WhatsApp Icon
Hundi Icon

Shri rudraprasnah – namakaprasnah

 

namo
bhagavate
rudraaya ||

||
prathama
anuvaaka ||

om
namaste
rudra
manyava
utota
ishave
nama: |
namaste
astu
dhanvane
baahubhyaamuta
te
nama: |

yaa
ta
ishu:
shivatamaa
shivam
babhoova
te
dhanu: |
shivaa
saravyaa
yaa
tava
tayaa
no
rudra
mrdaya |

yaa
te
rudra
shivaa
tanooraghoraaఽpaapakaasinee |
tayaa
nastanuvaa
santamayaa
girisantaabhichaakaseehi |

yaamishuo
girisanta
haste
bibharshyastave |
shivaam
giritra
taam
kuru
maa
higosee:
purushao
jagat |

sivena
vachasaa
tvaa
girisaachchaavadaamasi |
yathaa
na:
sarvamijjagadayakshmagm
sumanaa
asat |

adhyavochadadhivaktaa
prathamo
daivyo
bhishak |
aheegscha
sarvaa”~njaobhayantsarvaa”scha
yaatudhaanya: |

asau
yastaamro
aruna
uta
babhruh
suma~mgala: |
ye
chemaagm
rudraa
abhito
dikshu
sritaah
sahasrasoఽvaishaago
heda
eemahe |

asau
yoఽvasarpati
neelagreevo
vilohitah |
utainao
gopaa
adrsannadrsannudahaarya: |

utainao
visvaa
bhootaani
sa
drshto
mrdayaati
nah |
namo
astu
neelagreevaaya
sahasraakshaaya
meedhushe” |

atho
ye
asya
sattvaanoఽham
tebhyoఽkarannama: |
pramu~ncha
dhanvanastvamubhayoraartniyorjyaam |

yaascha
te
hasta
ishava:
paraa
taa
bhagavo
vapa |
avatatya
dhanustavagm
sahasraaksha
sateshudhe |

niseerya
salyaanaao
mukhaa
sivo
na:
sumanaa
bhava |
vijyao
dhanu:
kapardino
visalyo
baanavaagm
uta |

anesannasyeshava
aabhurasya
nishaogathi: |
yaa
te
hetirmeedhushtama
haste
babhoova
te
dhanu: |

tayaaఽsmaan
visvatastvamayakshmayaa
paribbhuja |
namaste
astvaayudhaayaanaatataaya
dhrshnave” |

ubhaabhyaamuta
te
namo
baahubhyaao
tava
dhanvane |
parite
dhanvano
hetirasmaanvrnaktu
visvata: |

atho
ya
ishudhistavaare
asmannidhehi
tam ||

namaste
astu
bhagavanvisvesvaraaya
mahaadevaaya
tryambakaaya
tripuraantakaaya
trikaagnikaalaaya
kaalaagnirudraaya
neelakanthaaya
mrtyu~njayaaya
sarvesvaraaya
sadaashivaaya
sreemanmahaadevaaya
nama: ||
~1 ||

||
dviteeya
anuvaaka ||

namo
hiranyabaahave
senaanye
disaam
cha
pataye
namo
namo
vrkshebhyo
harikesebhyah
pasoonaam
pataye
namo
nama:
saspi~njaraaya
tvisheemate
patheenaam
pataye
namo
namo
babhlusaaya
vivyaadhineఽnnaanaao
pataye
namo
namo
harikesaayopaveetine
pushtaanaao
pataye
namo
namo
bhavasya
hetyai
jagataao
pataye
namo
namo
rudraayaatataavine
kshetraanaao
pataye
namo
nama:
sootaayaahantyaaya
vanaanaao
pataye
namo
namo
rohitaaya
sthapataye
vrkshaanaao
pataye
namo
namo
mantrine
vaanijaaya
kakshaanaao
pataye
namo
namo
bhuvaotaye
vaarivaskrtaayaushadheenaao
pataye
namo
nama
uchchairghoshaayaakrandayate
patteenaam
pataye
namo
nama:
krtsnaveetaaya
dhaavate
sattvanaao
pataye
nama: ||
~2 ||

||
trteeya
anuvaaka ||

nama:
sahamaanaaya
nivyaadhina
aavyaadhineenaao
pataye
namo
nama:
kakubhaaya
nisha~mgine”
stenaanaao
pataye
namo
namo
nisha~mgina
ishudhimate
taskaraanaao
pataye
namo
namo
va~nchate
pariva~nchate
staayoonaam
pataye
namo
namo
nicherave
paricharaayaaranyaanaao
pataye
namo
nama:
srkaavibhyo
jighaagosadbhyo
mushnataam
pataye
namo
namoఽsimadbhyo
nakta~ncharadbhyah
prakrntaanaao
pataye
namo
nama
ushneeshine
giricharaaya
kulu~nchaanaao
pataye
namo
nama
ishumadbhyo
dhanvaavibhyascha
vo
namo
nama
aatanvaanebhya:
pratidadhaanebhyascha
vo
namo
nama
aayachchadbhyo
visrjadbhyascha
vo
namo
namo
ఽsyadbhyo
vidhyadbhyascha
vo
namo
nama
aaseenebhya:
sayaanebhyascha
vo
namo
nama:
svapadbhyo
jaagradbhyascha
vo
namo
namastishthadbhyo
dhaavadbhyascha
vo
namo
nama:
sabhaabhya:
sabhaapatibhyascha
vo
namo
namo
asvebhyoఽsvapatibhyascha
vo
nama: ||
~3 ||

||
chaturtha
anuvaaka ||

nama
aavyaadhinee”bhyo
vividhyanteebhyascha
vo
namo
nama
uganaabhyastrgmhateebhyascha
vo
namo
namo
grtsebhyo
grtsapatibhyascha
vo
namo
namo
vraate”bhyo
vraatapatibhyascha
vo
namo
namo
ganebhyo
ganapatibhyascha
vo
namo
namo
viroopebhyo
visvaroopebhyascha
vo
namo
namo
mahadbhya:,
kshullakebhyascha
vo
namo
namo
rathibhyoఽrathebhyascha
vo
namo
namo
rathe”bhyo
rathapatibhyascha
vo
namo
nama:
senaa”bhyah
senaanibhyascha
vo
namo
nama:,
kshattrbhya:
samgraheetrbhyascha
vo
namo
namastakshabhyo
rathakaarebhyascha
vo
namo
nama:
kulaalebhyah
karmaare”bhyascha
vo
namo
nama:
pu~njishte”bhyo
nishaadebhyascha
vo
namo
nama
ishukrdbhyo
dhanvakrdbhyascha
vo
namo
namo
mrgayubhya:
svanibhyascha
vo
namo
nama:
svabhya:
svapatibhyascha
vo
nama: ||
~4 ||

||
panchama
anuvaaka ||

namo
bhavaaya
cha
rudraaya
cha
nama:
sarvaaya
cha
pasupataye
cha
namo
neelagreevaaya
cha
sitikanthaaya
cha
nama:
kapardine
cha
vyuptakesaaya
cha
nama:
sahasraakshaaya
cha
satadhanvane
cha
namo
girisaaya
cha
sipivishtaaya
cha
namo
meedhushtamaaya
cheshumate
cha
namo”
hrasvaaya
cha
vaamanaaya
cha
namo
brhate
cha
varsheeyase
cha
namo
vrddhaaya
cha
saovrdhvane
cha
namo
agriyaaya
cha
prathamaaya
cha
nama
aasave
chaajiraaya
cha
nama:
seeghriyaaya
cha
seebhyaaya
cha
nama
oormyaaya
chaavasvanyaaya
cha
nama:
srotasyaaya
cha
dveepyaaya
cha ||
~5 ||

||
shashthama
anuvaaka ||

namo”
jyeshthaaya
cha
kanishthaaya
cha
nama:
poorvajaaya
chaaparajaaya
cha
namo
madhyamaaya
chaapagalbhaaya
cha
namo
jaghanyaaya
cha
budhniyaaya
cha
nama:
sobhyaaya
cha
pratisaryaaya
cha
namo
yaamyaaya
cha
kshemyaaya
cha
nama
urvaryaaya
cha
khalyaaya
cha
nama:
slokyaaya
chaaఽvasaanyaaya
cha
namo
vanyaaya
cha
kakshyaaya
cha
nama:
sravaaya
cha
pratisravaaya
cha
nama
aasushenaaya
chaasurathaaya
cha
nama:
sooraaya
chaavabhindate
cha
namo
varmine
cha
varoothine
cha
namo
bilmine
cha
kavachine
cha
nama:
srutaaya
cha
srutasenaaya
cha ||
~6 ||

||
saptama
anuvaaka ||

namo
dundubhyaaya
chaahananyaaya
cha
namo
dhrshnave
cha
pramrsaaya
cha
namo
dootaaya
cha
prahitaaya
cha
namo
nisha~mgine
cheshudhimate
cha
namasteekshneshave
chaayudhine
cha
nama:
svaayudhaaya
cha
sudhanvane
cha
nama:
srutyaaya
cha
pathyaaya
cha
nama:
kaatyaaya
cha
neepyaaya
cha
nama:
soodyaaya
cha
sarasyaaya
cha
namo
naadyaaya
cha
vaisantaaya
cha
nama:
koopyaaya
chaavatyaaya
cha
namo
varshyaaya
chaavarshyaaya
cha
namo
meghyaaya
cha
vidyutyaaya
cha
nama
eedhriyaaya
chaatapyaaya
cha
namo
vaatyaaya
cha
reshmiyaaya
cha
namo
vaastavyaaya
cha
vaastu
paaya
cha ||
~7 ||

||
ashtama
anuvaaka ||

nama:
somaaya
cha
rudraaya
cha
namastaamraaya
chaarunaaya
cha
nama:
sa~mgaaya
cha
pasupataye
cha
nama
ugraaya
cha
bheemaaya
cha
namo
agrevadhaaya
cha
doorevadhaaya
cha
namo
hantre
cha
haneeyase
cha
namo
vrkshebhyo
harikesebhyo
namastaaraaya
namassaobhave
cha
mayobhave
cha
nama:
sa~mkaraaya
cha
mayaskaraaya
cha
nama:
shivaaya
cha
shivataraaya
cha
namasteerthyaaya
cha
koolyaaya
cha
nama:
paaryaaya
chaavaaryaaya
cha
nama:
prataranaaya
chottaranaaya
cha
nama
aataaryaaya
chaalaadyaaya
cha
nama:
sashpyaaya
cha
phenyaaya
cha
nama:
sikatyaaya
cha
pravaahyaaya
cha ||
~8 ||

||
navama
anuvaaka ||

nama
irinyaaya
cha
prapathyaaya
cha
nama:
kigmsilaaya
cha
kshayanaaya
cha
nama:
kapardine
cha
pulastaye
cha
namo
goshthyaaya
cha
grhyaaya
cha
namastalpyaaya
cha
gehyaaya
cha
nama:
kaatyaaya
cha
gahvareshthaaya
cha
namo”
hradayyaaya
cha
niveshpyaaya
cha
nama:
paagm
savyaaya
cha
rajasyaaya
cha
nama:
sushkyaaya
cha
harityaaya
cha
namo
lopyaaya
cholapyaaya
cha
nama
oorvyaaya
cha
soormyaaya
cha
nama:
parnyaaya
cha
parnasadyaaya
cha
namoఽpaguramaanaaya
chaabhighnate
cha
nama
aakhkhidate
cha
prakhkhidate
cha
namo
vah
kirikebhyo
devaanaago
hrdayebhyo
namo
viksheenakebhyo
namo
vichinvatkebhyo
nama
aanir..hatebhyo
nama
aameevatkebhya: ||
~9 ||

||
dasama
anuvaaka ||

draape
andhasaspate
daridranneelalohita |
eshaam
purushaanaameshaam
pasoonaam
maa
bhermaaఽro
mo
eshaao
ki~nchanaamamat |

yaa
te
rudra
shivaa
tanooh
shivaa
visvaahabheshajee |
shivaa
rudrasya
bheshajee
tayaa
no
mrda
jeevase” |

imaagm
rudraaya
tavase
kapardine”
kshayadveeraaya
prabharaamahe
matim |
yathaa
na:
samasaddvipade
chatushpade
visvao
pushtam
graame
asminnanaaturam |

mrdaa
no
rudrota
no
mayaskrdhi
kshayadveeraaya
namasaa
vidhema
te |
yachcham
cha
yoscha
manuraayaje
pitaa
tadasyaama
tava
rudra
praneetau |

maa
no
mahaantamuta
maa
no
arbhakam
maa
na
ukshantamuta
maa
na
ukshitam |
maa
noఽvadheeh
pitarao
mota
maatarao
priyaa
maa
nastanuvo
rudra
reerishah |

maa
nastoke
tanaye
maa
na
aayushi
maa
no
goshu
maa
no
asveshu
reerishah |
veeraanmaa
no
rudra
bhaamitoఽvadheerhavishmanto
namasaa
vidhema
te |

aaraatte
goghna
uta
poorushaghne
kshayadveeraaya
sumnamasme
te
astu |
rakshaa
cha
no
adhi
cha
deva
broohyadhaa
cha
na:
sarma
yachcha
dvibarhaa”: |

stuhi
srutam
gartasadao
yuvaanam
mrganna
bheemamupahatnumugram |
mrdaa
jaritre
rudra
stavaano
anyante
asmannivapantu
senaa”: |

parino
rudrasya
hetirvrnaktu
pari
tveshasya
durmati
raghaayoh |
ava
sthiraa
maghavadbhyastanushva
meedhvastokaaya
tanayaaya
mrdaya |

meedhushtama
shivatama
sivo
na:
sumanaa
bhava |
parame
vrksha
aayudhannidhaaya
krttio
vasaana
aachara
pinaakao
bibhradaagahi |

vikirida
vilohita
namaste
astu
bhagavah |
yaaste
sahasrago
hetayonyamasmannivapantu
taah |

sahasraani
sahasradhaa
baahuvostava
hetaya: |
taasaameesaano
bhagavah
paraacheenaa
mukhaa
krdhi ||
~1~0 ||

||
ekaadasa
anuvaaka ||

sahasraani
sahasraso
ye
rudraa
adhi
bhoomyaa”m |
teshaago
sahasrayojaneఽvadhanvaani
tanmasi |

asminmahatyarnave”ఽntarikshe
bhavaa
adhi |
neelagreevaah
sitikanthaa”:
sarvaa
adhah
kshamaacharaah |
neelagreevaah
sitikanthaa
divago
rudraa
upasritaah |
ye
vrksheshu
saspi~njaraa
neelagreevaa
vilohitaah |
ye
bhootaanaamadhipatayo
visikhaasa:
kapardina: |
ye
anneshu
vividhyanti
paatreshu
pibato
janaan |
ye
pathaam
pathirakshaya
ailabrdaa
yavyudha: |
ye
teerthaani
pracharanti
srkaavanto
nisha~mgina: |
ya
etaavantascha
bhooyaagosascha
diso
rudraa
vitasthire |
teshaago
sahasrayojaneఽvadhanvaani
tanmasi |

namo
rudrebhyo
ye
prthivyaam
ye”ఽntarikshe
ye
divi
yeshaamannao
vaato
varshamishavastebhyo
dasa
praacheerdasa
dakshinaa
dasa
prateecheerdasodeecheerdasordhvaastebhyo
namaste
no
mrdayantu
te
yam
dvishmo
yascha
no
dveshti
tam
vo
jambhe
dadhaami ||
~1~1 ||

tryaobakam
yajaamahe
sugandhim
pushtivardhanam |
urvaarukamiva
bandhanaanmrtyormuksheeya
maaఽmrtaa”t |

yo
rudro
agnau
yo
apsu
ya
oshadheeshu
yo
rudro
visvaa
bhuvanaa
vivesa
tasmai
rudraaya
namo
astu |

tamu
shtuhi
yah
svishuh
sudhanvaa
yo
visvasya
kshayati
bheshajasya |
yakshvaa”mahe
sau”manasaaya
rudram
namo”bhirdevamasuram
duvasya |

ayam
me
hasto
bhagavaanayam
me
bhagavattarah |
ayam
me”
visvabhe”shajoఽyagm
shivaabhimarsanah |

ye
te
sahasramayutao
paasaa
mrtyo
martyaaya
hantave |
taan
yaj~nasya
maayayaa
sarvaanavayajaamahe |
mrtyave
svaahaa
mrtyave
svaahaa” |
om
namo
bhagavate
rudraaya
vishnave
mrtyurme
paahi ||

praanaanaam
granthirasi
rudro
maa
visaantakah |
tenaannenaa”pyaayasva |
sadaasivom ||

om
saanti:
saanti:
saanti: ||