivaatra
bhoorlokam
tamdinaa
hyavataaritah |
sarvamangalamaamgalyam
sarvapaapapranaasanam ||
~2~4 ||

nigadishye
mahaabaaho
stavaanaamuttamam
stavam |
brahmanaamapi
yadbrahma
paraanaamapi
yatparam ||
~2~5 ||

tejasaamapi
yattejastapasaamapi
yattapah |
saamtaanaamapi
yah
saamto
dyuteenaamapi
yaa
dyutih ||
~2~6 ||

daamtaanaamapi
yo
daamto
dheemataamapi
yaa
cha
dheeh |
devaanaamapi
yo
deva
rsheenaamapi
yastvrshih ||
~2~7 ||

yaj~naanaamapi
yo
yaj~nah
shivaanaamapi
yah
shivah |
rudraanaamapi
yo
rudrah
prabhaa
prabhavataamapi ||
~2~8 ||

yoginaamapi
yo
yogee
kaaranaanaam
cha
kaaranam |
yato
lokaah
sambhavamti
na
bhavamti
yatah
punah ||
~2~9 ||

sarvabhootaatmabhootasya
harasyaamitatejasah |
ashtottarasahasram
tu
naamnaam
sarvasya
me
srnu |
yachchrutvaa
manujavyaaghra
sarvaankaamaanavaapsyasi ||
~3~0 ||