WhatsApp Icon
Hundi Icon

eesaana stutih

 

vyaasa
uvaacha |
prajaapateenaam
prathamam
tejasaam
purusham
prabhum |
bhuvanam
bhoorbhuvam
devam
sarvalokesvaram
prabhum ||
~1 ||

eesaanam
varadam
paartha
drshtavaanasi
sankaram |
tam
gachcha
saranam
devam
varadam
bhuvanesvaram ||
~2 ||

mahaadevam
mahaatmaanameesaanam
jatilam
shivam |
tryaksham
mahaabhujam
rudram
sikhinam
cheeravaasasam ||
~3 ||

mahaadevam
haram
sthaanum
varadam
bhuvanesvaram |
jagatpradhaanamadhikam
jagatpreetamadheesvaram ||
~4 ||

jagadyonim
jagaddveepam
jayinam
jagato
gatim |
visvaatmaanaam
visvasrjam
visvamoortim
yasasvinam ||
~5 ||

visvesvaram
visvanaram
karmanaameesvaram
prabhum |
sambhum
svayambhum
bhootesam
bhootabhavyabhavodbhavam ||
~6 ||

yogam
yogesvaram
sarvam
sarvalokesvaresvaram |
sarvasreshtham
jagachchreshtham
varishtham
parameshthinam ||
~7 ||

lokatrayavidhaataaramekam
lokatrayaasrayam |
sudurjayam
jagannaatham
janmamrtyujaraatigam ||
~8 ||

j~naanaatmaanam
j~naanagamyam
j~naanasreshtham
sudurvidam |
daataaram
chaiva
bhaktaanaam
prasaadavihitaan
varaan ||
~9 ||

tasya
paarishadaa
divyaa
roopairnaanaavidhairvibhoh |
vaamanaa
jatilaa
mumdaa
hrasvagreevaa
mahodaraah ||
~1~0 ||

mahaakaayaa
mahotsaahaa
mahaakarnaastathaapare |
ananairvikrtaih
paadaih
paartha
veshaischa
vaikrtaih ||
~1~1 ||

eedrsaih
sa
mahaadevah
poojyamaano
mahesvarah |
sa
shivastaata
tejasvee
prasaadaadyaati
teఽgratah ||
~1~2 ||

tasmin
ghore
sadaa
paartha
samgraame
lomaharshane |
draunikarnakrpairguptaam
maheshvaasaih
prahaaribhih ||
~1~3 ||

kastaam
senaam
tadaa
paartha
manasaapi
pradharshayet |
rte
devaanmaheshvaasaadbahuroopaanmahesvaraat ||
~1~4 ||

sthaatumutsahate
kaschinna
tasminnagratah
sthite |
na
hi
bhootam
samam
tena
trishu
lokeshu
vidyate ||
~1~5 ||

gamdhenaapi
hi
samgraame
tasya
kruddhasya
satravah |
visamj~naa
hatabhooyishthaa
vepamti
cha
patamti
cha ||
~1~6 ||

tasmai
namastu
kurvamto
devaastishthamti
vai
divi |
ye
chaanye
maanavaa
loke
ye
cha
svargajito
naraah ||
~1~7 ||

ye
bhaktaa
varadam
devam
shivam
rudramumaapatim |
iha
loke
sukham
praapya
te
yaamti
paramaam
gatim ||
~1~8 ||

namaskurushva
kaumteya
tasmai
saamtaaya
vai
sadaa |
rudraaya
sitikamthaaya
kanishthaaya
suvarchase ||
~1~9 ||

kapardine
karaalaaya
haryaksha
varadaaya
cha |
yaamyaayaaraktakesaaya
sadvrtte
sankaraaya
cha ||
~2~0 ||

kaamyaaya
harinetraaya
sthaanave
purushaaya
cha |
harikesaaya
mumdaaya
kanishthaaya
suvarchase ||
~2~1 ||

bhaaskaraaya
suteerthaaya
devadevaaya
ramhase |
bahuroopaaya
sarvaaya
priyaaya
priyavaasase ||
~2~2 ||

ushneeshine
suvaktraaya
sahasraakshaaya
meedhushe |
girisaaya
susaamtaaya
pataye
cheeravaasase ||
~2~3 ||

hiranyabaahave
raajannugraaya
pataye
disaam |
parjanyapataye
chaiva
bhootaanaam
pataye
namah ||
~2~4 ||

vrkshaanaam
pataye
chaiva
gavaam
cha
pataye
tathaa |
vrkshairaavrtakaayaaya
senaanye
madhyamaaya
cha ||
~2~5 ||

sruvahastaaya
devaaya
dhanvine
bhaargavaaya
cha |
bahuroopaaya
visvasya
pataye
mumjavaasase ||
~2~6 ||

sahasrasirase
chaiva
sahasranayanaaya
cha |
sahasrabaahave
chaiva
sahasracharanaaya
cha ||
~2~7 ||

saranam
gachcha
kaumteya
varadam
bhuvanesvaram |
umaapatim
viroopaaksham
dakshayaj~nanibarhanam ||
~2~8 ||

prajaanaam
patimavyagram
bhootaanaam
patimavyayam |
kapardinam
vrshaavartam
vrshanaabham
vrshadhvajam ||
~2~9 ||

vrshadarpam
vrshapatim
vrshasrmgam
vrsharshabham |
vrshaamkam
vrshabhodaaram
vrshabham
vrshabhekshanam ||
~3~0 ||

vrshaayudham
vrshasaram
vrshabhootam
mahesvaram |
mahodaram
mahaakaayam
dveepicharmanivaasinam ||
~3~1 ||

lokesam
varadam
mumdam
brahmanyam
braahmanapriyam |
trisoolapaanim
varadam
khadgacharmadharam
subham ||
~3~2 ||

pinaakinam
khamdaparsum
lokaanaam
patimeesvaram | [khadgadharam]
prapadye
devameesaanam
saranyam
cheeravaasasam ||
~3~3 ||

namastasmai
suresaaya
yasya
vaisravanah
sakhaa |
suvaasase
namo
nityam
suvrataaya
sudhanvine ||
~3~4 ||

dhanurdharaaya
devaya
priyadhanvaaya
dhanvine |
dhanvamtaraaya
dhanushe
dhanvaachaaryaaya
te
namah ||
~3~5 ||

ugraayudhaaya
devaya
namah
suravaraaya
cha |
namoఽstu
bahuroopaaya
namaste
bahudhanvine ||
~3~6 ||

namoఽstu
sthaanave
nityam
namastasmai
sudhanvine |
namoఽstu
tripuraghnaaya
bhagaghnaaya
cha
vai
namah ||
~3~7 ||

vanaspateenaam
pataye
naraanaam
pataye
namah |
maatrunaam
pataye
chaiva
ganaanaam
pataye
namah ||
~3~8 ||

gavaam
cha
pataye
nityam
yaj~naanaam
pataye
namah |
apaam
cha
pataye
nityam
devaanaam
pataye
namah ||
~3~9 ||

pooshno
damtavinaasaaya
tryakshaaya
varadaaya
cha |
haraaya
neelakamthaaya
svarnakesaaya
vai
namah ||
~4~0 ||

iti
sreemahaabhaarate
dronaparvani
tryadhikadvisatoఽdhyaaye
eesaana
stutih ||