WhatsApp Icon
Hundi Icon

shivaanamdalaharee

 

kalaabhyaam
choodaalamkrtasasikalaabhyaam
nijatapah-
-phalaabhyaam
bhakteshu
prakatitaphalaabhyaam
bhavatu
me |
shivaabhyaamastokatribhuvanashivaabhyaam
hrdi
puna-
-rbhavaabhyaamaanamdasphuradanubhavaabhyaam
natiriyam ||
~1 ||

galamtee
sambho
tvachcharitasaritah
kilbisharajo
dalamtee
dheekulyaasaranishu
patamtee
vijayataam |
disamtee
samsaarabhramanaparitaapopasamanam
vasamtee
machchetohradabhuvi
shivaanamdalaharee ||
~2 ||

trayeevedyam
hrdyam
tripuraharamaadyam
trinayanam
jataabhaarodaaram
chaladuragahaaram
mrgadharam |
mahaadevam
devam
mayi
sadayabhaavam
pasupatim
chidaalambam
saambam
shivamatividambam
hrdi
bhaje ||
~3 ||

sahasram
vartamte
jagati
vibudhaah
kshudraphaladaa
na
manye
svapne
vaa
tadanusaranam
tatkrtaphalam |
haribrahmaadeenaamapi
nikatabhaajaamasulabham
chiram
yaache
sambho
shiva
tava
padaambhojabhajanam ||
~4 ||

smrtau
saastre
vaidye
sakunakavitaagaanaphanitau
puraane
mantre
vaa
stutinatanahaasyeshvachaturah |
katham
raaj~naam
preetirbhavati
mayi
koఽham
pasupate
pasum
maam
sarvaj~na
prathita
krpayaa
paalaya
vibho ||
~5 ||

ghato
vaa
mrtpimdoఽpyanurapi
cha
dhoomoఽgnirachalah
pato
vaa
tamturvaa
pariharati
kim
ghorasamanam |
vrthaa
kamthakshobham
vahasi
tarasaa
tarkavachasaa
padaambhojam
sambhorbhaja
paramasaukhyam
vraja
sudheeh ||
~6 ||

manaste
paadaabje
nivasatu
vachah
stotraphanitau
karau
chaabhyarchaayaam
srutirapi
kathaakarnanavidhau |
tava
dhyaane
buddhirnayanayugalam
moortivibhave
paragramthaankairvaa
paramashiva
jaane
paramatah ||
~7 ||

yathaa
buddhih
suktau
rajatamiti
kaachaasmani
mani-
-rjale
paishte
ksheeram
bhavati
mrgatrshnaasu
salilam |
tathaa
devabhraamtyaa
bhajati
bhavadanyam
jadajano
mahaadevesam
tvaam
manasi
cha
na
matvaa
pasupate ||
~8 ||

gabheere
kaasaare
visati
vijane
ghoravipine
visaale
saile
cha
bhramati
kusumaartham
jadamatih |
samarpyaikam
chetah
sarasijamumaanaatha
bhavate
sukhenaavasthaatum
jana
iha
na
jaanaati
kimaho ||
~9 ||

naratvam
devatvam
nagavanamrgatvam
masakataa
pasutvam
keetatvam
bhavatu
vihagatvaadi
jananam |
sadaa
tvatpaadaabjasmaranaparamaanamdalaharee-
-vihaaraasaktam
cheddhrdayamiha
kim
tena
vapushaa ||
~1~0 ||

vaturvaa
gehee
vaa
yatirapi
jatee
vaa
taditaro
naro
vaa
yah
kaschidbhavatu
bhava
kim
tena
bhavati |
yadeeyam
hrtpadmam
yadi
bhavadadheenam
pasupate
tadeeyastvam
sambho
bhavasi
bhavabhaaram
cha
vahasi ||
~1~1 ||

guhaayaam
gehe
vaa
bahirapi
vane
vaaఽdrisikhare
jale
vaa
vahnau
vaa
vasatu
vasateh
kim
vada
phalam |
sadaa
yasyaivaamtahkaranamapi
sambho
tava
pade
sthitam
chedyogoఽsau
sa
cha
paramayogee
sa
cha
sukhee ||
~1~2 ||

asaare
samsaare
nijabhajanadoore
jadadhiyaa
bhramamtam
maamamdham
paramakrpayaa
paatumuchitam |
madanyah
ko
deenastava
krpanarakshaatinipuna-
-stvadanyah
ko
vaa
me
trijagati
saranyah
pasupate ||
~1~3 ||

prabhustvam
deenaanaam
khalu
paramabamdhuh
pasupate
pramukhyoఽham
teshaamapi
kimuta
bamdhutvamanayoh |
tvayaiva
kshamtavyaah
shiva
madaparaadhaascha
sakalaah
prayatnaatkartavyam
madavanamiyam
bamdhusaranih ||
~1~4 ||

upekshaa
no
chetkim
na
harasi
bhavaddhyaanavimukhaam
duraasaabhooyishthaam
vidhilipimasakto
yadi
bhavaan |
sirastadvaidhaatram
nanakhalu
suvrttam
pasupate
katham
vaa
niryatnam
karanakhamukhenaiva
lulitam ||
~1~5 ||

virimchirdeerghaayurbhavatu
bhavataa
tatparasira-
-schatushkam
samrakshyam
sa
khalu
bhuvi
dainyam
likhitavaan |
vichaarah
ko
vaa
maam
visada
krpayaa
paati
shiva
te
kataakshavyaapaarah
svayamapi
cha
deenaavanaparah ||
~1~6 ||

phalaadvaa
punyaanaam
mayi
karunayaa
vaa
tvayi
vibho
prasanneఽpi
svaamin
bhavadamalapaadaabjayugalam |
katham
pasyeyam
maam
sthagayati
namah
sambhramajushaam
nilimpaanaam
srenirnijakanakamaanikyamakutaih ||
~1~7 ||

tvameko
lokaanaam
paramaphalado
divyapadaveem
vahamtastvanmoolaam
punarapi
bhajamte
harimukhaah |
kiyadvaa
daakshinyam
tava
shiva
madaasaa
cha
kiyatee
kadaa
vaa
madrakshaam
vahasi
karunaapooritadrsaa ||
~1~8 ||

duraasaabhooyishthe
duradhipagrhadvaaraghatake
duramte
samsaare
duritanilaye
duhkhajanake |
madaayaasam
kim
na
vyapanayasi
kasyopakrtaye
vadeyam
preetischettava
shiva
krtaarthaah
khalu
vayam ||
~1~9 ||

sadaa
mohaatavyaam
charati
yuvateenaam
kuchagirau
natatyaasaasaakhaasvatati
jhatiti
svairamabhitah |
kapaalin
bhiksho
me
hrdayakapimatyamtachapalam
drdham
bhaktyaa
baddhvaa
shiva
bhavadadheenam
kuru
vibho ||
~2~0 ||

dhrtistambhaadhaaraam
drdhagunanibaddhaam
sagamanaam
vichitraam
padmaadhyaam
pratidivasasanmaargaghatitaam |
smaraare
machchetahsphutapatakuteem
praapya
visadaam
jaya
svaamin
saktyaa
saha
shiva
ganaih
sevita
vibho ||
~2~1 ||

pralobhaadyairarthaaharanaparatamtro
dhanigrhe
pravesodyuktah
san
bhramati
bahudhaa
taskarapate |
imam
chetaschoram
kathamiha
sahe
sankara
vibho
tavaadheenam
krtvaa
mayi
niraparaadhe
kuru
krpaam ||
~2~2 ||

karomi
tvatpoojaam
sapadi
sukhado
me
bhava
vibho
vidhitvam
vishnutvam
disasi
khalu
tasyaah
phalamiti |
punascha
tvaam
drashtum
divi
bhuvi
vahanpakshimrgataa-
-madrshtvaa
tatkhedam
kathamiha
sahe
sankara
vibho ||
~2~3 ||

kadaa
vaa
kailaase
kanakamanisaudhe
saha
ganai-
-rvasan
sambhoragre
sphutaghatitamoordhaamjaliputah |
vibho
saamba
svaaminparamashiva
paaheeti
nigada-
-nvidhaatrunaam
kalpaan
kshanamiva
vineshyaami
sukhatah ||
~2~4 ||

stavairbrahmaadeenaam
jayajayavachobhirniyaminaam
ganaanaam
keleebhirmadakalamahokshasya
kakudi |
sthitam
neelagreevam
trinayanamumaaslishtavapusham
kadaa
tvaam
pasyeyam
karadhrtamrgam
khamdaparasum ||
~2~5 ||

kadaa
vaa
tvaam
drshtvaa
girisa
tava
bhavyaamghriyugalam
grheetvaa
hastaabhyaam
sirasi
nayane
vakshasi
vahan |
samaaslishyaaghraaya
sphutajalajagamdhaanparimalaa-
-nalaabhyaam
brahmaadyairmudamanubhavishyaami
hrdaye ||
~2~6 ||

karasthe
hemaadrau
girisa
nikatasthe
dhanapatau
grhasthe
svarbhoojaamarasurabhichintaamanigane |
sirahsthe
seetaamsau
charanayugalastheఽkhilasubhe
kamartham
daasyeఽham
bhavatu
bhavadartham
mama
manah ||
~2~7 ||

saaroopyam
tava
poojane
shiva
mahaadeveti
samkeertane
saameepyam
shivabhaktidhuryajanataasaamgatyasambhaashane |
saalokyam
cha
charaacharaatmakatanudhyaane
bhavaaneepate
saayujyam
mama
siddhamatra
bhavati
svaamin
krtaarthoఽsmyaham ||
~2~8 ||

tvatpaadaambujamarchayaami
paramam
tvaam
chintayaamyanvaham
tvaameesam
saranam
vrajaami
vachasaa
tvaameva
yaache
vibho |
veekshaam
me
disa
chaakshusheem
sakarunaam
divyaischiram
praarthitaam
sambho
lokaguro
madeeyamanasah
saukhyopadesam
kuru ||
~2~9 ||

vastroddhootavidhau
sahasrakarataa
pushpaarchane
vishnutaa
gamdhe
gamdhavahaatmataaఽnnapachane
barhirmukhaadhyakshataa |
paatre
kaamchanagarbhataasti
mayi
chedbaalemduchoodaamane
susrooshaam
karavaani
te
pasupate
svaamimstrilokeeguro ||
~3~0 ||

naalam
vaa
paramopakaarakamidam
tvekam
pasoonaam
pate
pasyan
kukshigataamscharaacharaganaan
baahyasthitaan
rakshitum |
sarvaamartyapalaayanaushadhamatijvaalaakaram
bheekaram
nikshiptam
garalam
gale
na
gilitam
nodgeernameva
tvayaa ||
~3~1 ||

jvaalograh
sakalaamaraatibhayadah
kshvelah
katham
vaa
tvayaa
drshtah
kim
cha
kare
dhrtah
karatale
kim
pakvajamboophalam |
jihvaayaam
nihitascha
siddhaghutikaa
vaa
kamthadese
bhrtah
kim
te
neelamanirvibhooshanamayam
sambho
mahaatman
vada ||
~3~2 ||

naalam
vaa
sakrdeva
deva
bhavatah
sevaa
natirvaa
nutih
poojaa
vaa
smaranam
kathaasravanamapyaalokanam
maadrsaam |
svaaminnasthiradevataanusaranaayaasena
kim
labhyate
kaa
vaa
muktiritah
kuto
bhavati
chetkim
praarthaneeyam
tadaa ||
~3~3 ||

kim
broomastava
saahasam
pasupate
kasyaasti
sambho
bhava-
-ddhairyam
chedrsamaatmanah
sthitiriyam
chaanyaih
katham
labhyate |
bhrasyaddevaganam
trasanmuniganam
nasyatprapancham
layam
pasyannirbhaya
eka
eva
viharatyaanamdasaamdro
bhavaan ||
~3~4 ||

yogakshemadhuramdharasya
sakalasreyahpradodyogino
drshtaadrshtamatopadesakrtino
baahyaamtaravyaapinah |
sarvaj~nasya
dayaakarasya
bhavatah
kim
veditavyam
mayaa
sambho
tvam
paramaamtaramga
iti
me
chitte
smaraamyanvaham ||
~3~5 ||

bhakto
bhaktigunaavrte
mudamrtaapoorne
prasanne
manah
kumbhe
saamba
tavaamghripallavayugam
samsthaapya
samvitphalam |
satvam
mantramudeerayannijasareeraagaarasuddhim
vahan
punyaaham
prakateekaromi
ruchiram
kalyaanamaapaadayan ||
~3~6 ||

aamnaayaambudhimaadarena
sumanahsamghaah
samudyanmano
mamthaanam
drdhabhaktirajjusahitam
krtvaa
mathitvaa
tatah |
somam
kalpatarum
suparvasurabhim
chintaamanim
dheemataam
nityaanamdasudhaam
niramtararamaasaubhaagyamaatanvate ||
~3~7 ||

praakpunyaachalamaargadarsitasudhaamoortih
prasannah
shivah
somah
sadganasevito
mrgadharah
poornastamomochakah |
chetah
pushkaralakshito
bhavati
chedaanamdapaathonidhih
praagalbhyena
vijrmbhate
sumanasaam
vrttistadaa
jaayate ||
~3~8 ||

dharmo
me
chaturamghrikah
sucharitah
paapam
vinaasam
gatam
kaamakrodhamadaadayo
vigalitaah
kaalaah
sukhaavishkrtaah |
j~naanaanamdamahaushadhih
suphalitaa
kaivalyanaathe
sadaa
maanye
maanasapumdareekanagare
raajaavatamse
sthite ||
~3~9 ||

dheeyamtrena
vachoghatena
kavitaakulyopakulyaakramai-
-raaneetaischa
sadaashivasya
charitaambhoraasidivyaamrtaih |
hrtkedaarayutaascha
bhaktikalamaah
saaphalyamaatanvate
durbhikshaanmama
sevakasya
bhagavanvisvesa
bheetih
kutah ||
~4~0 ||

paapotpaatavimochanaaya
ruchiraisvaryaaya
mrityunjaya
stotradhyaananatipradakshinasaparyaalokanaakarnane |
jihvaachittasiromghrihastanayanasrotrairaham
praarthito
maamaaj~naapaya
tanniroopaya
muhurmaameva
maa
meఽvachah ||
~4~1 ||

gaambheeryam
parikhaaid
ghanadhrtih
praakaara
udyadguna-
-stomaschaaptabalam
ghanemdriyachayo
dvaaraani
dehe
sthitah |
vidyaa
vastusamrddhirityakhilasaamagreesamete
sadaa
durgaatipriyadeva
maamakamanodurge
nivaasam
kuru ||
~4~2 ||

maa
gachcha
tvamitastato
girisa
bho
mayyeva
vaasam
kuru
svaaminnaadikiraata
maamakamanahkaamtaaraseemaamtare |
vartamte
bahuso
mrgaa
madajusho
maatsaryamohaadaya-
-staanhatvaa
mrgayaavinodaruchitaalaabham
cha
sampraapsyasi ||
~4~3 ||

karalagnamrgah
kareemdrabhamgo
ghanasaardoolavikhamdanoఽstajamtuh |
giriso
visadaakrtischa
chetah-
-kuhare
panchamukhoఽsti
me
kuto
bheeh ||
~4~4 ||

chandahsaakhisikhaanvitairdvijavaraih
samsevite
saasvate
saukhyaapaadini
khedabhedini
sudhaasaaraih
phalairdeepite |
chetahpakshisikhaamane
tyaja
vrthaasamchaaramanyairalam
nityam
sankarapaadapadmayugaleeneede
vihaaram
kuru ||
~4~5 ||

aakeerne
nakharaajikaamtivibhavairudyatsudhaavaibhavai-
-raadhauteఽpi
cha
padmaraagalalite
hamsavrajairaasrite |
nityam
bhaktivadhooganaischa
rahasi
svechchaavihaaram
kuru
sthitvaa
maanasaraajahamsa
girijaanaathaamghrisaudhaamtare ||
~4~6 ||

sambhudhyaanavasamtasamgini
hrdaaraameఽghajeernachchadaah
srastaa
bhaktilataachchataa
vilasitaah
punyapravaalasritaah |
deepyamte
gunakorakaa
japavachahpushpaani
sadvaasanaa
j~naanaanamdasudhaamaramdalaharee
samvitphalaabhyunnatih ||
~4~7 ||

nityaanamdarasaalayam
suramunisvaamtaambujaataasrayam
svachcham
saddvijasevitam
kalushahrtsadvaasanaavishkrtam |
sambhudhyaanasarovaram
vraja
manohamsaavatamsa
sthiram
kim
kshudraasrayapalvalabhramanasamjaatasramam
praapsyasi ||
~4~8 ||

aanamdaamrtapooritaa
harapadaambhojaalavaalodyataa
sthairyopaghnamupetya
bhaktilatikaa
saakhopasaakhaanvitaa |
uchchairmaanasakaayamaanapataleemaakramya
nishkalmashaa
nityaabheeshtaphalapradaa
bhavatu
me
satkarmasamvardhitaa ||
~4~9 ||

sandhyaarambhavijrmbhitam
srutisirahsthaanaamtaraadhishthitam
sapremabhramaraabhiraamamasakrtsadvaasanaasobhitam |
bhogeemdraabharanam
samastasumanahpoojyam
gunaavishkrtam
seve
sreegirimallikaarjunamahaalingam
shivaalimgitam ||
~5~0 ||

bhrmgeechchaanatanotkatah
karamadagraahee
sphuranmaadhavaa-
-hlaado
naadayuto
mahaasitavapuh
pancheshunaa
chaadrtah |
satpakshah
sumanovaneshu
sa
punah
saakshaanmadeeye
mano-
-raajeeve
bhramaraadhipo
viharataam
sreesailavaasee
vibhuh ||
~5~1 ||

kaarunyaamrtavarshinam
ghanavipadgreeshmachchidaakarmatham
vidyaasasyaphalodayaaya
sumanahsamsevyamichchaakrtim |
nrtyadbhaktamayooramadrinilayam
chamchajjataamamdalam
sambho
vaamchati
neelakamdhara
sadaa
tvaam
me
manaschaatakah ||
~5~2 ||

aakaasena
sikhee
samastaphaninaam
netraa
kalaapee
nataa-
-nugraahipranavopadesaninadaih
kekeeti
yo
geeyate |
syaamaam
sailasamudbhavaam
ghanaruchim
drshtvaa
natamtam
mudaa
vedaamtopavane
vihaararasikam
tam
neelakamtham
bhaje ||
~5~3 ||

sandhyaa
gharmadinaatyayo
harikaraaghaataprabhootaanaka-
-dhvaano
vaaridagarjitam
divishadaam
drshtichchataa
chamchalaa |
bhaktaanaam
paritoshabaashpavitatirvrshtirmayooree
shivaa
yasminnujjvalataandavam
vijayate
tam
neelakamtham
bhaje ||
~5~4 ||

aadyaayaamitatejase
srutipadairvedyaaya
saadhyaaya
te
vidyaanamdamayaatmane
trijagatah
samrakshanodyogine |
dhyeyaayaakhilayogibhih
suraganairgeyaaya
maayaavine
samyaktaandavasambhramaaya
jatine
seyam
natih
sambhave ||
~5~5 ||

nityaaya
trigunaatmane
purajite
kaatyaayaneesreyase
satyaayaadikutumbine
munimanah
pratyakshachinmoortaye |
maayaasrshtajagattrayaaya
sakalaamnaayaamtasamchaarine
saayamtaandavasambhramaaya
jatine
seyam
natih
sambhave ||
~5~6 ||

nityam
svodaraposhanaaya
sakalaanuddisya
vittaasayaa
vyartham
paryatanam
karomi
bhavatah
sevaam
na
jaane
vibho |
majjanmaamtarapunyapaakabalatastvam
sarva
sarvaamtara-
-stishthasyeva
hi
tena
vaa
pasupate
te
rakshaneeyoఽsmyaham ||
~5~7 ||

eko
vaarijabaamdhavah
kshitinabhovyaaptam
tamomamdalam
bhittvaa
lochanagocharoఽpi
bhavati
tvam
kotisuryaprabhah |
vedyah
kim
na
bhavasyaho
ghanataram
keedrgbhavenmattama-
-statsarvam
vyapaneeya
me
pasupate
saakshaatprasanno
bhava ||
~5~8 ||

hamsah
padmavanam
samichchati
yathaa
neelaambudam
chaatakah
kokah
kokanadapriyam
pratidinam
chandram
chakorastathaa |
cheto
vaamchati
maamakam
pasupate
chinmaargamrgyam
vibho
gaureenaatha
bhavatpadaabjayugalam
kaivalyasaukhyapradam ||
~5~9 ||

rodhastoyahrtah
sramena
pathikaschaayaam
tarorvrshtito
bheetah
svasthagrham
grhasthamatithirdeenah
prabhum
dhaarmikam |
deepam
samtamasaakulascha
sikhinam
seetaavrtastvam
tathaa
chetah
sarvabhayaapaham
vraja
sukham
sambhoh
padaambhoruham ||
~6~0 ||

amkolam
nijabeejasamtatirayaskaamtopalam
soochikaa
saadhvee
naijavibhum
lataa
kshitiruham
simdhuh
saridvallabham |
praapnoteeha
yathaa
tathaa
pasupateh
paadaaravimdadvayam
chetovrttirupetya
tishthati
sadaa
saa
bhaktirityuchyate ||
~6~1 ||

aanamdaasrubhiraatanoti
pulakam
nairmalyataschaadanam
vaachaasamkhamukhe
sthitaischa
jatharaapoortim
charitraamrtaih |
rudraakshairbhasitena
deva
vapusho
rakshaam
bhavadbhaavanaa-
-paryamke
vinivesya
bhaktijananee
bhaktaarbhakam
rakshati ||
~6~2 ||

maargaavartitapaadukaa
pasupateramgasya
koorchaayate
gamdooshaambunishechanam
puraripordivyaabhishekaayate |
kimchidbhakshitamaamsaseshakabalam
navyopahaaraayate
bhaktih
kim
na
karotyaho
vanacharo
bhaktaavatamsaayate ||
~6~3 ||

vakshastaadanamamtakasya
kathinaapasmaarasammardanam
bhoobhrtparyatanam
namatsurasirahkoteerasamgharshanam |
karmedam
mrdulasya
taavakapadadvamdvasya
kim
vochitam
machchetomanipaadukaaviharanam
sambho
sadaamgeekuru ||
~6~4 ||

vakshastaadanasamkayaa
vichalito
vaivasvato
nirjaraah
koteerojjvalaratnadeepakalikaaneeraajanam
kurvate |
drshtvaa
muktivadhoostanoti
nibhrtaaslesham
bhavaaneepate
yachchetastava
paadapadmabhajanam
tasyeha
kim
durlabham ||
~6~5 ||

kreedaartham
srjasi
prapanchamakhilam
kreedaamrgaaste
janaah
yatkarmaacharitam
mayaa
cha
bhavatah
preetyai
bhavatyeva
tat |
sambho
svasya
kutoohalasya
karanam
machcheshtitam
nischitam
tasmaanmaamakarakshanam
pasupate
kartavyameva
tvayaa ||
~6~6 ||

bahuvidhaparitoshabaashpapoora-
-sphutapulakaamkitachaarubhogabhoomim |
chirapadaphalakaamkshisevyamaanaam
paramasadaashivabhaavanaam
prapadye ||
~6~7 ||

amitamudamrtam
muhurduhamteem
vimalabhavatpadagoshthamaavasamteem |
sadaya
pasupate
supunyapaakaam
mama
paripaalaya
bhaktidhenumekaam ||
~6~8 ||

jadataa
pasutaa
kalamkitaa
kutilacharatvam
cha
naasti
mayi
deva |
asti
yadi
raajamaule
bhavadaabharanasya
naasmi
kim
paatram ||
~6~9 ||

arahasi
rahasi
svatamtrabuddhyaa
varivasitum
sulabhah
prasannamoortih |
aganitaphaladaayakah
prabhurme
jagadadhiko
hrdi
raajasekharoఽsti ||
~7~0 ||

aaroodhabhaktigunakumchitabhaavachaapa-
-yuktaih
shivasmaranabaanaganairamoghaih |
nirjitya
kilbisharipoonvijayee
sudheemdrah
saanamdamaavahati
susthiraraajalakshmeem ||
~7~1 ||

dhyaanaamjanena
samavekshya
tamahpradesam
bhittvaa
mahaabalibhireesvaranaamamantraih |
divyaasritam
bhujagabhooshanamudvahamti
ye
paadapadmamiha
te
shiva
te
krtaarthaah ||
~7~2 ||

bhoodaarataamudavahadyadapekshayaa
sree-
-bhoodaara
eva
kimatah
sumate
labhasva |
kedaaramaakalitamuktimahaushadheenaam
paadaaravimdabhajanam
paramesvarasya ||
~7~3 ||

aasaapaasaklesadurvaasanaadi-
-bhedodyuktairdivyagamdhairamamdaih |
aasaasaateekasya
paadaaravimdam
chetahpeteem
vaasitaam
me
tanotu ||
~7~4 ||

kalyaaninam
sarasachitragatim
savegam
sarvemgitaj~namanagham
dhruvalakshanaadhyam |
chetasturamgamadhiruhya
chara
smaraare
netah
samastajagataam
vrshabhaadhiroodha ||
~7~5 ||

bhaktirmahesapadapushkaramaavasamtee
kaadambineeva
kurute
paritoshavarsham |
sampoorito
bhavati
yasya
manastataaka-
-stajjanmasasyamakhilam
saphalam
cha
naanyat ||
~7~6 ||

buddhih
sthiraa
bhavitumeesvarapaadapadma-
-saktaa
vadhoorvirahineeva
sadaa
smaramtee |
sadbhaavanaasmaranadarsanakeertanaadi
sammohiteva
shivamantrajapena
vimte ||
~7~7 ||

sadupachaaravidhishvanubodhitaam
savinayaam
suhrdam
samupaasritaam |
mama
samuddhara
buddhimimaam
prabho
varagunena
navodhavadhoomiva ||
~7~8 ||

nityam
yogimanah
sarojadalasamchaarakshamastvatkramah
sambho
tena
katham
kathorayamaraadvakshahkavaatakshatih |
atyamtam
mrdulam
tvadamghriyugalam
haa
me
manaschintaya-
-tyetallochanagocharam
kuru
vibho
hastena
samvaahaye ||
~7~9 ||

eshyatyesha
janim
manoఽsya
kathinam
tasminnataaneeti
ma-
-drakshaayai
giriseemni
komalapadanyaasah
puraabhyaasitah |
no
cheddivyagrhaamtareshu
sumanastalpeshu
vedyaadishu
praayah
satsu
silaataleshu
natanam
sambho
kimartham
tava ||
~8~0 ||

kamchitkaalamumaamahesa
bhavatah
paadaaravimdaarchanaih
kamchiddhyaanasamaadhibhischa
natibhih
kamchitkathaakarnanaih |
kamchitkamchidavekshanaischa
nutibhih
kamchiddasaameedrseem
yah
praapnoti
mudaa
tvadarpitamanaa
jeevan
sa
muktah
khalu ||
~8~1 ||

baanatvam
vrshabhatvamardhavapushaa
bhaaryaatvamaaryaapate
ghonitvam
sakhitaa
mrdamgavahataa
chetyaadi
roopam
dadhau |
tvatpaade
nayanaarpanam
cha
krtavaamstvaddehabhaago
harih
poojyaatpoojyatarah
sa
eva
hi
na
chetko
vaa
tadanyoఽdhikah ||
~8~2 ||

jananamrtiyutaanaam
sevayaa
devataanaam
na
bhavati
sukhalesah
samsayo
naasti
tatra |
ajanimamrtaroopam
saambameesam
bhajamte
ya
iha
paramasaukhyam
te
hi
dhanyaa
labhamte ||
~8~3 ||

shiva
tava
paricharyaasannidhaanaaya
gauryaa
bhava
mama
gunadhuryaam
buddhikanyaam
pradaasye |
sakalabhuvanabamdho
sachchidaanamdasimdho
sadaya
hrdayagehe
sarvadaa
samvasa
tvam ||
~8~4 ||

jaladhimathanadaksho
naiva
paataalabhedee
na
cha
vanamrgayaayaam
naiva
lubdhah
praveenah |
asanakusumabhooshaavastramukhyaam
saparyaam
kathaya
kathamaham
te
kalpayaaneemdumaule ||
~8~5 ||

poojaadravyasamrddhayo
virachitaah
poojaam
katham
kurmahe
pakshitvam
na
cha
vaa
kititvamapi
na
praaptam
mayaa
durlabham |
jaane
mastakamamghripallavamumaajaane
na
teఽham
vibho
na
j~naatam
hi
pitaamahena
harinaa
tattvena
tadroopinaa ||
~8~6 ||

asanam
garalam
phanee
kalaapo
vasanam
charma
cha
vaahanam
mahokshah |
mama
daasyasi
kim
kimasti
sambho
tava
paadaambujabhaktimeva
dehi ||
~8~7 ||

yadaa
krtaambhonidhisetubamdhanah
karasthalaadhahkrtaparvataadhipah |
bhavaani
te
lamghitapadmasambhava-
-stadaa
shivaarchaastavabhaavanakshamah ||
~8~8 ||

natibhirnutibhistvameesa
poojaa-
-vidhibhirdhyaanasamaadhibhirna
tushtah |
dhanushaa
musalena
chaasmabhirvaa
vada
te
preetikaram
tathaa
karomi ||
~8~9 ||

vachasaa
charitam
vadaami
sambho-
-rahamudyogavidhaasu
teఽprasaktah |
manasaakrtimeesvarasya
seve
sirasaa
chaiva
sadaashivam
namaami ||
~9~0 ||

aadyaavidyaa
hrdgataa
nirgataasee-
-dvidyaa
hrdyaa
hrdgataa
tvatprasaadaat |
seve
nityam
sreekaram
tvatpadaabjam
bhaave
mukterbhaajanam
raajamaule ||
~9~1 ||

dooreekrtaani
duritaani
duraksharaani
daurbhaagyaduhkhadurahamkrtidurvachaamsi |
saaram
tvadeeyacharitam
nitaraam
pibamtam
gaureesa
maamiha
samuddhara
satkataakshaih ||
~9~2 ||

somakalaadharamaulau
komalaghanakamdhare
mahaamahasi |
svaamini
girijaanaathe
maamakahrdayam
niramtaram
ramataam ||
~9~3 ||

saa
rasanaa
te
nayane
taaveva
karau
sa
eva
krtakrtyah |
yaa
ye
yau
yo
bhargam
vadateekshete
sadaarchatah
smarati ||
~9~4 ||

atimrdulau
mama
charanaa-
-vatikathinam
te
mano
bhavaaneesa |
iti
vichikitsaam
samtyaja
shiva
kathamaaseedgirau
tathaa
vesah ||
~9~5 ||

dhairyaamkusena
nibhrtam
rabhasaadaakrshya
bhaktisrmkhalayaa |
purahara
charanaalaane
hrdayamadebham
badhaana
chidyamtraih ||
~9~6 ||

pracharatyabhitah
pragalbhavrttyaa
madavaanesha
manah
karee
gareeyaan |
parigrhya
nayena
bhaktirajvaa
parama
sthaanu
id
drdham
nayaamum ||
~9~7 ||

sarvaalamkaarayuktaam
saralapadayutaam
saadhuvrttaam
suvarnaam
sadbhih
samstooyamaanaam
sarasagunayutaam
lakshitaam
lakshanaadhyaam |
udyadbhooshaaviseshaamupagatavinayaam
dyotamaanaartharekhaam
kalyaaneem
deva
gaureepriya
mama
kavitaakanyakaam
tvam
grhaana ||
~9~8 ||

idam
te
yuktam
vaa
paramashiva
kaarunyajaladhe
gatau
tiryagroopam
tava
padasirodarsanadhiyaa |
haribrahmaanau
tau
divi
bhuvi
charamtau
sramayutau
katham
sambho
svaaminkathaya
mama
vedyoఽsi
puratah ||
~9~9 ||

stotrenaalamaham
pravachmi
na
mrshaa
devaa
virimchaadayah
stutyaanaam
gananaaprasamgasamaye
tvaamagraganyam
viduh |
maahaatmyaagravichaaranaprakarane
dhaanaatushastomava-
-ddhootaastvaam
viduruttamottamaphalam
sambho
bhavatsevakaah ||
~1~0~0 ||

iti
sreematparamahamsaparivraajakaachaaryasya
sreegovimdabhagavatpoojyapaadasishyasya
sreemachchamkarabhagavatah
krtau
shivaanamdalaharee ||